________________
( १२१) बंधण अभिधानाजेन्दः ।
बंधण तथाहि-प्रथमस्थितेः सकाशात् द्वितीयस्थितौ विशेषही- ख्येयभागलक्षणकराडकवयहीनामेवोत्कृष्टां स्थिति बध्नाति । नम् । ततोऽपि तृतीयस्थिती विशेषहीनम् । ततोऽपि चतुर्थ- तामप्येकसमयहीनां वा यावत्पल्योपमाञ्संख्येयभागहीनां वा। स्थिती विशेषहीनम् । एवं विशेषहीनं विशेषहीनं तावद्वा- एवं यतिभिः समयैरूना बाधा भवति, ततिभिरेव कण्ड व्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिः, चरम कैः पल्योपमाऽसंख्येयभागलक्षणैरूना स्थितिद्रष्टव्या । या. समय इत्यर्थः ॥ ८३॥ कृताऽनन्तरोपनिधाप्ररूपणा ।
चदेकत्र जघन्याऽबाधा भवति, अन्यत्र च जघन्या स्थितिः ।
तदेवमबाधागतसमयसमयहान्या स्थितेः कराडकहानिप्र. सम्प्रति परम्परोपनिधाप्ररूपणार्थमाह
रूयणा कृता । सम्प्रत्यल्पबहुत्वप्ररूपणार्थमाह-(अप्पबहुपन्नासंखियभाग, गंतुं दुगुणूणमेवमुक्कोसा ।
मेसि ) एषां वक्ष्यमाणानामल्पबछुत्वं वक्तव्यम् ॥ ८५ ॥ नाणंतराणि पश्न-स्स मूलभागो असंखतमो ॥ ८४॥
केषामिति चेत्तानेवाऽऽह(पति) अबाधाकालादूर्व प्रथमस्थितौ यनिषितं क.
बंधाऽवाहाणुक्कसि-(सइ) यरं कंडकप्रवाहबंधाणं । । मैदति तदपेक्षया द्वितीयाऽऽदिषु स्थितिषु समयसमयरू.
ठाणाणि एकनाणं-तराणि अत्येण कंडं च ॥८६॥ पासु बिशेषहीनं-विशेषहीनतरं दलिकमारभ्यमाणं पल्यो- (बंध त्ति) (बंधाबाहाणुक्कसियरं ति) उत्कृष्टः स्थिति। पमारण्येयभागमात्रासु स्थितिष्यतिक्रान्तासु दलिकं द्वि- बन्धो जघन्यःस्थितिबन्धः उत्कृष्टाऽबाधा जघन्याऽबाधा। गुणोनं भवति, अर्धे भवतीत्यर्थः । ततः पुनरप्यत ऊ. (कंडकबाहबंधाणं ठाणाणि त्ति ) कराडकस्थानानि अ. यमेतदपेक्षया विशेषहीम विशेषहीनतरं दलिकमारभ्यमा. बाधास्थानानि स्थितिबन्धस्थानानि च। (एग (क) नाणं पश्योपमासंख्येयभागमात्रप्रमाणासु स्थितिष्वतिक्रान्ता- णंतराणि ति) एक द्विगुणहान्योरन्तरं नानारूपाणि चा. एम भवति । एवमर्धाऽर्धहान्या तावद्वाच्यं यावदुत्कृ. न्तराणि द्विगुणहानिस्थानरूपाणि । ( अत्यणं कंडं च स्थिति, स्थितेश्वरमसमय इत्यर्थः ॥ कियन्ति पुनरेवं
त्ति ) जघन्याऽबाधाहीनया उत्कृष्टाऽबाधया जघन्यस्थि. विगुणहानिस्थानानि भवन्तीत्येतन्निरूपणार्थमाह-( ना.
तिहीनाया उत्कृष्टस्थितेर्भागे हृते सति यावान् भागो तराणील्यादि) नानाप्रकाराणि यान्यन्तराणि अन्तरान्त.
लभ्यते, तावान् अर्थेन कण्डकमित्युच्यते, इत्याम्नायिका राद्विगुणहानिस्थानानि भवन्ति, तान्युत्कृष्टस्थितिबन्धे प.
व्याख्यानयन्ति ।चः समुच्चये । पश्वसनहे पुनरेतस्य योपमध्य सम्बन्धिनः प्रथमवर्गमूलस्याऽसंख्येयतमे भागे
स्थाने ऽबाधाकराडकस्थानानीत्युक्तम् । तत्र चैवं मूलटीकापावन्तः समयास्तावत्प्रमाणानि भवन्ति । उक्तं च-" पलि.
कारण व्याख्या कृता-अबाधा च कराडकानि चाऽबाधाकराडभोषमस्त मूला, असंखभागम्मि जत्तिया समया । ताव.
कं, समाहारो द्वन्द्वः, तस्य स्थानानि अवाधाकण्डकस्था. याणीमो, ठिबंधुकोसए नेया॥१॥" ननु मिथ्या
नानि । तयोयोरपि स्थानसंख्येत्यर्थः । एतेषां दशानां
स्थानानामल्पबहुत्वमुच्यते-तत्र संक्षिपञ्चेन्द्रियेषु पर्याप्तेषु अ. बमोहनीयस्पोत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्र. माणस्वातावत्यो हानयः सम्भवन्तु, प्रायुषस्तूत्कृष्टस्थितेः
पर्याप्तकेषु वा बन्धकेषु श्रायुर्वर्जानां सप्तानां कर्मणां सर्वस्तोजयसिशस्लागरोपमसमयमात्रत्वात् कथमेतावत्यो हानयः
काजघन्याऽबाधा । सा चाऽन्तर्मुहर्तप्रमाणा । ततोऽबाधा. सम्भवन्तीति', उच्यते-पहासंख्येयतमो भणोऽसंख्येयभे.
स्थानानि कण्डकस्थानानि चासंख्येयगुणानि । तानि तु पात्मका, असंख्यातस्याऽसंख्यातभेदभिन्नत्वात् । ततः प.
परस्परं तुल्यानि । तथाहि-जघन्यामबाधामादिं कृत्वो. पीपमप्रपमवर्गमूलस्याऽसंख्येयतमो भाग आयुष्यतीवाल्प
स्कृष्टाऽबाधाचरमसमयमभिव्याप्य यावन्तः समयाः प्रा. तरी पद्यते इत्पविरोधः । तथा सर्वाणि द्विगुणहानिस्था
प्यन्ते, तावन्त्यबाधास्थानानि भवन्ति । तद्यथा-जघन्या. मानि लोकामि । एकस्मिन् द्विगुणहान्योरन्तरे निषेक
बाधा एकमबाधास्थानं सैव सामयाधिका द्वितीयम् । द्वि. स्थानानि मसंख्येयगुणानि इति ॥ ४ ॥ कृता निषेकप्र.
समयाधिका तृतीयम् । एवं तावद्वाच्यं यावदुत्कृष्टाबाधा. जपणा।
चरमसमयः। पतावन्त्येव चावाधाकराडकानि, जघन्याबा. सम्प्रत्यवाधाकण्डकप्ररूपणार्थमाह
धात भारभ्य समयं समयं प्रति करंडकस्य प्राप्यमाण
त्वात् । पतच्च प्रागेवोकम् । तेभ्य उत्कृष्ठावाधा विशे. मोत्तण भाउगाई, समए समए अबाहहाणीए ।
षाधिका, जघन्याबाधायास्तत्र प्रवेशात् । ततो दलिकपचासंखियभागं, कंडं कुण अप्पबहुमेसि ॥५॥ निषेकविधी विगुणहानिस्थानानि असंख्येयगुणानि, पल्यो. (मोचूण ति) मायूंषि चत्वार्यपि मुक्त्वा शेषाणां स.
पमप्रथमवर्गमूलाऽसंख्येयभागगतसमयप्रमाणत्वात् । तत ए. बनामपि कर्मणामबाधाहानौ समये समये पल्योपमाऽसंख्येय.
कस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि, भागलक्षणं कपडकमुत्कृष्ठस्थितेः सकाशाद्धीनं करोति ।
तेषामसंख्येयानि पल्योपमवर्गमूलानि परिमाणमिति कृ. तथाति-उस्कायामबाधायां वर्तमानो जीवः स्थितिमुत्कृष्ठां
त्या तेभ्योऽपि अर्थेन कराडकमसंख्येयगुणम् । तस्माजघन्यः बनाति,परिपूर्णामेकसमयहीनां वा । एवं यावत्पल्योपमासं
स्थितिबन्धोऽसंख्येयगुणः, अन्तःसागरोपमकोटीकोटीप्रउपपेयभागहीनांबा।यदि पुनरुत्कृष्टाऽबाधा एकेन समयेन ही.
माणत्वात् । संक्षिपञ्चेन्द्रिया हि श्रेणिमनारूढा जघन्यतोनाभषेसतो नियमापल्योपमाऽसंख्येयभागमात्रेण कण्डकेन
ऽपि स्थितिवन्धमन्तःसागरोपमकोटीकोटीप्रमाण मेव कुर्व. हीमामेवोत्करां स्थिति बनाति । तामप्ये कसमयहीनां वा द्वि.
न्ति । ततोऽपि स्थितिबन्धस्थानान्यसंख्येयगुणानि । तत्र शा. समपहीनां वा यावरपरपोपमाऽसंख्येयभागहीनां वा । यदि नाऽऽवरणदर्शनाऽऽबरणवेदनीयान्तरायाणामेकोनत्रिंशद्गुपुनर्वाभ्यां हीनोत्कृषाऽबाधा भवेत्ततो नियमापल्योपमाऽसं. पानि समधिकानि मिथ्यात्वमोहनीयस्यै कोनसप्ततिगुणा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org