________________
(१२१५) बंधण अभिधानराजेन्दः।
बंधक तित्थगराऽऽहारदुग, तो वीसासनिरचनामा । गरोपमकोटीकोटीनां वर्षसहस्रं शतद्वयं चाऽबाधा भवति, तेत्तीसुदही सुरना-रयाउ सेसाउ पल्लतिगं ॥ ७३ ।।।
चतुर्दशानां वर्षसहनं शतचतुष्टयं च । एवं सर्वश्राध्यनु. (तित्थगर ति) तीर्थकरे, आहारकहिके आहारकशरी.
सर्तव्यम् । (अणुवट्टण गाउसु छम्मासिगुकोलो) अनपषत. राऽऽहारकाऽङ्गोपाङ्गरूपे अन्तःकोटीकोटी उत्कृष्टा स्थितिः।
नीयाऽऽयुकेषु देवनारकासंख्येयवर्षाऽऽयुष्कतिर्यक्मनुष्येषु अन्तर्मुहूर्तमबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनि. परभवाऽऽयुषकोत्कृष्टस्थितिबन्धकेषु परभवाऽऽयुष उस्कृष्ठा पेकः। (वीसासनिश्चनामा) शेषाणां नामप्रकृतीनां नरक
बाधा पाएमासिकी-परमासप्रमाणाद्रष्टव्या। षण्मासावशेष गतिनरकाऽनुपूर्धतिर्यग्द्विकैकेन्द्रिय जातिपञ्चेन्द्रिय जानित. एव तेषां परभवाऽऽयुबन्धकस्वात् । केचित्पुनर्युगलधर्मिणां जसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपा- पल्योपमासंख्येयभागप्रमाणाभवाधामिच्छन्ति । तदुक्तम्अवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छासाऽऽतपोद्- | "पलियासंखिज्जऽसं, जुगधम्माणं अयंत" इति ॥ ७॥ चोताप्रशस्तविहायोगतित्रसस्थावरणादरपर्याप्तप्रत्येकास्थि- तदेवमुक्तोत्कृष्टा स्थितिः। राशुभदुर्भगःस्वरानादेयायशःकीर्तिनिर्माण लक्षणानांनीचैगों
सम्प्रति जघन्यामभिधातुकाम पाहत्रस्य च विंशतिः सागरोपमकोटीकोट्य उत्कृष्ठा स्थितिः, मिनमुत्तं श्रावरण-विग्धं दंसण चउकलोभते । विशतिर्वर्षशतानि चावाधाकालः, अमाधाकालहीनश्च कर्मद.
बारस सायमुहुत्ता, अट्ट य जसकितिउच्चेसु ।। ७६ ॥ लिकनिषेकः। (तेत्तीसवही सुरनारयामो)सुराऽयुषो नारका
(भिन्न ति) पञ्चानां शानाऽऽवरणीयानां पञ्चानामन्तरा. ऽयुषश्चोक स्थितिखत्रिशवुदधयः-सागरोपमाणि पूर्व कोटीत्रिभागाभ्यधिकामीति शेषः । पूर्वकोटीविभागवावा,
याणां चतुणी दर्शनाऽऽवरणानां बरचरवधिकेवलदर्शना.
ऽऽवरणरूपाणां सर्वाम्तिमस्य च लोभस्य संज्वलनसंहस्य धाकालः । प्रवाधाकालहीनश्च कर्मदलिकनिषेकः । (सेसाउ
भिन्नमुहर्तमम्नमा जघन्या स्थितिः, अन्तर्मुहर्तमवाधापल्लतिगं ) शेषाऽऽयुयोर्मनुष्यतिर्यगायुपीः पल्यविक-श्रीणि
काल अवाधाकलहानश्च कर्मवलिकनिषेक: । सातवेद पल्योपमानि पूर्वकोटीत्रिभागाभ्याधिकानीति शेषः । पूर्वकोटीत्रिभागभावाधाकालाभबाधाकालहीनश्च कर्मदलिकनि
नीयस्य जघन्या स्थितिवश मुहूर्ता, अन्तर्मुले चावेकः । एतच्च पूर्वकोट्यायुषश्चतुर्गतिगमनयोग्यान् उत्कृष्ट
বথাঙ্কা, মাখালীল কমলিলিথ। स्थितिबन्धकान् तिर्यकमनुष्यान प्रतिद्रव्यम् । तानेया55
कापायिया एव स्थितेजघन्यत्वप्रतिपादनमाभिप्रेतम् । मभित्य यथोक्लरूपाया उस्कृशस्थितेः पूर्वकोटित्रिभागरूपाया
तोद्वादश मुर्ता युक्तम् । अन्यथा सातवेदनीयस्य ज. धावाधाय..सायमाणस्वात् ॥ ७३ ॥
घन्या स्थितिः समययमात्रामपि सयोगिवत्यादौ प्राप्यते। साम्प्रतमसंक्षिपञ्चेन्द्रियाऽऽदीन् पम्धकानाभिस्याऽऽयु.
तथा यशाकीयुच्चर्गोत्रयोरष्टौ मुसा जघन्या स्थितिः,अन्त. पामुस्कृष्ट स्थिति प्रतिपादयवाह
मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मालिकनियकः ॥७॥ आउचउकुक्कोसो, पल्लाऽसंखञ्जभागममणेसु ।
दो मासा अद्धदं, संजलणे पुरिस भट्ट वासाणि । सेसाण पुवकोडी, माउतिभागो प्रवाहा सिं ।। ७४॥ भिन्नमुहुत्तमबाहा, सबासि सम्वहिं हस्से ॥ ७ ॥ (आउ ति ) अमनस्केष्वसंक्षिपञ्चेन्द्रियेषु पर्याप्तेषु श्रायु
(दो मास ति ) संज्वलनानां द्वो मासौ। प्रधान रुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परभवसंबन्धिनामु. जघन्या स्थितिः। एतदुक्तं भवति-संज्वलक्रोधस्य ही मा. स्कृष्ट स्थितिः, पल्योपमासंख्येयभागमात्रा पूर्वकोटित्रिभा.
सौ जयन्या स्थितिः। संज्वलनमानस्य मासः संज्वलनमाया. गाभ्यधिकेति शेषः। पूर्वकोटित्रिभागवायाधमाल । प्र.
या अर्धमासः । तथा पुरुष-पुरुषवेदस्याष्टी वर्षाणि जयन्या बाधाकालहीमश्च कर्मदलिकनिषेकः । शेषाणां चैकेन्द्रिय
स्थितिः। सर्वप्राऽप्यन्तर्मुहर्समबाधा। प्रवाधाकालहीनधक. दीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तानामसंक्षिपश्चेन्द्रिय
मदलिकनिषेकः । अबाधाकालप्रमाणप्रतिपाइनार्थमाह-(भि. संक्षिपञ्चेन्द्रियाणां चापर्याप्तानामायुष्युत्कृष्टस्थितिबन्धकानां |
प्रेत्यादि) सर्वासामपि-प्रकृतीनामुक्तानां वषयमाणानां परभवाऽऽयुष उत्कृष्ठस्थितिबन्धः पूर्वकोटीस्वस्वभवत्रिभा
सर्वस्मिन्नपि इस्वे जघन्ये स्थितिबन्धे भिनमुहर्तमाया गाभ्यधिको वेदितव्यः। (सिं ति) एप स्वस्वभवत्रिभागो
एव्या । तथैव च प्रा प्रतिपादिता पश्यते चेति ॥ ७॥ बाधाकालाभियाधाकालहीनश्वकर्मदलिकनिषेकः॥७४॥ संप्रत्यायुषो जघन्यस्थितिप्रतिपादनार्थमाहइदानीमायुर्च जर्जानां सर्वकर्मणामबाधाकालपरिमाण
खुड्डागभवो भाउसु, उववायाउसु सपा दस सहस्सा। प्रतिपादनार्थमाह
उक्कोसा संखेजा, गुणहीणाऽऽहारतिस्थयरे ॥ ७८॥ वाससहस्समवाहा, कोडाकोडी दसगस्स सेसाणं ।
(खुहागभयो सि) तिर्यगायुषो मनुष्याऽऽयुषश्च जपन्याअणुवाओ.अणुवट्टण-गाउसु छम्मासिगुक्कोसो।। ७५ ।।।
स्थितिः शुलकभवः । तस्य किं मानमिति चेदुख्यते-मा(बास ति) कोटीकोटीवशकस्य दशानां सागरोपम- बलिकानां वे शते षट् पश्चाशदधिके । भपि कस्मिन्मुकोटीकोटीनां वर्षसहन-दशवर्षशतानि अबाधा भवति । इतें घटिकास्यप्रमाणे सप्तनिशब्छतानि भिसप्तत्यधिकानि शेषाणां-द्वादशचतुर्वशपञ्चवशषोडशाष्टादशर्विशतित्रिंशच्च. प्राणापानाना हा नवकल्पजन्तुसस्कानां भवन्ति। एकस्वारिंशत्सप्ततीनामनुपातोऽनुसारः कर्तव्यः, पैराशिकमनु स्मिश्च प्राणापाने साधिकाः सप्तदश ज्ञकभवा सकते सर्तव्यमित्यर्थः । तथाहि-यदा दशानां सागरोपमको- पमह वषष्टिसहस्राणि पशशतानि पदशिवधिकामि. टीकोटीनां वर्षसहमबाधा प्राप्यते ,तरा द्वादशानां सा. जकमवानां भवन्ति । अत्रापि "ख से" वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org