________________
बंधा
( १९१३) अभिधान राजेन्द्रः ।
जघन्योऽनुभागोऽनन्तथा
पा
वत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । ततः उत्कृष्टायां स्थिती उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकाद्धः प्रथ मस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततः समयोनायामुत्कृ प्रस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादधस्तस्यां द्वितीय स्थितीजन्य भागोऽनन् मोनास्थिती उत्तगुणः एवं ताव द्वाच्यं यावदष्टादश सागरोपमक टीकोटीनामुपरितनी स्थितिः फोटो फोटो कडकमा स्थितीनामु भागा अद्याप्यनुक्ताः सन्ति । शेषं सर्वमुक्तम् । ततोऽसरकायामुपस्थितमा मोगुणः। ततः समास्थित जम्पोऽनु भागस्तावन्मात्र एव द्विसमयोनायामप्युत्कृष्टस्थितौ ज घन्योऽनुभागस्तावन्मात्र एव । एवमधोऽधोऽवतरणेन ताव
यावदभव्यथायोग्य जयम्यस्थितिबन्धा नतोऽच स्तम्यां प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्कण्डकस्यासख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततोऽष्टादशसागरोपमकोटीकोटीनामुपरि टात् कण्डमा स्थितीनां चरमस्थि भागोऽनन्तगुणः । ततो द्विवरमस्थितावुत्कृष्टोऽनुभागोयन्तगुणः। ततखमस्थित कृष्नुभो। एवमधोऽधोऽवतरणेन तावद्वच्यं यावत्कण्डकमतिक्रान्तं भ वति, अष्टादशकोटीकोटीनामुपरि अनन्तरा स्थितिरतिक्रान्ता भवतीत्यर्थः ततो यतः स्थितिस्थानामनुभागमभिधाय लिने स्थितिस्थाने अघ
णः । ततः पुनरप्यष्टादशसागरोपमकोटीकोटीनां सत्कायाश्चमस्थितेभ्याऽथायः फण्डमात्राणां स्थितनामु अनुभागोऽनन्तगुणो वक्तव्यः ततो यतः स्थितिस्थानाज्जनिवृत्तोऽपस्ने स्थितिस्थाज धन्योऽनुभागोऽनन्तगुणः ततः पुनरपि प्रागुकार कराडका दधः कराहरुमात्रायां स्थितीमागचीचः कर्मणोर अनुभागा अनन्तगुणा वक्तव्याः । एवमेकस्याः स्थितेर्जधन्यमनुभा कराड माशा स्थितीनामुस्काननुकण्डकमात्राणां भागान् वदता तारन्तव्यं यावदभव्यप्रायोग्य जघन्यानुभागबन्धविषये जघन्या स्थितिः ततो यतः स्थितिस्थानापन्यनुभागमुक्त्या निवृत्तस्ततोऽस्ने स्थिति स्थाने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्य प्रायोग्यजघन्यानुभागबन्धविषयादधः प्रथमस्थितौ उत्कृष्टोऽनुभागोअनन्तगुणः । ततः प्रागुक्ताजघन्यानुभागादधः स्थितौ ज धन्योऽनुनाऽनन्तराः। ततोऽयमव्यायोग्यजन्पानुभागबन्धविवाद धो द्वितीयो ऽनुनागोरसगु णः । एवमेकस्याः स्थिते जघन्यमनुभाग मे कस्याश्च स्थिते रुत्कृष्टं बदलाव उपस्थि तिः । कण्डकमात्राणां च स्थितीनामुत्कृष्टा अनुभागाः अ द्याप्यनुक्काः सन्ति, शेषाः सर्वेऽप्युक्ताः । ततस्तेऽप्यधीऽधः क्रमेणानन्तगुणास्तावद्वक्लया यावजघन्या स्थितिः । एवं बादरपर्यत प्रत्येक नानामपि मन्दताऽभिघात ( विशेषतस्त्वनुकृष्टिस्ती मन्दता व पटस्थापनात बसे. २०४
Jain Education International
बंध
या ) साद्यनादिप्ररूपणा | स्वामित्वं घातिसंज्ञा स्थानसंज्ञा शुभाशुभप्ररूपणा ( प्रत्यय प्ररूपणा विपाकप्ररूपणा ) च यथा' शतके' तथाऽवगन्तव्या इति ॥ ६७ ॥ तदेवमुक्तोऽनुभागबन्धः ।
सम्प्रतिस्थितिथाभिधानावसरः। तत्र त्यानु योगद्वाराणि । तद्यथा— स्थितिस्थानप्ररूपणा १, निषेकप्ररू पण २, बाधाकण्डकप्ररूपणारे, अल्पबहुत्वप्ररूपणा ४, च । तत्र स्थितिस्थानप्ररूपणार्थमाह
ठिबंधट्ठाणाई, सुहुमअपज्जतगस्स थोवाई |
बायरसुहुमेयर चिति- चउरिदिय श्रमणसभी णं ॥ ६८ ॥ संखेज्जगुणाणि कमा, असमत्तियरे य बिंदिया इम्मि || नवरमा संकिलेसाई (प) सम्यस्थ ||६६|| - हूँ (टिइ चि) अपस्थितेरी स्थिति यावत् यावन्तः समयस्तावत्प्रमाणानि स्थितिस्थानानि । तथाहिजघन्यायाः स्थितेरेकं स्थितिस्थानम् । सैव समयाधिका द्वितीय स्थितिस्थानम् द्विसमयाचिका तृतीयं स्थिति स्थानम् । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तानि स्थानियस्यापर्याप्तस्य सर्वस्कान - पर्याप्तबादरस्य संध्येयगुणानि । तेभ्योऽपि सूक्ष्मपर्याप्तकस्य संवेधानि योऽपि पर्याप्तयादरस्य संय गानि । एतानि च परोपमासंपेपमागगत समय प्रमाणानि
यानि ततोऽपर्यासीद्रिस्यासंख्येयमुखानि कथमेवं गम्यते ? इति चेदुच्यते द्वीन्द्रियाणामपर्याप्तानां स्थितिस्थानानि पल्योपमासंख्येय भागगत समयप्रमाणानि, पाश्चा त्यानि च पत्योपमासंख्येयभागगत समय प्रमाणानि । ततः पाश्चात्येभ्योऽमूल्य संकपेोपपद्यते । तेभ्योऽपि द्वीन्द्रियस्य पर्यासस्य स्थितिस्थानि संध्येयवा नि । तेम्योऽपि श्रीयस्पापर्यासस्य संपवा नि । तेभ्योऽपि तस्यैव पर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि चतुरिन्द्रियस्यापर्याप्तस्य सङ्ख्यगुणानि । वेभ्योऽपि तुद्रपानले
-
उपिस्थापस्य संनियो यसपद्रियस्थ पर्याप्तस्य सवगुणानि तेभ्योऽ. पिद्रियपापयतस्य स पि पिचेन्द्रियस्य पर्याप्तस्य सङ्ख्येयगुणानि मतियरे यत्ति ) असमाप्तानामपर्याप्तानामितरेषां च पर्याप्तानां वादीनां स्थितिस्थादानि क्रमेण सनि नीति नरमे के द्रियाणां स्थितिस्थानाम्पभियापाड नन्तरं द्वीन्द्रियस्य प्रथमे भेदेऽपतरूपे स्थितिवन्यस्था नान्यसङ्ख्यगुणानि वल्पानि तथैव च पूर्वप्र क्लानि ( संकिलेसाइँ (य) सम्वत्थ) संक्लेशाश्च सर्वत्र - सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः श्रास्तां द्वीन्द्रियस्य प्रथ म स्थितिस्थानाम्पत शब्दार्थः । तद्यथा-वस्थापनस्य संस्थानानि सर्व स्तोकानि । तेभ्योऽपर्याप्त बादरस्यासङ्ख्थे यगुणानि । तेभ्यो. ऽपि पर्याप्तस्यायेन तेभ्योऽपि पर्याप्तबाइपास तेयोऽपि स्थापयति
For Private & Personal Use Only
1
www.jainelibrary.org