________________
बंधाण. अभिधानराजेन्द्रः।
बंधण नि समधिकानि । नामगोत्रयारेकोनविंशतिगुणानि सम- संख्येयलोकाऽऽकाशप्रदेशप्रमाणा अवगन्तव्याः। अत्र च . धिकानि । तेभ्य उत्कृष्टा स्थितिर्विशेषाधिका , जघन्य- धा प्ररूपणा । तद्यथा-अनन्तरोपनिधया, परम्परोपनिधस्थितेरवाधायाश्च तत्र प्रवेशात् । तथा संक्षिपश्चेन्द्रिये- या च । तनानन्तरोयनिधया प्ररूपणामाह-हस्सा वसंक्षिपञ्चेन्द्रियेषु वा पर्याप्तकेषु प्रत्येकमायुषो जघन्या. विसेसवुड्डी ) आयुर्वर्जानां कर्मणां इस्खाजघन्यात् उबाधा सर्वस्तोका । ततो जघन्यः स्थितिबन्धः संख्येय- स्थितिबन्धात् परतो द्वितीयाऽऽदिषु स्थितिस्थानबन्धेषु गुणः, स च जुल्लकभवरूपः । ततोऽबाधास्थानान्यसं।
विशेषवृद्धिः-विशेषाधिका वृद्धिरवसेया । तद्यथा-शाना55. ख्येयगुणानि । जघन्याबाधारहितः पूर्वकोटीत्रिभागरहि- वरणीयस्य जघन्यस्थितौ तद्वन्धहेतुभूता अध्यवसाया नाना त इति कृत्वा । ततोऽप्युत्कृष्टाऽबाधा विशेषाधिका । ज. जीवाऽपेक्षयाऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणाः। ते चान्याघन्यायाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहानि- पेक्षया सर्वस्तोकाः । ततो द्वितीयस्थितौ विशेषाधिकाः । स्थानान्यसंख्पेयगुणानि , पस्योपमप्रथमवर्गमूलासंख्येयभा. ततोऽपि तृतीयस्थिती विशेषाधिकाः । एवं तावद्वाच्य गगतसमयप्रमाणत्वात् । नेभ्यो ऽप्ये कस्मिन् द्विगुण हान्यो- यावदुत्कृष्टा स्थितिः । एवं सर्वेष्यपि कर्मसु वाच्यम् । रन्तरे निकस्थानान्यसंख्येयगुणानि । तत्र युक्तिः प्रागु- (पाऊणमसंखगुणवुडी ) श्रायुषां जघन्यस्थितेरारभ्य प्र काऽवगन्तव्या । ततः स्थितिबन्धस्थानान्यसंख्येयगृणानि ।। तिस्थितिबन्धमसंख्येयगुणवृद्धिर्वतव्या । तद्यथा-आयुषो नेभ्योऽप्युत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्य स्थि. जघन्यस्थिती तद्वन्धहेतुभूता अध्यवसाया असंख्येयलोनेरबाधायाश्च तत्र प्रवेशात् । तथा पञ्चन्द्रियेषु संक्षिा काऽऽकाशप्रदेशप्रमाणाः । ते च सर्वस्तोकाः । ततो द्विती. वसंहिष्वपर्याप्लेषु चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियबादरसूक्ष्मै- यस्थिती असंख्येयगुणाः । ततोऽपि तृतीयस्थितावसंख्येकेन्द्रियेषु च पर्याप्तापर्याप्तेषु प्रत्येकमायुषः सर्वस्तोका जा यगुणाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः ॥ ७ ॥ घन्याऽबाधा । ततो जघन्यः स्थिति बन्धः संख्येयगुणः, स तंदवं कृताऽनन्तरोपनिधया प्ररूपणा। च खुज कभवरूपः । ततोऽबाधास्थानानि संख्येयगुणानि । ___संम्प्रति परम्परोपनिधया तां करोतिततोऽप्युत्कृष्टाऽबाधा विशेषाधिका । ततोऽपि स्थितिवः।
पल्लासंखियभागं, गंतुं दुगुणाणि जाव ऊक्कोसा। ग्धस्थानानि संख्येयगुणानि । जघन्यस्थितिन्यूनपूर्वकोटि.
नाणंतराणि अंगुल-मूलच्छेयणमसंखतमो || G८ ॥ प्रमाणत्वात् । तत उत्कृष्टः स्थितिबन्धो विशेषाधिका, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात् । तथाऽसंक्षिपञ्चेन्द्रियचतुरि.
(पल्ल त्ति ) आयुर्वर्जानां सप्तानां कर्मणां जघन्यस्थिती न्द्रियत्रीन्द्रियद्वीन्द्रियसूचमवादरैकेन्द्रियेषु पर्याप्तापर्याप्तेपायु
यान्यध्यवसायस्थानानि तेभ्यः पल्योपमाऽसंख्येयभागमात्राः वर्जानां सप्तानां कर्मणां प्रत्येकमबाधास्थानानि कण्डकानि च
स्थितीरतिक्रम्य परस्मिन्नन्तरे स्थितिस्थाने द्विगुणान्यध्यस्तोकानि परस्परं च तुल्यानि , श्रावलिका संख्येयभागग.
वसायस्थानानि भवन्ति । तेभ्योऽपि पल्योपमाऽसंख्येयभा.
गमात्राः स्थितीरतिक्रम्याऽनन्तरे स्थितिस्थाने द्विगुणान्यतसमयप्रमाणत्वात् । ततो जघन्याऽबाधाऽसंख्येयगुणा,
ध्यवसायस्थामानि भवन्ति । एवं द्विगुणवृद्धिस्तावद्वक्तव्या अन्तर्मुहुर्तप्रमाणत्वात् । ततोऽप्युत्कृपाध्वाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहीनानि स्था.
यावदुत्कृष्टा स्थितिरिति । एकस्मिन् द्विगुणवृद्धघारम्तरे नाम्यसंख्येयगुणानि । तत एकस्मिन् द्विगणहाम्योरन्तरे
स्थितिस्थानानि पस्योप्रमवर्गमूलान्यसंख्येयानि ! नानाद्वि. निकस्थानान्यसंख्येयगुणानि । ततोऽर्थन कराडकमसंख्ये.
गुणवृद्धिस्थानानि चाडलवर्गमूलच्छेदनकाऽसंख्येयतमभाग: याणम् । ततोऽपि स्थितिबन्धस्थनान्यसंख्येयगुणानि, प.
प्रमाणानि । एतदुक्तं भवति-अङ्गलमात्रक्षेत्रगतप्रदेशराशे. पोपमा संख्येयभागगतसमयप्रमाणत्वात् । ततोऽपि जघ ।
यत् प्रथम वर्गमूलं तम्मनुष्यप्रमाण हेतुराशिषम इतिच्छेदभ्यस्थितिबन्धोऽसंख्येयगुणः । ततोऽप्युत्कृष्टस्थितिबन्धो
नविधिना तावच्छिद्यते, यावद्भागं न प्रयच्छति। तेषां च छविशेषाधिकः , पल्योपमाऽसंख्येयभागेनाभ्यधिकत्वादिति
दनकानामसंख्येयतमे भागे याचन्ति छेदनकानि तावत्सु या. ॥८६॥ तदेवमुक्तमल्पबहुत्वम्।
वानाकाशप्रदेशराशिस्तावत्प्रमाणानि नानाद्विगुणस्थानानि इदानी स्थितिबन्धाध्यवसायस्थानप्ररूपणा कर्तव्या। तब
भवन्तीति ।८८ ॥ तदेवं कृता प्रगणना। च त्रीण्यनुयोमद्वाराणि । तद्यथा-स्थितिसमुदाहारः,प्रकृतिस- साम्प्रतमनुकृष्टिश्चिन्स्यते। सा च न विद्यते । तथाहि-शा. मुदाहारः, जीवसमुदाहारश्च । समुदाहार:-प्रतिपादनम् । तत्र नावरणीयस्य जघपस्थितिबन्ध यान्यध्यवसायस्थानानि, स्थितिसमुदाहारेऽपि त्रीरयनुयोगद्वाराणि । तद्यथा-प्रगण. तेभ्यो द्वितीयस्थितिबन्धेस्यानि, तेभ्योऽपि तृतीय स्थिना,अनुकृष्टिः, तीवमन्दता च। तत्र प्रगणनाप्ररूपणार्थमाह- तिबन्धेऽम्यानि, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं ठिइबंधे ठितिबन्धे, अज्झवसा णाणऽसंखया लोगा।
सर्वेषामपि कर्मणां द्रव्यम् । इदानीं तीवमन्दता वक्रमब
सरप्राप्ता, सा स्थाप्या, अग्रे वक्ष्यमाणत्वात्। तदेवमभिहस्सा विसेमवुड्डी, आऊणमसंखगुणवुड्डी || ८७ ॥
हितः स्थिनिसमुदाहारः।। सम्प्रति प्रकृतिसमुदाहार उच्य(ठिइबंधे त्ति ) इह सर्वेषामपि कर्मणां जघन्यस्थि': ते-तत्रच द्वे अनुयोगद्वारे। तद्यथा-प्रमाणाऽनुगमः, अल्पपरत उत्कृष्टस्थितेश्वरमसमयमभिव्याप्य यावन्तः समः। बहुत्वं च। तत्र प्रमाणाऽनुगमे ज्ञानावरणीयस्य सप स्थियास्तावन्ति स्थितिस्थानानि जघन्य स्थितिसहितानि प्रत्ये- तिबन्धेषु-कियम्स्यव्यवसाय स्थानानि ? उच्यते असंख्येयलो. कं भवन्ति । एकैकस्मिश्च स्थितिस्थाने बध्यमाने तदा काऽऽकाशप्रदेशप्रमाणानि । एवं सर्वकर्म गामपि द्रष्टव्यम् न्धहेतुभूताः कापायिका अध्यवसाया नानाजीवाऽपेक्षया । इदानीमल्पब हुत्वमभिधातुकाम आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org