________________
बंधगा अभिधानराजेन्द्रः।
बंधण तीये कषायोदये विशेषाधिकानि । ततोऽपि तृतीये विशे. गबन्धाभ्यवसायस्थानापेक्षा द्विगुणानि भवन्ति । पुन. पाधिकानि । ततोऽपि चतुर्थे विशेषाधिकानि । एवं ताब- रपि तावन्ति कषायोदयस्थानानि, ततः प्रभृत्य धोभागेनाद्वाच्यं यावतुस्कृई कषायोदयरूपं स्थितिबन्धाऽध्यवसाय- तिक्रम्य यदपरमधाकषायोदयस्थानं तस्मिन् द्विगुणानि स्थानमिति ॥ ५३॥ कृताऽनन्तरोपनिधया वृद्धिमार्गणा। भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावजघन्यकषायोदयसम्पति परम्परोपनिधया तामभिधिसुराह
स्थानम्। यानि चाऽन्तराऽन्तरा नानारूपाणि द्विगुणवृद्धिस्थागंतूणमसंखजे, लोगे दुगुणाणि भाव उकोस । नानि ताम्यावलिकाया असंख्येयभागे यावन्तः समयास्ता. भावलिमसंखभागो, नाणागुणवुद्धिठाणाणि ॥ ५४ ॥
यत्प्रमाणानि भवन्ति । मसूनि चाऽवलिकाया असंख्येयभा.
गमात्राणि शुभप्रकृतीनामशुभप्रकृतीनां च प्रत्येकं हिगुण(गंतूणं ति) जघन्यात् कषायोदयादारभ्याऽसंक्येयलोका.
वृशिस्थानानि स्तोकानि । एकस्मिन्नपि द्विगुणसपपाम्त. काशप्रदेशप्रमाणानि कषायोदयस्थानामि गत्वा-अतिक्रम्य
राले कषायोदयस्थानानि असंख्येयगुणानि । तदेवं स्थि. पर पद्रवति स्थितिबाधाभ्यवसायस्थानं तस्मिन्ननुभाग
तिबम्बहतुष्यध्यवसायेषु अनुभागयम्पोतूनामध्यवसायानां बम्भाश्यवसायस्थानानि जघन्यकषायोश्यस्थामसत्कानुभा.
प्ररूपणा कता ॥ संपनि स्थितिबन्धस्थानेषनुभागबन्धप्र. गन्धाभ्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि
रूपणां चिकीर्षुराह-(ठिबंधेयादि) स्थितियम्यस्थामेय. तावम्ति। कषायोदयस्थानामि गत्वा यदपरं स्थितिब
पि मायुर्षजानां सर्वासा प्रतीमा कमायोदयेण्यनुभागवमाध्यवसायस्थान तस्मिन् विगुणानि भवन्ति । एवं भूयो
म्माऽभ्यवसायस्थानबदनुभागम्यस्थानानि बलव्यामिति भूयस्तावबाध्य पावरफएं कायोदयस्थानमा यामिषा.
पथा-तत्र पूर्वोक्तानामायुर्वजानामशुभप्रकृतीनां जघन्यस्थिस्तरातरा नानारूपाणि द्विगुणवृणिस्थामानि भवम्ति तामि
तापनुभागबम्धस्थानाम्यसंख्येयलोकाऽऽकायप्रदेशप्रमाणामि किम्ति, इति बेदुच्यते-मावलिकाया असंख्येयभाग:-मा.
तामि च स्तोकानि । ततो द्वितीयस्थिती विशेषाधिकापलिकाया प्रसंस्पेयभागे यावन्तः समयास्तावत्प्रमाणानि
नि । ततोऽपि तृतीयस्थिती विशेषाधिकानि । एवं ताब. भवम्तीत्य:॥४॥
बाध्यं यावदुस्कृष्ठा स्थितिः । तथा पूर्वोक्तानामायुर्ष मा. सब्याऽसुभपगईणं, सुभपगईणं विवज्जयं जाण ।
मशुभप्रकृतीनामुत्कृष्टस्थिताउनुभागवावस्थामाम्यसंक्वेयलोठिबंधहाणेमु वि, भाउगवजाण पगडीणं ॥ ५५॥
काऽऽकाशप्रदेशप्रमाणानि.तामिव स्तोकामि । तेभ्यः सम. (सब तिसर्थासामशुभप्रकृतीनां शामाssवरणपक्षकनषद योनायामुपस्थितौ विशेषाधिकामि । एवं तावडाध्यं या. शनावरणासातवेदनीयमिथ्यात्वषोडशकषायनयनोकषा- पजघन्या स्थितिः, इति ॥५॥ तदेवं कृताऽनम्तरोप. वनरकायुपशेन्द्रियजातिवर्जजातियतुष्यसमचतुरनपर्जसं. निधया वृद्धिमार्गणा। स्थानपशकवर्षभनारायवर्जसंहननपशककृष्णनीलवर्णदुर. सम्पति परम्परोपनिधया तां चिकीर्षुराहभिगम्धतिकारसकर्कशगुरुरुक्षशीनस्पर्शरूपाशुभकुषर्णा- पताऽसंखियभाग, गंतुं दुगुणाणि भाउगाणं तु। विनषनरकगतिनरकाऽनुपूर्वीतियग्गतितिर्यगानुपूर्व्यप्र
योवाणि पढमबंधे, ठिल्याइ भसंखगुणियाणि ।। ५६।। शस्तपिहायोगस्युपघातस्थावरसूखमा पर्याप्तसाधारणास्थि
(पति) पूर्वोक्लानामायुर्षर्जानामशुभप्रकृतीनां जघन्य. राशुभर्भगदुःस्वरानादेयाऽयशःकीर्तिनीबैगोत्रातरायप- स्थितेरारभ्य पस्योपमाऽसंक्येयभागमात्राणि स्थितिस्थानाम्यशकलशणानां सप्ताशीतिसंख्यामामेषामनन्तरोनाऽनुभागब.
तिक्रम्य यदपरं स्थितिस्थान तस्मिन् अनुभागवन्धस्थानानि धाभ्यबसायस्थानानां वृद्धिमार्गणा द्रव्या । ( सु
जघन्यस्थितिसत्कानुभागबन्धस्थानेभ्यो द्विगुणामि भवन्ति । भपर्गाणमित्यादि ) शुभानां प्रकृतीमा-सातवेदनीयति
ततः पुनरपि तावन्ति स्थितिस्थानान्पतिक्रम्य यदपरं यंगायुर्मनुष्याऽऽयुर्देवाऽऽयुर्वेषगतिमनुष्यगतिपश्चेन्द्रियजा
स्थितिस्थानं तस्मिन् द्विगुणाम्यनुभागबन्धस्थामानि भवन्ति । तिशरीरपञ्चकसंघातपञ्चकबन्धनपशवशकसमचतुरस्रस्था- एवं भूयो भूयस्ताववाच्यं यावदुस्कृष्टश. स्थितिः। तथा . नाङ्गोपाङ्गत्रयषज्रर्षभनाराचसंहननशुभवर्णाचकादशकदे - घोकानामायुर्वर्जानां शुभप्रकृतीनामुस्कृष्टस्थितेरारभ्य पस्यो. बानुपूर्वीमनुष्यानुपूर्वीपराघातागुरुलघूच्छासातपोद्योतप्र- पमाऽसंख्येयभागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरमा शस्तविहायोगतिप्रसवादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्व- धः स्थितिस्थानं तस्मिनुभागबन्धस्थानान्युत्कृष्ठस्थितिराऽऽदेपयश कीर्तिनिर्माणतीर्थकरोथैर्गोत्रलक्षणानामेकोन- स्थानसरकाऽनुभागधन्धस्थानेभ्यो द्विगुणानि भवन्ति । ततः सप्ततिसंख्यानां विपर्ययं जानीहि, तद्यथा-उत्कृष्ट कषा. पुनरपि तावन्ति स्थितिस्थानान्यधोऽवतीर्याऽधस्तनं यदपर योदयेऽनुभागबन्धाध्यवसायस्थानानि सर्वस्तोकानि । द्वि- स्थितिस्थान तस्मिन् द्विगुणानि भवन्ति । एवं तावद्वाच्य चरमे कषायोदये विशेषाधिकानि । त्रिचरमे कषायो. याव जघन्या स्थितिः । एतानि च शुभप्रकृतीनां च प्रत्ये. दये विशेषाधिकानि । चतुश्चरमे कषायोदये विशेषाधि- कद्विगुणवृद्धिस्थानानि प्रावलिकाया असंख्पेयभागे याव. कानि । एवं तावद्वाच्यं यावत्सर्वजघन्यं कषायोदयस्थानम्। न्तःसमयास्तावत्प्रमाणानि भवन्ति । तथा द्विगुणवृद्धिस्था. इयमवन्तरोपनिधया वृद्धिमार्गणा । परम्परोपनिधया तु. नानि स्तोकानि, प्रावलिकाया असंख्येयभागत्वात् । एक. वृद्धिमार्गणेयम् उकृष्टकषायोदयस्थानादारभ्याऽसंख्येयलो- स्मिन् द्विगुणवृद्ध्योरपान्तराले स्थितिस्थानानि असंख्येयकाऽऽकाशात् प्रदेशराशिप्रमाणानि कषायोदयस्थानानि प्र. गुणानि, पल्योपमाऽसंख्येयभागगुणत्वात्। तथा चतुर्णामप्या. धोभागेनाऽतिक्रम्य यदपरमधः कषायोदयस्थानं तस्मिन्ननु युषां जघन्यायां स्थिती सर्वस्तोकान्यनुभागबन्धस्थामानि, शागबन्धा..वसायस्थानानि उत्कृष्टकषायोदयसत्काजुभा-। तता समयाधिकायां जघन्यस्थिती असंख्येयगुणानि । ब.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org