________________
( w) अभिधानराजेन्सः।
पच्चक्खाण
पञ्चक्खाण
त्यति, परं स्वजानतति । हो०३ प्रका0 । श्राकानाममा ! विकृतिकम । व्य. १ उ० । (प्रकाप्रत्याख्यानम' असापक तप्रत्याख्याने ऽवश्रावणं कल्पते, न बा?, शति प्रइने, उत्तरम्- खाण' शब्दे प्रथमभागे ५६५ पृष्ठे गतम्) भाकानामष्टमारततपसि भवभावणं न कल्पते, प्राचरणाया
इदानीमुपसंहरमाहप्रभावात् । ही०२ प्रका।
जणि मंदसचिहमेअं, पञ्चक्रवाणं गुरूवएसेणं । (६) श्राद्धाः प्रत्यायानं कदा गृहन्ति
कयपञ्चक्रवाणविहि, इत्तो बुच्छं समासणं ॥१५॥ प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सचित्ताऽऽदिचतु.
भणितं दशविधमेतत्प्रत्याख्यानं गुरूपदेशन कृतं प्रत्याख्यान शनियमप्रहणं स्यात्, अप्रतिक्रामकेणापि सूर्योदयात्प्राक् च. येन स तथाविधस्तम् । अत कर्ट्स बदये समासेन संक्षेपेणति गातुर्दशनियमग्रहणं यथाशक्तिनमस्कारसहित प्रन्थिसहिताऽऽदि. थार्थः ॥१६॥ श्राव०६ अ०(साकारद्वारम 'सागारक' शब्दे) इघासनकाशनाऽऽदियथागृहीतसचित्तव्यविकृतियत्यादि
(१०) प्रत्याख्यानविधी दानविधिः । अथ प्रत्याख्यानविधि नियमाच्चारणरूपं देशावकाशिकं च कार्यमिति श्राविधि.
प्रतिपिपादयिषुस्तद्वाराएयादवृत्तिलिखितानुयाद। कोदकेमश्वायम्-यतो नमस्कारसहितपौ. रुष्यादिकालप्रत्याख्यानं सूर्योदयात्प्रागेवोच्चारयितुं युक्तं, न तु
गहणे श्रागारमुं, सामइए चेव विहिसमाउत्तं । तत्पश्चात, कालप्रत्याख्यानस्य " सुरे भार " इति पा- भेए भोगे सयपा-लणाऍ अणुबंधजावे य|| | बलात् सूर्योदयेनैव संवत्वसिके, शेषाणि संकेताऽऽदीनि
ग्रहणमतीकरणं तद्विषये । विधिप्तमायुक्तं प्रत्याख्यानं न. तु पश्चादपि कृतानि शुद्धधन्ति । यतः श्राविधिवृत्तौ-" न णाम इति प्रकृतम् । एवमुनरपदेष्वपि योजना कार्या । तथा मस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात्प्राक् याचा प्राकारेषु प्रत्याश्यानापवादेषु। (सामइए चेव सि) सामायते तदा ाख्यति , नान्यथा, शेषप्रत्याख्यानानि सूर्योद- यिक एव च सामायिकप्रत्याख्याने सत्यपि प्रतिपत्तव्यमेवेद. यात्पश्चादपि क्रियन्ते, नमस्कारसहितं यदि सूर्योदया- मित्यादिलकणो विधिरिति गर्भः। (विहिसमाउत्तं ति) एते. प्रागुच्चारितं तदा तत्पूरवायपारुष्यादिकालप्रत्याख्यानं पुग्रहणाऽऽदिषु यो विधिविधानं, तेन सनायुक्त समन्वितं यक्रियते खस्वावधिमध्ये नमस्कारसहितोचारं विना सूर्योदया- तसथा, तथा नेदे अशनाऽदाबाहारभेदे, तथा भोगे भोजने, दनु कानप्रत्याख्यानं न शुद्ध्यति । यदि दिनोदयात्प्राग नमस्का- तथा स्वयं पालनायामात्मनैवाऽऽसेवायां, तथाऽनुवन्धो भोजरसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तरूद्धमपरं कालप्र. नोत्तरकाशमपि स्वाध्यायाऽऽदिसव्यापाराभिवनात प्रत्या. स्यायानं न शुद्धति, तामध्ये तु शुद्ध्यतीति वृद्धव्यवहारः। ण्यानपरिणामाविच्छेदः । प्रत्याख्याताऽऽहारस्य हि स्वाध्यायाभाबकदिनकृत्येऽपि-" पश्चखाणं तु ज तम्मि।" इति गाथा दिन निर्वहति । ततो मुक्त्वापि यदि तमेव करोति तदा प्र. पालोचनयेयमेव बेला प्रतिपादिता संभाव्यते । प्रबचन- त्याख्यानेऽनुबन्धोवसीयत इति । तदेवमनुबन्धस्य नाव: सारोद्धारवृत्तावपि-" उचिए काले विहिण सि" गाथाव्या. सत्ताऽनुबन्धभावः तत्र च बिशिसमायुक्तमिति प्रकृतम्। चशब्द व्यायामुचिते का विधिना प्राप्तं यत् स्पृष्टं तद्भणितम् । समुच्चये । इति कारगाथासमासार्थः॥४॥ चमुक्तं नवति-साधुः धावको वा प्रत्याक्यानसूत्रार्य सम्य
पतामेव वेशतो व्याचियासुग्रहणविधिप्रतिपादनार्थ तावदाहगवबुध्यमानः सूर्येऽनुन्नत एव खसाक्तिया चस्यस्थापनाऽऽ. चार्यसमकं वा स्वयं प्रतिपन्नवितितप्रत्याण्यानः पश्चाचा
गिएहति सयं गहीयं, काळे विणएण सम्ममुवउत्तो । रित्रपवित्रगात्रस्य गीतार्थस्य गुरोः समीपे सत्रोक्तविधिना कृति- अणुजामतो पश्व-स्युजाएगो जाणगसगासे ॥५॥ कर्माऽऽदिविनयं विधाय रागाऽऽदिरहितः सर्वत्रोपयुक्ता प्राञ्ज- गृण्डाति प्रतिपद्यते,प्रत्याख्यानमिति प्रकृतम्। स्वयं ग्रहीतमा. लिपुटो लघुतरशब्दो गुरुवचनमनुश्चरन् यदा प्रत्याख्यान स्मना प्रतिपानं, विकल्पमात्रेण स्वसाक्षितथा वा चैत्यस्था. प्रतिपद्यते तदा स्पृष्टं भवतीति । तथा प्रत्याख्यानपञ्चाश.
पनाऽऽचार्यसमक्षं वा । कदा गृहातीत्याद-काने पौरुष्यारिके कवृत्तावपि-“गिएहर सयं गहीयं काले" ति गाथा, गृ
आगामिनि सति, न पुनस्तदतिफमे, अनागतकालस्यैव प्र. पहाति प्रतिपद्यते, प्रत्याख्यानमिति प्रानं, स्वयं गृहीतमात्म- त्याख्यानविषयत्वात्, अतीतवर्तमानयोर्मिन्दासंचरणविषयत्दा. ना प्रतिप, विकल्पमात्रेण खप्ताक्तितया वा चैत्यस्थापना
दिति । तथा विनयन बन्दनकदानाऽऽदिना, अनेन प्रत्याख्याचार्यसमकं बा, कदा गृरहातीत्याह-काले पौरुष्यादिक प्रा
नस्य विनयतः शुकिरुपदर्शिता ॥ ( पञ्चा०) वस्तु वस्तु गामिनि सनि, न पुनस्तदातक्रमे, अनागतकातस्यैव प्रत्याख्या
प्रति प्रतिवस्तु, धस्तु च पुरिमाशिनाऽऽदि । इदं चानुनविषयत्वात, अतीतवर्तमानयोस्तु निन्दासंबरणविषयत्या
भाषमाण इत्यनेन ज्ञायक इत्यनेन वा संबन्धनीयम् । तया दिति । इत्यं च बहुग्रन्थानुसारेण मालप्रत्याख्यानं सूर्योदया.
झायको ज्ञाता, गृह्णाताति प्रकृतम् । अनेन च ज्ञानशुकिरस्यो. स्मागेवोहार्य, नान्यधेति तत्त्वम् । ५० २ अधिः । चैत्यपूजान
ता, ज्ञानस्य दर्शनकस्थादर्शनशुद्धिश्च । पञ्चा०५ थिय० । म्तरं जिनगृहे प्रत्याचक्षते । अथ गृहत्यपूजाऽनन्तरं यत्क
ज्ञायको ज्ञायकसमीप इत्युक्तम्, इह च चत्वारो भङ्गा भव. तंव्यं तदाह-तत इत्यादि । ततो देवपूजा ऽनन्तरं स्वयमात्मना
न्तीति तउपदर्शनायाऽऽहजिनानामप्रतः पुरतस्तत्साकिकमिति यावत् । प्रत्याख्यानस्य नमस्कारसहिताऽऽद्यद्धारूपस्य अन्यि सहिताःसंकेतरूपस्य
एत्यं पुण चउभंगो, विशेो जाणगेयरगयो । च करणमुच्चारणं, विशेषतो गृहिधर्मों भवतीति पूर्वप्रतिझातेन सुधासुधा पहर्म-तिमा उससेमुन विनामा ॥६॥ संबन्धः। ध०२ अधिः । नमस्कारपोरयादि दिवसप्रत्याख्या. | अब शायको शायकसमीप इत्यत्र ग्रहणविधेरवयवे, पुनःशमं न गृहाति, गृहीत्वा वा विराधयति, तर्हि प्रायश्चित्तं नि- म्दोऽस्यैव विशेषद्योतनार्थः। स चायम्-चतूरूपो चतुर्भत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org