________________
बंधण अभिधानराजेन्द्रः।
बंधण स्याऽसख्ये यगुणानि । एवं पर्याप्तद्वीन्द्रियपर्याप्ताऽपर्याप्तत्री- दशसागरोपमकोटीकोट्यः स्त्रीवेदाऽऽदीनामुन्धा स्थिति न्द्रियबतुरिन्द्रियाऽसंक्षिसंक्षिपञ्चेन्द्रियाणां यथोत्तरमस: रवगन्तव्येत्यर्थः । पञ्चदशवर्षशतान्यबाधाकालोऽबाधाकाज्येयगुणानि वक्तव्यानि । कथमेवं गम्यते सर्वत्राप्यसं लहीनश्च कर्मदलिकनिषेकः ॥ ७॥ येयगुणानि संक्लेशस्थानानीति चेद् उच्यते-रह सूदमस्याप.
तिविहे मोहे सत्तरि, चत्तालीसा य वीसई य कमा। याप्तस्य जघन्यस्थितिबन्धाऽऽरम्मे यानि संशस्थानानि ते. भ्यः समयाधिकजघन्यस्थितिबन्धादरम्भे सशस्थानानि
दस पुरिसे हासरई, देवदुगे खगइचट्ठाए ॥ ७१ ।। विशेषाधिकानि। तेभ्योऽपि द्विसमयाधिकजघन्यस्थितिबा (तिविहे त्ति ) विविधे त्रिप्रकारे मोहे-मोहनीये मिग्वाऽऽरम्मेऽपि विशेषाधिकानि । एवं तावद्वाच्यं यावत्तस्यै
ध्यात्वलक्षणे दर्शनमोहनीये , षोडशकवायलक्षणे कषायबोस्कृष्टा स्थितिस्तदुत्कृष्टस्थितिबन्धाऽऽरम्भे च संक्लेशस्था
मोहनीये, नपुंसकवेदारतिशोकभयजुगुप्सारूपे च नोकषानानि जघन्यस्थितिसत्कसक्लेशस्थानापेक्षयाऽसंक्रयगुणा. नि लभ्यन्ते । यदेतदेवं तदा सुतरामपर्याप्तबादरस्य संक्लेश.
यमोहनीये, यथासंख्यमुत्कृष्टा स्थितिः सागरोपमकोटी
कोट्यः सप्ततिः चत्वारिंशत् विंशतिश्च । यथासस्व्यमेष स्थानानि अपर्याप्तसूक्ष्मसत्कसंक्लेशस्थानापेक्षया असंख्ये. यगुणानि भवन्ति । तथाहि-अपर्याप्तसूक्ष्मसत्कस्थितिस्था:
च सप्तचत्वारि वे च वर्षसहने प्रवाधाकालः अणधानापेक्षया बादरापर्याप्तस्य स्थितिस्थानान्यसंख्येय गुणानि ।
कालहीनश्च कर्मदलिकनिषेकः । इह पुरुषवहाम्यरती. स्थितिस्थानवृद्धी व संकलेशस्थानवृद्धिः । ततो यदा सूक्ष्मा
नां विशेषतो वक्ष्यमाणत्वात् स्त्रीवेदस्य चोक्लत्वानोकषा. पर्याप्तस्यापि स्थितिस्थानेम्वतिस्तोकेषु जघन्यस्थितिस्थान.
यमोहनीयग्रहणेन नपुंसकवेदारतिशोकभयजुगुप्सानामेव प्र. सत्कसंक्लेशस्थानापेक्षया उत्कृष्ठे स्थितिस्थाने संक्लेश
हणमवगन्तव्यम् । (वस पुरिसेत्यादि) पुरुष-पुरुषवेदेहास्ये स्थानान्यसंग्वेयगुणानि भवन्ति, तदा बादरापर्याप्तस्थि
रतौदेवक्षिके-देषगतिदेषानुपूर्षीरूप सगतौशयां प्रशस्त.
बिहायोगती दशसागरोपमकोटीकोव्य उका. स्थितिः तिस्थानेषु सूक्ष्मापर्याप्तस्थितिस्थानापेक्षयाऽसंक्येय गुणेषु
दशवर्षशतानि चाडबाधाकालः । भवाधाकालहीनश्च कर्मसुतरां भवन्ति । एवमुत्तरत्रापि असंख्येयगुणवं भावनी.
दलिकनिषेकः ॥१॥ पमिति ॥ ६८ ॥ ६॥ एमेव विसोहीभो, विग्याऽऽचरणेसु कोडिकोडीभो।।
थिरसुभपंचगउचे, चेवं संठाणसंघयणमूले । उदही तीसमसाते, अद्धं थीमणुयदुगसाए ॥ ७॥
तब्बीयाइ विवुड्डी, भट्ठारस सुहमविगलतिगे ॥ ७२ ॥ एमेष ति-(एमेष बिलोहीमो सि ) यथा संक्लेश- (धिर ति) स्थिरे, शुभपञ्चके-शुभसुभगसुखराऽऽदेययस्थानान्यसंग्येयगुणतया प्राग्रतानि एवमेव-असंख्येयगुण शाकीर्तिरूपे, उचगोत्रे च । तथा (संठाणसंघयणमले तयवेत्यर्थः । विशोधयोऽपि-विशोधिस्थानान्यपि वक्तव्यानि । ति) मूले-प्रथमे संस्थाने समचतुरनलक्षणे, प्रथमे च यतो याम्येव संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव संहनने बजर्षभनाराचसंक्षे । एवं पूर्वोकप्रकारेणोरकष्टा विशुभ्यमानस्य सतो विशुद्धिस्थानानि भवन्ति । एतच स्थितिरबगन्तव्या, दशसागरोपमकोटीकोट्य उत्कृपा स्थि. प्रागेव सप्रपञ्चं भावितं, नेह भूयो भाव्यते । ततो विशो. तिरषगन्तब्येत्यर्थः । दशवर्षशतानि चायाधा । भवाधाकाल. धिस्थानाम्यपि संक्लेशस्थानवत् क्रमेण सर्वत्राप्यसंख्ये- हीनश्च कर्मदलिकनिषेकः (तब्बीयाह विवुड्डी) तेषां संस्था. यगुणानि वक्तव्यानि ॥ साम्पतनुत्कृऐतरस्थितिप्रतिपादना. नानांसंहनानांच मध्ये द्वितीयाऽदिषु द्वितीयतृतीयादिषु
HIE-(विग्ध ति) अनन्तरायमावरणशानाऽऽवरण, दशे- संस्थानेषु संहननेषु च द्विवृद्धिा-द्विकवृद्धिःक्रमेणावसेया। त. नाऽऽधरणं च । तत्र पश्चानामनन्तरायप्रकृतीनां पश्चानां शाना. द्यथा-द्वितीययो:-संस्थानसंहननयोर्वादशसागरोपमकोटी.
वरणप्रकृतीनांनवानां च दर्शनाऽऽवरणप्रकृतीनामसातवेद- | कोल्प उत्कृष्ट स्थितिर्दादशवर्षशतानि चाबाधाकालःप्रबानीयस्थ चौत्कृष्टा स्थितित्रिंशत्लागरोपमाणां कोटीकोट्यः । धाकालहीनश्च कर्मदलिकनिषेकः । तृतीययोः संस्थानसंह. पहद्विधा स्थितिः-कर्मरूपतावस्थानलक्षणा, अनुभवयोग्या ननयोश्चतुर्दशसारोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुच। तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघ- दशवर्षशताति चाबाधाकालः, अबाधाकालहीनश्च कर्मद. ज्योत्कएप्रमाणाभिधानमिदमवगन्तव्यम् । अनुभवप्रायोग्या लिकनिषेकः । चतुर्थयोः संस्थानसंहननयोः षोडशसागरो. पुनरबाधाकालहीना । येषां च कर्मणां यावत्यः साग- पमकोटीकोट्य उत्कृष्टा स्थितिः, षोडशवर्षशतान्यबाधाका. रोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतानि अबाधाकालः। ल अबाधाकालहीनश्च कर्मदलिकनिषेकः । पञ्चमयोः संस्था. तथाहि-मतिज्ञानाऽऽवरणस्य त्रिंशत्सागरोपमकोटीकोट्य नसंहननयोरष्टादशसागरोपमकोटीकोट्य उत्कृष्ठा स्थितिः, उत्कृष्ट स्थितिरतस्तस्याऽबाधाकालोऽप्युत्कृष्टस्त्रिंशद्वर्षशता- अष्टादशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्व क. ग्यवगन्तव्यः। यतस्तन्मतिज्ञानावरणमुत्कृष्टस्थितिकं बद्धं मदलिकनिषेकः । षष्ठयोः संस्थानसंहनयोधिशतिसागरोसस्त्रिशद्वर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्य बा.
पमकोटीकोट्य उत्कृष्टा स्थितिः, द्वे वर्षसहने अबाधाधामुत्पादयति । अबाधाकालहीनश्च कर्मदलिकनिषेकः एवं
कालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । (अट्ठारस. श्रुतमानावरणाऽऽदीनामप्युक्तप्रकृतीनामबाधाकालोऽबा. सुहुमविगलतिगे) सूचमत्रिके-सूक्ष्मापर्याप्तसाधारणरूपे, वि. धाकालहीनश्च कर्मदलिकनिषेको भावनीयः । तथा स्त्रीवेदे कलत्रिके-द्वीन्द्रियात्रीन्द्रियचतुरिन्द्रियजातिलक्षणे, अष्टादमनुयाद्वक मनुष्यगतिमनुष्यानुपूर्वीरूपे सातवेदनीये च पू शसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, अष्टादशवर्षशता. बोकस्य स्थितिप्रमाणस्यार्धमुस्कृष्टस्थितितया द्रष्टव्यं पच । न्यवाधाकानः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org