________________
बंधह
(१२२०)
अभिधानराजेन्दः। लिपदीहया कमसो, असंखगुशियायलगुणगाए । स्तविहायोगतित्रसाऽदिदशकतीर्थकरनामनरकाऽऽयुर्वर्जशे. पदमजहरगुकोसं, वितियजमाइया चरमा ||
पायुष्कत्रयोर्गोत्रलक्षणानां चतुर्विंशसंस्थानां त्रिविधं (ठिादीहयाए सि) स्थितिदीर्घतया क्रमश:-क्रमेणाऽध्य- |
त्रिप्रकारम्। तद्यथा-चतुःस्थाममतं त्रिस्थानगतं द्विस्थानमतंब
रममनुभाग बग्नम्ति । इह शुभप्रकृतीमा रसः क्षीराऽऽदिरसो. बसायस्थानान्यसंख्येयगुणानि वलव्यानि । यस्य यतः क्र.
पमः। अशुभप्रकृतीमां तु घोषातकीनिम्बाऽऽदिरसोपमः । उक्त मेण दीर्घा स्थितिस्तस्य ततः क्रमेणाध्यवसायस्था
ब-"घोसाइनिंबुषमो,असुमाख सुभाण खीरखंडवमो" इति। नाम्यसंख्येयगुणानि वक्तव्यानीत्यर्थः । तथाहि-सर्वस्तो
क्षीराऽऽदिरसश्च स्वाभाविक एकस्थानिक उच्यते । द्वयोकान्यायुषः स्थितिबन्धाध्यवसायस्थानानि । तेभ्यो
स्तु कर्पयोरायलमे कृते सति योऽवशिष्यते एकः कर्षः स ऽपि नामगोश्यारसंख्येयगुणानि । नन्वायुषः स्थिति
विस्थानिकः । त्रयाणां कर्षाणामाचर्तने कृते सति य उद्वरित स्थानेषु यथोत्सरमसंख्येयगुणा वृद्धिः, नामगोत्रयोस्तु
पकः कर्षः स त्रिस्थानगतः । चतुर्णा तु कर्षाणामावर्सने विशेषाधिका, तत्कथमायुरपेक्षया, मामगोत्रयोरसलयेयगु
कृते सति योऽवशिष्ठः एकः कर्षः स चतुःस्थानगतः । णानि भवन्ति ? । उच्यते-आयुषो जघन्यस्थितावध्यवसा.
एकस्थानगतोऽपि रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलिकर. यस्थानान्यतीव स्तोकानि, नामगोत्रयोः पुनर्जघन्यायां स्थि
ककुम्भद्रोणाऽदिषु प्रक्षेपात् मन्दमन्वतराऽऽद्यसंख्यभेदत्वं तो अतिप्रभूताति, स्तोकानि चाऽऽयुषः स्थितिस्थानानि, ना.
प्रतिपद्यते । एवं द्विस्थानगताऽऽदिष्वपि रसेप्यसंख्येयभेदत्वं मगोत्रयोस्त्वतिप्रभूतानि.ततोन कश्चिद् दोषः नामगोत्रयोः स
वाच्यम् । एतदनुसारेण च कर्मणामपि रसेवेक स्थास्कंस्थितिबन्धाभ्यवसायस्थानेभ्योशानाऽऽवरणीयदर्शनाऽऽ.
नमसत्वाऽऽवि खधिया परिभावमीयम् । एक स्थानगताच धरणीयवेदनीयान्तरायाणां स्थितिबन्धाऽध्यवसायस्थानान्य रसात् कर्मणां द्विस्थानगताऽऽदयो रसा यथोत्तरमनन्तगु. सङ्ख्येयगुणानि । कथमिति चेदुच्यते-इह पल्योपमासङ्ख्ये
या बाख्या। तदृतम्-"अणंतगुपिया कमेणियरे ।" तथा के. यभागमात्रासु स्थितिप्रतिक्रान्तासु द्विगुणवृद्धिरुपलब्धा ।
वलक्षामावरणवर्जानांचतुर्णा शानाऽऽवरणीयामां,केवलदर्श तथा च सत्येकैकस्यापि पल्योपमस्यान्तेऽसङ्ख्येयगुणानि नावरणवर्जानां त्रयाणां चक्षुरादिदर्शनावरणीयानां लभ्यन्ते । किं पुनदेशसागरोपमकोटीकोट्यन्ते इति तेभ्यो
पुरुषवेवसंज्वलनचतुष्टयान्तरायपञ्चकामां च सर्वसंख्यया ऽपि कायमोहनीवस्य स्थितिबन्धाऽध्यबसायस्थानाम्यसङ्
सप्तदशप्रकृतीनां बन्धमाश्रित्य चतुर्धाऽपिरसासम्मपत्तिात. मेवगुणामि। तेभ्योऽपि दर्शनमोहनीयस्य स्थितिबन्धाऽध्य द्यथा-एकस्थानगतो द्विस्थानगतस्त्रिस्थानगतश्चतुस्थामगबसावस्थामाग्यसरपयेयगुणानि । उक्त प्रकृतिसमुदाहारः ॥ तश्च । शेषाणां तु शुभप्रकृतीनामशुभप्रकृतीनां वा द्विस्थानलकति स्थितिसमुशहारे या प्रान्तीवमन्दता गोका, साउ' गतः त्रिस्थानगतश्चतु:स्थानगतवान तु कदाचनाऽप्येकभिधीयते-मिणेतल्यादि) प्रथमायां स्थिती अघन्य स्थि. स्थानगत इति वस्तुस्थितिः॥ तत्र शुभप्रकृतीनां चतु:स्थालियम्भाध्यक्स्कायस्थानम् । ततस्तस्यामेवोत्कृष्ठम् । ततो वि.
नगताऽविक्रमेण रसस्य त्रैविध्यं प्रतिपाद्य सम्प्रत्यशुभप्रकृ. बीयस्थिती जघन्यम् एकमादि प्रा चरमाल उत्कृष्टस्थितो तीनां रसस्य त्रैविध्यमाह-(विवरीयलिगच असुभाणं) ता घरमं स्थितिवन्धाऽध्यवसायस्थानं वापत् क्रमेणानन्तगुणत. एव ध्रुवप्रकृतीअन्तो यदि परावर्त्तमाना अशुभप्रकृती यावक्रव्यम्। तपथा-सानाऽऽवरणीयस्य जयन्यस्थिती जघ- भनन्ति, तदा तासामनुभागं विपरीतत्रिकं विपरीतं त्रिक व्यस्थितिकधाउध्यवसावस्थानं सर्वमन्दानुभावम्। ततस्त- यस्य स तथा ते बध्नन्ति । तद्यथा-द्विस्थानगतं त्रिस्थानस्थामेक जघन्यस्थिती उत्कृष्टमध्यवसायस्थानमनन्तमुणम् । गतं चतु:स्थानगतं च । इह ध्रुवप्रकृतीनां जघन्यां स्थिति ततोऽपि द्वितीयस्थिती जघन्य स्थितिबन्धाऽध्यवसायस्था. बध्वन् शुभप्रकृतीनां बन्धमागतानां चतु:स्थानगतं रसं क. बममन्तगुणम् । ततोऽपि तस्यामेव द्वितीयस्थिनो उत्कृष्टम- नाति, अशुभप्रकृतीनां तु द्विस्थानगतम् । अजघन्यां धक मातगुणम् । एवं प्रतिस्थिति जघन्य मुत्कृष्टं च स्थितिबन्धा- प्रकृतीनां स्थिति बनन् शुभप्रकृतीनामशुभप्रकृली का यउभयवसायस्थानमनन्तगुणतया ताबवतव्यं यावत्कृष्ायां थायोग बन्धमागतानां त्रिस्थानगतं रसं बध्नाति । उत्कृष्ट स्थितौ चरमं स्थितिबन्धाऽध्यवसायस्थानमनन्तगुणम् ॥ च स्थिति ध्रुवप्रकृतीनां बनन् शुभकृतीनां द्विस्थानगतमा ५६॥ तदेवं स्थितिसमुदाहारोऽपि निरवशेष उक्तः, प्रकृति शुभप्रकृतीनां चतु:स्थानगतं रसं बध्नाति । ततः शुभप्रकृ. समुदाहारश्च ।
तिगतरसपैविध्य क्रमापेक्षयाऽशुभप्रकृतीनां रसत्रैविध्यक्रम सम्प्रति जीवसमुदाहारमभिधित्सुराह
स्य वैपरीत्यमुक्तम् ॥ १०॥ बंधंती धुवपगड़ी, परित्तमाणिमसुभाषा तिविहरसं । । अथ के शुभप्रकृतीनां चतुःस्थानगतं त्रिस्थानमत्तं द्विस्थाचऊनिग विहाणगयं, विवरीयक्तिगं च असुभाणं ।।६।।
नगतं वा रसं बध्नन्ति ? । उच्यते(बंचंति सिमानावरणीयपञ्चकदर्शमावरणीयरचकमि- सविसुद्धा बंधं-ति मज्झिमा संकिलिहतरगा य । ध्यारवषोडशकषायभयाजुगुप्सालजसकामावर्णगन्धरसस्प- धुवपगडि जहाठिई, सव्यविमुद्धा उ बंधति ॥ ११ ॥ गुरुलधूपघातनिर्माणासरायपश्चकलक्षणाः सप्लचस्वारि.
तिहाणे अजहम, विवाणे जेद्वगं सुभाण कमा । संक्या ध्रुषप्रकृतीबध्नन्तिापरायर्समानशुभप्रकृतीनां सातवेदनीयदेवमतिमनुजगतिपञ्चेन्द्रियजातिवैक्रियाऽऽहारकौदा सट्टाणे उ जहमं, अजहन्नुक्कोसमियरासिं ॥ २ ॥ रिकशरीरसमचतुरुस्त्रसंस्थानवर्षभनारासंहनालोपाल - (सवात्ति,ये सर्वविशुद्धा जन्तबस्ते परावर्तमानशुभप्रकृतीनां नयमनुजानुपूदिवानुपूर्वीपराघातोच्छा साऽऽत्त पोद्योतप्रश चतुःस्थानगतं रसं बध्नन्ति । ये पुनर्मध्यमपरिणामास्ते त्रि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org