________________
(१०२) अनिधानराजेन्द्रः।
पञ्चक्खागा
पञ्चक्खाण
एहि छहिं गणे, पञ्चक्खाणं न दूसि जंतु | एवं जहा गरहा तहा पञ्चक्खाणे वि दो मालावगा भा. तं मुई नायव्यं, तप्पमिक्खे अमुझं तु ॥ ३४ ॥ णियब्बा। एभिरनन्तरव्यावर्णितैः षडियः स्थानकैः श्रद्धानादिभिः प्रत्या- (मणसेत्यादि) "कायसा वेगे पस्त्रक्साइ पावागणं क. ज्यानं न दूषितं न कलुषितम्, यत्तु यदेव,तसुद्धं ज्ञातव्यं, तत्प्र. म्माणं अकरणायाए " इत्येतदन्त एकः । " भहवा-पच्च. तिपक्के अश्रकानाऽऽदो सति अशुईतु ति गाथार्थः ॥ ३४॥ | खाणे तिबिड़े पन्नत्ते । तं जहा दोहं पगे अकं पच्चक्खाक परिणामेन वा न दृषितमित्युक्तं, तत्र परिणामं प्रति. हस्सं पगे अकं पच्चक्खाइ, कायं पगे पमिसाहरण पावाणं पादयन्नाह
कम्माण करणयाए ।"शति द्वितीयः, तत्र कायमप्येकः प्र. थंजा कोदा अणानोगा, अणापुच्छा असंतई ।
तिसंहरति पापकर्माकरणाय । अथवा-कायं प्रतिसंहरति पा
पकर्मभ्योऽकरणताय तेषामेवति । स्था० ३ ठा०१०। (नम. परिणामा उ अमुखो-पामो तम्हा बिन पमाणं ॥३५॥
स्कारसहितप्रत्याख्यानम् ' णमोक्कारसहियपच्चक्वाण' शब्वे स्तम्नान्मानात, क्रोधात्प्रतीतात्, अनानोगाविस्मृतेः, अनापृ.
चतुर्थभागे १७६१ पृष्ठे " सूरे समाए " स्त्यादि सूत्रे न्या. उछातः, असन्ततः, परिणामतः, अशुद्धोपायो वा निमित्तं य
ख्यातम) स्मादेवं तस्मात्प्रत्याख्यानचिन्ताया विद्वाप्रमाणं निश्चयनय.
अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाह. दर्शनेन विक इति गाथासमासार्थः॥३५॥ "थंणं पलो माणिज्जा-अहं पि पवस्वामि, तो माणिज्जिस्सामि । कोहेण प.
असणं पाणगं चव, खामं साइमं तहा। मिचोयणादि बामित्रो नेच्छह जेमिलं, कोहेण अभक्तक
एसो आहारविही, चनधिहो होइ नायवो ॥३६॥ रे । अण्णाभोगेण न याणाइ-किं मम पश्चखाणं ति जिमि. भशनं मरामकौदनाऽऽदि, पानकं चैव जाक्षापानाऽऽदि,खादिम एण संभरियं अम्गं पथक्वाण । अणापुच्चा नाम-प्रणापुजा
फलाऽऽवि, स्वादिम गुमाऽऽदि, एष आहारविधिश्चतुर्विधो ए नुज-मा वारिज्जाहामि जहा तुमे अभत्तको पञ्चपखाको। नवति ज्ञातव्यः । इति गाथार्थः ॥३६ ॥ भहवा-जेमेमि तो भणीहामि चीसरियं ति, नस्थि अत्य किंचि ___साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाऽऽहप्रोत्तव्वं, एवं पञ्चक्खायति । परिणामओ असुद्ध त्ति दारं, सो
आसं खुहं समेई , असणं पाणाणुबग्गहे पाणं । पुग्ववनिनो,यह लोगजसकित्तिमादि । अहवा-पसेव थंभादि. प्रवाउत्ति-अपि पच्चक्खामि, मा निकुम्भीहामि तिअ
खे माइ खाइमं ती, साएइ गुणे तो साई ॥३७॥ वारण पश्चक्खाइ, एवं न कप्प, घिद नाम जाणमो, तस्स
आशु शीघ्रं सुधं बुनुक्का शमयतीत्यशन, तथा प्राणानामिसुजवति, सो अन्नहा न करेइ । कम्हा । जम्हा जाणओ
लियाऽऽदिनकणानामुपग्रहे उपकारे,यदर्तत इति गम्यते । त. तिम्हा वि पमाणं, जाणतो सुहं परिहरेश ति भषियं होश,
स्पानमिति । स्वमित्याकाश,तच्च मुखबिवरमेव, तस्मिन्मातीति
स्वादिमम् । स्वादयति गुणान् रसाऽऽदीन संयमगुणत्वाद् यत. सो पमाणति ।" तस्य शुकं भवतीत्यर्थः पञ्चक्वाणं सम्म।
स्ततः स्वादिमं हि तपेन तदेवाऽऽस्वादयतीत्यर्थः । विचित्रनिहन मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातमा शेषाणि तु प्रत्याख्यानादीनि पञ्च द्वाराणि नामनिष्पत्रनिकेपास्तर्गतान्य.
क्तिपागद् धमति रौति तद् भ्रमर इत्यादिप्रयोगदर्शनात्साधुरे.
पायमन्वर्धः । इति माधार्यः ॥ ३७॥ उक्तः पदार्थः। पदविग्रह पि सूत्रानुगमोपरि व्याख्यास्यामि । किमिति !, अत्रोच्यते-येन
स्तु समासभाक्पदविषय इति नोक्तः । प्रत्याख्यानं परमार्थतः सूत्रानुगमेन समातिं यास्यति । आव०
मधुना चालनामाह.. ६०। (१३) मनसा वचसा
सम्यो वि अाहारो, असणं सबो वि वुच्चई पाणं । दुविहे पञ्चक्रवाणे पात्ते । तं जहा-मणमा वेगे पञ्चक्खा
सध्यो वि खाइम तिनसम्बो वि असामं हो ॥३॥ ति,बयसा वेगे पञ्चकवाति । अहवा-पञ्चकखाणे दुविहे प
यचनम्तरोदितपदार्थापेक्षया प्रशनाऽऽदीनीति, यतः सोऽपि मते । तं जहा-दीहं एगे अकं पञ्चक्खाति, रहस्सं एगे
चाद्वारश्चतुर्विधोऽपि तदर्थमरानं, सर्वोऽपि चोच्यते, पानक,
सापि च स्वादिष, सर्व एव च स्वादिम भवति, अन्वर्धाअछ पञ्चक्रवाति ।
विशेषाना तथाहि-यथैवाशनमोदनमण्डकाऽऽदि बुध शमयति, (दुविदे पश्चक्नागे इत्यादि) प्रमादप्रातिकूल्येन मर्यादया स्या- एवं पानमपि तत्तथैव बाकावीरपानाऽऽवि,स्त्रादिममपि फाss. नं कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिक्षेत्यर्थः । तब दि,स्वादिममपि गुडाऽऽदि,यथा च पानं प्राणानामबग्रहे वर्तसे,
व्यतो मिथ्याप्टेः सम्यम्हाऽनुपयुक्तस्व कृतयतुर्मासप्र. पचमशमादीन्यपि। तथा चत्वार्यपि खे मान्ति, चत्वार्यपिचास्याख्यानायाः पारण कदिने मांसदानप्रवृत्ताया राजदितुरिये. स्वादयन्ति, आस्वाद्यते चेति न कश्चिद्विशेषस्तस्मादयुक्तमेव ति । भावप्रत्याख्यासमुपयुक्तसम्यम्हरिति,तच्च देशसर्वमूलगु- प्रेस इति गाथार्थः ॥ ३० ॥ श्यं चालना। प्रत्यवस्थानं तु य. णोत्तरगुणभेदादनेकविधमपि कारणभेदाद विविधम् । आह च. पि एतदेव, तथापि तुल्यार्थप्राप्तावपि रूढितोप्रयोजनं च मनसा चैकः प्रत्याख्याति बधाऽऽदिकं निवृत्तिविषयीकरोति,
स्वाति वधाभदक निवृत्तिावषयीकरोति, संयमोपकारकमस्त्येव कल्पनया, अन्यथा दोषः ॥३८॥ शेष प्राक्वेिति । प्रकारान्तरेणापि तदाह-( अहवेत्यादि)
तथा चाडसुगमम । स्था०१०१३०।।
जा असणं चि सव्वं,पाणगमवि वज्जणम्मि सेसाणं । तिविधे पञ्चकवाणे पाते । तं जहा-मणसा वेगे पञ्च- हवा विसेसविवेगो, तेण विजताणि चउरो वि ।।३।। खाइ, वयसा वेगे पच्चक्खाइ, कायसा वेगे पच्चक्खाइ।। यद्यशनमेव सर्वमाहारजातं गृह्यते, ततः शेषापरिभोगेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org