________________
पञ्चक्खाण अभिधानराजेन्द्रः।
पञ्चक्खाण चा समाही तहा तहा पयायव्वं । समाहिति वक्वाणियं ॥२४॥ अवयवार्थ तु जाध्यकार एवं वक्ष्यति इति, ताऽऽद्यद्वाराव. __ अमुमेवार्थमुपदर्शयन्नाद भाष्यकार:
যদ্বমানঘানাযাसंविग्गअन्नसंभोइयाण, दंसिज्ज सहमकुलाई।
पञ्चरत्राणं सच-नुनासिघ्रं जं जहिं जया कान्ने । अतरंतो वा संनो-श्याण दंसे जहसमाही ॥२५॥
तं जो सबह नरो, तं जाणसु मदहणसुद्धं ॥२०॥ मतार्था, नवरमंतरस्स असंभोश्यध्वं ॥२५॥ माय०६०।
प्रत्याख्यानं सर्वभाषितं तीर्धकरप्रणीतमित्यर्थः । यदिति
यरसप्तविंशतिविध-पम्वविधं साधुमूलगुणप्रत्यास्थाने, दश(११) धर्मकथामन्थनिमंधितमिथ्यात्वनाबाश्च भव्याःशुरूंप्र.
विधमुत्तरगुणप्रत्याख्यानं, द्वादशाविधं श्रावकप्रत्याख्यानम्, यत्र स्याख्यानं प्रपद्यन्त शते । तदाह
जिनकल्ये स्थविरकल्पे, चतुर्यामे पश्चयामे च धावकधर्मे वा। पंचविहे पच्चक्खाणे पसत्ते। तं जहा-सदहणसुद्धे, विण
यदा सुनिने पुर्जिके वा, पूर्वाह्ने पराहे बा । काल शति चयसुके, अणुभासणासुदे, अणुपालणामुके, नावसुके। रमकाले पत्र यः श्रद्दधते नरस्तत्र तदभेदोपचाराः तस्यैव त(पंचविडत्यादि ) प्रतिषेधत आसमान मर्यादया कथन यापरिणतत्वाजानीदि मानशुद्धामति गाथार्यः ॥ २८ । प्रत्याख्यानम् । तत्र श्रद्धानेन तथेतिप्रत्यय लक्कणेन अहं निरवा
ज्ञानशुद्ध प्रतिपाठातेअमानशुद्धम, श्रमानानावे हि तदशुद्धं भवति । एवं सर्वत्र पच्चक्रवाणं जाणइ, कप्पे जे जम्मि होइ कायम् । यह नियुक्तिगाया
मूलगुण नत्तरगुणे, तं जाणसु जाणणासुकं ॥ २ए ।। "प बक्माण सम्व-नुदेसियं ६ महिं जया काले ।
प्रत्यास्थानं जानात्यगति, कल्पे जिनकस्पाऽऽदौ, यस्मत्या. तं जो सहर नरो, तं आपसु सद्दहणसुकं ॥१॥"
ख्यान, यस्मिन् जति कर्तव्यं मुशोत्तरगुणविषयं, तजानीहि विनयशुद्धं यथाकिडकम्मरस विसोहि पउंजर जो सहीणगरि।
झानशुरुम् । इति गाथार्थः ॥२५॥ मणवरण कायगुनो, तं जाणविणयो सुद्धं ॥१॥"
विनय शुद्धमुच्यते - अनुजाषणाकं यथा
किकम्मस्स विधि, पनई जो अहीणपरितं । "अणुभामा गुरुपयएं, अपवरपयवजणेहि परि सुख्। ।
मग वय का यगुत्तो, तं जाए मु विणयभो सुखं ।। ३०॥ पंजलि को अनिमुछो, तं जाणऽणुभासणासुद्धं ॥१॥" (कितिकम्मरलेत्यादि) कृतकर्मणो वन्दनकस्येत्यर्थः। विशुर्ति मागुनमाते-"वोसिरतति"शिप्यस्तु-"योसिरामिति" निरयद्यां करणक्रिशं प्रयु यः प्रत्यारपानकाले अन्यूनातिरिक्तो अनुपालनाशुद्धं यथा
विशुष्मनोचावायगुप्तः सन, तत्प्रत्याख्यानपरिणामत्वा प्रत्या"कंतारे दुन्निक्खे, आयंक वा मह समुप्पो ।
ज्यान जानीदि बिनयता विनय शुधन्। इति गाथाऽर्थः ॥३०॥ जं पालियं न भगं, तं जागऽसपालणासुखं ॥१॥"
अधुना अनुनापरणाशुरूप्रतिपाइयवाहजाधशुषं यथा
अनासइ गुरुवयणं, अक्खरपयवजहिँ परिसुई। " रागेण व दोसेग ब, परिणामेण व न दृसिय जंतु।
कांनती अभिमुहो, तं जाणगुनासणासुद्धं ॥३१॥ तं खलु पचपखाणं. भावदिसुद्धं सुगयव्वं ॥१॥" इति ।
कृतिकांप्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण अन्यदपि षष्ठं झातशुशामिति नियुक्तासुक्तं, तदाद
शब्देन भगतीत्यर्थः । कथमनुभाषते , अकरपदव्यजनः परि. " पचखाणं जाणा, कप्पे जे जम्मि होइ कायब्वं । मूलगुण उत्तरगुग्गे, तं जाण जाणसुद्धं ति ॥१॥"
शुरुम् अनेनानुभावणापत्रमाह । नवरं "तुरुनश-घोसिरह
लि । मोवि भगति-बासिरामित्ति । सेसं गुरुभणियसरिस स्था० ५ठा०३ उ० ।
जाणियचं । " किंभूतः सन् कृतमा जझिरनिमुखः, तजानी(१२) प्रत्याख्यानशुद्धिः
नजाषणामिति गाथार्थः॥ २१॥ श्राव०६०।(अनुपासोही पच्चक्खाण-स्स छविही समण समयकेजाहिं। बनाशुभम 'अनुपालनासुक' शब्दे प्रथमभागे ३८८ पृष्ठे गतम) पनत्ता तित्थयरेहि, तमहं बुच्छ समासेण ॥ २६॥
दानी भावशुद्धमाहशोधनं झुद्धिः,सा प्रत्याख्यानस्य प्रागनिरूपितसम्दार्थस्य,पर
रागेण र दोसेण क, परिणामेण च न दूसिधे जंतु । विधा षट्पकारा, भ्रमणसमयकेतुभिः साधुसिद्धान्तविज्ञभूतः, प्राप्ता प्ररूपिता, कैः ?, तीर्थकरैः ऋषभादिमिः, तामहं व
तं खलु पञ्चक्ला, जावविमुई मुणेअव्वं ।। ३३ ।। दये । कथम् !, समासेन संक्षेपेरोति गाधार्थः ।। २६ ॥
रामेण वाऽजियाक्षणेन, द्वेश्रेण वा अग्रीतिलवाणेन, परिणाअधुना परविधत्वमुपदर्शयसाह--
मेन बेदकोकाऽधारासालक्षणेन स्तम्भाऽऽदिना वक्ष्यमाणेन, न
दूषितं न कजुषितं यत्तु यदेव तत्सल्विति तदेव, समुशब्द सा पुण सद्दहणा जा-पणा यत्रिणय अणुनासाणा चेव।।
स्वावधारणार्थत्वात्प्रत्याख्यानं भावशुद्धं, (मुणे यवं ति)काअपाक्षणा विमोही,नायरिसोही भवे छडा ॥२७॥ सम्पमिति गाथासमामार्थः (३३)"अवयदत्थे पुण-रागेण एस सा पुनः शुद्धिरेब पविधा । तद्यथा-प्रशानशुशिशांना. पृज्जत्ति अदं पि एवं फरेबित्ति पूजाहामि त्ति एवं रागेण जिविनय गुद्धिः, अनुभाषणाशुद्धिय । तथा-अनुपालनाशुद्धि- करे। दोखेण तदा करेमि जहा लोगो ममहत्तो पडद तेण ए. प्रवति षष्ठी । पावान्तरं चा-" सोही सहहा " इत्यादि ।। एस्स माढायंति ति, एवं मोसेणे परिणामेण मो इहलोगध्याए तत्र शुद्धिशब्दो द्वारोपलकणार्थः, नियुक्तिगाथा चेयमिति गा- नो परलोगटयार नोिित्तास वा अन्नपाणयस्थ पसरणाप्रासमासाः ।।१७।।
| सण या जो एवं न करे तंजावसुः"॥ ३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org