________________
(१००) अनिधानराजेन्द्रः।
पश्चक्खाण
पच्चक्खाण
जातावेकवचनम् । चत्वारो जङ्गका भवन्तीत्यर्थः । विज्ञेयो कुर्वन्त्याकार, कार्याभावादित्यर्थः । कान्तारवृत्ती, दुर्भिकतायां कानन्यः । किंविषयोऽसावित्याह-झायकः प्रतिवस्तु ज्ञाता, च दुर्भिवनावे ति भावः। अत्र क्रियते एतदेवनूतं प्रत्याख्यानं इतरश्चाज्ञायका, तौ, गत आधितो ज्ञायकेतरगतः। तुशब्दोऽव. निराकारम् । इति गाथासमासार्थः । आब.६० धारणे। तेन ज्ञायकेतरगत एवेति स्यात् । ते चामी-झायकसमापे नो कयपच्चक्खाणो, आयरिआईण दिज्ज असणाई । कायका १, झायकसमीपे अज्ञायकः २, अज्ञायकसमीपे ज्ञा- न य वियरइ पाबण ओ, वेआवश्यं पहाणयरं ॥१॥ यकः ३, असायकसमीपे अज्ञायक शति ४ । एतेषां च शुकेतरविभागमाह-शुद्धाशुही निर्दोष सदोषी, क्रमेण प्रथमान्ति.
यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्याऽऽदिज्या, आदि. मावेबाऽऽद्यचरमावेव, श्राद्यस्य सम्यग्ज्ञानयोगात् शुद्धत्वम् ।
शब्दादुपाध्यायनपस्थिशिष्यकग्लामवृद्धाऽऽदिपरिग्रहः । दद्यात,
किम् ?,अशनाऽऽदि स्थादेतहदतो वैयावृश्यलाभ इत्यत आह. अन्तिमस्य तु सर्वथा ज्ञानाभावादशुद्धत्वम्। विरतौ ज्ञानस्यैवम, भशुकिहेतुत्वादिति । तुशब्द एबकारार्थः, तत्प्रयोगो दर्शित एव ।
न च विरतिपालनाद्वैयावृस्य प्रधानतरं,सत्यपि तवाभे कि तेन ? शेषयोस्तु प्रथमान्तिमाभ्यामन्ययोः पुनर्वितीयतनाययोरित्या |
इति गाथार्थः ।। २१॥ थेः, किमित्याह-विभाषा-शुद्ध्य शुद्धिविषये विविध भाषणम् ।
__ एवं विनेयजनहिताय पराभिप्रायमाशय गुरुराहकार्येति शेषः । इदमुक्तं भवति- कविच्छुबाशुद्धौ च तो
नो तिविहं तिविणे, पच्चक्खाइ अन्नदाण कारवाणं । स्यातामिति गाथार्थः ॥६॥
सुष्पस्सन तं मणिणो, न होइ तब्भंगहेउ ति ॥५॥ विभाषामेव स्पष्टयन्नाह--
न त्रिविध करणकारणानुमतिभेदभिन्नं, त्रिविधेन मनोवाविइए जाणावे, ओहेणं तऍ जेडगाइम्मि ।
काययोगत्रयेण, पत्याख्यानात् प्रत्याचष्टे प्रक्राम्तमशनाऽऽदि,त. कारण यो उ ण दोसो, इहरा होइ ति गहणविही ॥७॥
तोऽनन्युपगतोपालम्भश्चोद कमतं (१) यतश्चवमन्यस्मै दानमन्य.
दानम,प्रशनाऽऽदेरिति गम्यते,तेन हेतुभूतेन कारणं जिक्रिया. द्वितीय शायफसमीपे अज्ञायक इत्येवंतवणे भङ्गाके,न दोष इति
गोचरमन्यदान कारणं, तपस्याऽऽशंसाऽऽदिदोषरदितस्य,त. संबन्धः । कथम्,ज्ञापयित्वा अोधेन सामान्येन, विशेषज्ञापनस्य
तस्तस्मान्मुनेः साधीन भवति तद्नहेतुः प्रत्याख्यान जङ्गतुम, प्रत्याधानावसरे कर्तुप्रशक्यत्वात् । प्रत्यारपेयवस्वादिकमई
तथाऽनच्युपगमादिति गाथार्थः ।। २२।। प्रत्यारानाप्रतिपत्तारं, प्रत्याख्यायत इति गम्यम् । तथा तृतीये
किचअशायकसमीपे ज्ञायक इत्येवलकणे भड़के न दोष इति सं. पन्धः । कपित्याह-ज्येष्ठक आचार्यादिसंबन्ध) वृद्धनाता,
सयमेवडणुपालणिअं, दाणवएमा य नेह पमिसिका। आदिशब्दात्तन्मातुलपितृपितृव्याऽऽदिग्रहः। तत्र विषये, कार. ता दिज जबइसिज व, जहासमाहीइ अन्नेसि ॥॥ णत एव पुष्टाऽऽसम्बनेनेव गुरूणां पूज्योऽयमित्यस्य पूजा कृता | स्वयमेवात्मनवानुपासनीय प्रत्याख्यानमित्युक्तं नियुक्तिकारण, भवतु,असन्तोषश्चास्य परिहृताऽस्त्वित्यादिनकणेन,न तु यथाक. दानोपदेशी च नेह प्रतिषिछौ,
तात्मना आनयित्वा दानं श्रा. धयित् । तुशब्द एवकारार्थः । प्रत्याण्यानं प्रतिपद्यमानस्येति काऽऽदिकुमाऽऽख्यान तूपदेश इति यस्मादेव तस्माद्या, . शेषः। न दोषो नापराधा, "आणगो अजाणगसगासे।"इत्या | पदिशेत या, यथासमाधिना यथासामध्यन, मन्येत्यो बाला. कानङ्गरूपो भवति । अथोक्तविपर्ययमाह--इतरथाऽन्यथा अ. दिभ्य इति गाथार्थः ॥ २३ ॥ जापयित्वा प्रत्यागवानं यच्छतः, तथाऽऽयम्बनानावेऽप्यसमीपे
अमुमेवार्य स्पष्टयन्नादसदू गृहत इत्यर्थः। भवति जायते दोषविशेष इत्येषोऽनन्तरो
कयपच्चक्खाणी वि अ, आयरिअगिमाणपानाणं । का प्रहणविधिः प्रत्याख्यानादानविधानमिति । एवमायद्वार निगमितमिति गाथार्थः ॥ ७ ॥ पञ्चा०५ विव० ।
दिजासणाइ संते, लाने कयवीरिमायारो ॥२४॥ श्राह जह जीवघाए, पञ्चक्खाए न कारए अन्नं ।
संविग्गअन्नसंजो-आण देसिज सलगकुझाई। मंगलयाऽसणदाणे, धुवकारवणं ति न तु दोसो ॥२०॥
अतरंतो वा संभो-याए देसे जह समाही ।। ३५।। प्रत्याख्यानाधिकार एवाह परः । किमाह-यथा जीवघाते
निगदसिका ॥ २४ ॥ “एन्थ पुरण सामायारी -सयं अनुजतो प्राणातिपाते प्रत्याययाते सत्यसौ प्रत्याख्यानं कारयस्यन्यमिति
वि साहणं आणेता भत्तपाणं देजा, संतं वारियं ण बिगर
हितब्वं, अप्पणी संते बीरिते अमो नाणावेयबो, जहा अजी कारयात जीवघातमन्यप्राणिनमिति । कुतः,भङ्गभयात्प्रत्यारूपा.
अमुगरस आणिउं देहि, तम्हा अप्पणो संते बोरिए पायरिनभमभयादिति भावार्थः। अश्यत इत्यशनमोइनाऽऽदि,तस्थ दानमशनदान,तस्मिन्नशनदाने,अशनशब्दः पानाऽऽापत्रकणार्थः।
यगिलाणचालवुलपाहुणगाईण गच्छस्स धसभाण कुहितो
असनारहिं बालगिसंपन्नो आणेत्ता देजा बा, बावेजा बा, ततश्चैतदुक्तं जानि-कुन प्रत्याख्यानस्य अन्यस्मै प्रशनाऽऽदिदाने धर्व कारणमित्यवश्यं भुजिक्रियाकारणम्, अशनाऽऽदिलाने स.
परिचिपसु संखडीप वा दवावेज । दाणेत्ति गयं । अबदेसेज्जा ति भोक्तुं नजिक्रियासद्भावात् ततः किमिति चेन्न तु दोषः,
वा संविम्गअन्नसनोइयाणं, जहा-पयाणि दाणकुलाणि सग. प्रत्यापपानजङ्गदोष इति गाथार्थः ।। २० ।। श्राब०६अ।
कुत्राणि वा अतरता संजोइयाण धि देसेज्ज, न दोसो, अह ।
पाणगस्स सन्नाभूमि या गतेण संखमी सुता दिट्टाबा हो. निजायकारणम्मी, महयरगा नो करंति आगारं ।
ज्ज वा, ताहे साहुणं अमुगत्थ संखडि ति एवं उबा कतारवित्तिदुनिख-याइ एअं निरागारं ॥१४॥ दिसेज्ज । वदि सेति गर्य। जहा समाई। नाम-दाणे उबए. निश्चयेन यातमपगतं कारणं प्रयोजनं यस्मिन्नतौ निर्यात. से य जहासामत्थं जश् तर प्राणेउं देइ, अह न तर ते कारणः,तस्मिन्साधा,महत्तराःप्रयोजनविशेषाः, तत्फलभावाम देवावेज्जा वा, उदिसेज्जा बा, जहा जहा साहणं अपनी
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org