________________
बंधन
बंधण
भभिधानराजेन्दः तोऽपि दिसमयाधिकायामसंक्येयगुणानि, एवं तापवाव्य परचाउजओउस्सा-माऽऽयवधुवनामतणुबंगाणं । याबदुत्का स्थितिः, इति ॥५६॥
पहिलोमं सायस्स उ, उकोसे जाणि समऊणे ॥ ५९॥ साम्प्रतमनुभागवग्यस्थानानां तीप्रमवतापरिक्षानार्थमनु । ताणि य प्रमाणे, ठिबंधो जा जामगमसाए। भागवन्धाअभयवसायस्थानानामनुतष्धिमभिधातुकाम प्रार
हेहओयसमेवं, परत्तमाणीण उ सुभास ।। ६०॥ पाईणममुभवझर-सगंधफासे जहमठियंधे।। (ঘ বিঘাষাবাসারথালায়মন্বযss जाणाझवसाणाई, तदेगदेसो प प्रमाणि ।। ५७ ॥ कादशकागुरुलघुनिर्माणरूपाणां ध्रुषमाम्नां (तणुउदंगावं पलाऽसखिय भागो, जावं बिइयस्स होइ पिइयम्मि।
तिह तनुग्रहणेन शरीरसंघानवम्धमानि गृह्यन्ते । ततश
रीरपश्चकर्मघातपश्चकपन्धनपञ्चशकापाप्रयाणां या मा उकस्सा एवं, उवघाए वा वि भणुकडि ॥ ५८३
नुकृष्टिः प्रतिलोममभिधातव्या। तथा-एतासां प्रकती(घाईणमिति) प्रायो प्रन्थिदेशे वर्तमानस्याऽभव्य
मामुत्कृष्टस्थितिबन्धाऽऽरम्भे याभ्यनुभागवन्धाध्यवसायस्था. जीवस्य यो जघन्यस्थिनिबन्धस्तस्मात् स्थितिवृद्धी अनु- नामि, तेषामसंख्येयं भागं मुक्वा शेषाणि सीण्यपि ए. ऋष्टिरभिधीयमानानुसतव्या सातवेदनीयमनुजधिकदेवति। कसमयानोरकष्टस्थितिबन्धाऽऽरम्भे प्राण्यम्ते, अन्यामिभ. कतिर्यश्विकपश्चेन्द्रिय जातित्रसबादरपर्याप्तप्रत्येकसमचतुर-- बन्ति, एकसमयोनोकृष्टस्थितिबन्धाऽऽरम्भे व याम्यनुभाग
संस्थानववर्षभनाराच संहननप्रशस्तविहायोगतिस्थिरशुभ | बन्धाध्यक्षमायस्थानानि तेषामसंख्येयतम भागं मुक्पा शे. सुभगसुस्थराऽऽदेययशःकीयुगोपनीचैर्गोताणामभव्यप्रा. पाणि सर्वाएपपि द्विसमयानोत्कृष्टस्थितिबन्धाऽऽम्भे प्रायः योग्यजघन्यबन्धाऽऽक्योऽपि अनुसतध्याः। तत्र घातिना
ते, अन्यानि च भवन्ति । एवं तावद्वारुवं यावत्पस्योपथविधानाधरणनवविधदर्शनावरण मिथ्यात्वषोडश.
पमासंख्येयभागमात्राः स्थितयोऽधोऽधोऽतिक्रान्ता भवन्ति । कषायनवनोकषायपञ्चविधाऽन्तरायलक्षणानां कर्मणामशुभग. अप्रोस्कृष्टस्थितिबन्धाऽऽरम्भभाविनामनुभागबन्धाभ्यवसास्वर्णरसस्पर्श च । अत्र षष्ठ्यर्थे सप्तमी । अशुभानां वर्णग- यस्थानानां स्थितिस्थाने स्थितिस्थाने संख्येयासंख्येयभाग्धरसस्पर्शानां च कृष्णनील दुरभिगन्धतिककटुकगुरुकर्क- गौचनेनानुकृष्टिः परिसमाप्ता । ततोऽनन्तरमधस्तने स्थिति. शरूशीतरूपाणां जघन्यस्थितिबन्धे यान्यनुभागबन्धाऽध्य- स्थान एकसमयानोत्कृष्स्थितिबन्धाऽऽरम्भभाविनामनुभाग. बसायस्थानानि तेषामेकदेशो द्वितीये स्थितिबन्धेऽनुवर्तते. बन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठां याति । ततोऽ. अन्यानि च भवन्ति । इदमुक्तं भवति-जघन्यस्थितिबन्धा
प्यधस्तनतरे द्विसमयोनाकृष्ठस्थितिबन्धारम्भभाविनामऽऽरम्मे यान्यनुभागबन्धाऽध्यवसायस्थानानि, तेषामसंख्येय.
नुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । समभाग मुक्त्वा शेषाणि सर्वाण्यपि द्वितीयस्थितिबन्धा35.
एवं तावद्वाच्यं यावदुक्तप्रकृतीनां सर्वासामपि आत्मीया रम्भे प्राप्यन्ते अन्पानि च भवन्ति । द्वितीयस्थितिबन्धा35- जघन्या स्थिनिर्भवति । (सायस्सेत्यादि) सा तस्योत्कृष्ट रम्भे च याम्यनुभगान्धाऽध्यवसायस्थानानि, तेषामसंख्येय- स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि समयो. तमं भागं मुक्त्वा शेषाणि सर्वारयपि तृतीयस्थितिबन्धाss. नोत्कृष्टास्थतिबन्धाsरम्भेऽपि तानि भवन्ति अन्यानि च रम्भेप्राप्यन्ते, मन्यानि च भवन्ति। तृतीयस्थितिबन्धा35र- यानि समयोनोत्कृष्टस्थिति बन्धाऽऽरम्भे भवन्ति द्विसमयोनो. म्भे च यान्यनुभागबन्धाऽयवसायस्थानानि, नेषामसंख्येय- स्कृष्ठस्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । एवं तमं भागं मुक्त्वा शेषाणि सर्वारयपि चतुर्थस्थितिबन्धा35. ताबद्धाच्यं यावदसातेऽसातस्य अघभ्यः स्थितिबन्धः। किरम्भे प्राप्यम्तै, अन्यानि च भवन्ति । एवं तावद्वाच्यं याष- मुक्तं भवति?-यावत्प्रमाणाः स्थितयोऽसातस्य जघन्यानुभास्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र गबन्धप्रायोग्याः सातेन च सह परावर्य परावर्त्य अभ्यन्ते जघन्यस्थितिबन्धाऽऽरम्भे भाविनामनुभागबन्धाऽध्यवसाय- तावत्प्रमाणासु सा तस्य स्थितिषु तानि चान्यानि चेत्येवं स्थानानामनुकृष्टिः परिसमाप्ता । ततोऽनन्तरमुपरितने स्थि- क्रमोऽनुसरणीयः। (हेढुज्जोयसमं ति) अधस्तादुद्योतसमं तिबन्धे द्वितीयस्थितिबन्धाऽऽरम्भभाधिनामनुभागबन्धाध्य. वक्तव्यं यथा प्रागुयोतस्याभिहितं तथाऽत्रापि वक्तव्यमि. पसायमधानानामनुकृष्टिः परिसमाप्तिमियति । तथा चाडह. त्यर्थः । तद्यथा-सातस्य जघन्यस्थितिबन्धादस्तिने स्थि(विइयस्स होइ बियस्मि)द्वितीयस्य स्थितिबन्धस्य संबन्धि- तिस्थाने यान्यनुभागबन्धाध्यवसायस्थानानि तानि कामिनामनुभागबन्धाऽभ्यवसायस्थानानामनुष्ठिद्धितीये यत्र ज- चिनुपरितनस्थितिस्थानसत्कानि कानिचिदन्यानि । तस्मा. पन्यस्थितिबन्धाऽऽरम्भमाधिनामनुभागबन्धाऽध्यवसायस्था. दप्यधस्तने स्थितिस्थाने यानि अनुभागबन्धाध्यवसायस्थानानाभनुकृष्टिः परिसमाप्ता ततोऽनन्तरे परिनिष्ठांयाति तृतीय- नामि तानि कानिचित्प्राक्लनस्थितिस्थानसत्कानि, कानि. स्थितिबन्धाऽऽरम्भमाविनां चाऽनुभागबन्धाऽयवसायस्था- चिदन्यानि । अनेन च क्रमेणाधोमुखं तावत्रेयं यावत्प. नानामनुष्ठिः ततोऽप्यनन्तरे परिसमाप्ति याति । एवं तावता- ल्योपमासंख्येयभागमात्रा: स्थितयो गता भवन्ति । तत्र व्यं यावदुक्तप्रकृतीनामात्मीयाऽऽत्मीयोत्कृष्टा स्थितिर्भवति । चासातजघन्यस्थितिबन्धल्यस्थितिस्थामसत्कानामनुभातथा चाऽऽह-(श्रा उकस्सा एवं)पत्रम-नमुना प्रकारेण श्रा- गबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाति याति । उत्कर्षादवमन्तव्यम् । तथापघातेऽप्येवमेघाऽनुकृष्टिरभिधात- एतदुक्तं भवति-मसातजघन्यस्थितिबन्धतुल्य स्थितिस्थानस्था, यथा घातिप्रकृतीनामभिहिता अनुकृधिरिति, अनुक- सत्कानामनुभागबन्धाध्यवसायस्थानानामधोऽध एफैकस्मियाम्-अनुष्ठिरवर्तनमित्यर्थः ॥ ५७ ॥५८ ॥
न स्थितिस्थानेसंख्येये भागे व्यवच्छिद्यमाने पस्योपमाइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org