________________
(१२ ) बंध अभिधानराजेन्द्रः।
बंगल (सध्ये सिमाचासु तिवृषु पजियनम्तास्य-वतीयस्य-स्पर्धकस्य प्रथमवर्गणाचाम् । सतो द्वितीय संयपाला मागो पाकर्म सजीवामामसंख्येयलोकाss| स्यां वर्गणायामहर्षिशतिः। एतीयस्थामे कोनशित् । चतु. काशदेशानमुम्फरस्य च संख्येयस्य एष्यः । उत्तरासु यी त्रिंशत् ।। तुइतीयं स्पर्धकम् । अतः पुनरच्या बतिसषु शिषु गुणना-गुणकारोऽमन्तासंख्येयसंग्येयानां ऊर्वमेकोसरखपा रसाऽविभागान प्राप्यते,
किसा यथाक्रममेषामेव सर्वजीषादीनामधगम्तम्या । इदमुक्तं पंजीषानम्तगुणाभ्यधिकाः। ते वकिला सस्कएपनया सप्त. भवति-प्रथमस्याऽनुभागस्वस्थानस्य सर्षजीवसंख्या:- त्रिंशत् । एते चतुर्थस्य स्पर्धकस्य प्रथमवर्गणायाम्। सतो माणेन राशिमा भागे ते सति याचं सोऽमन्तभाग | द्विसीयस्यां वर्गणायामशशित् । हनीयस्थामेकोलवस्था । प्रायः । तेनामधिकं द्वितीयमनुभागस्थानम् ।
रिंशत् । चतुर्यो अवारिंशत् । चतुर्थ स्पर्धकम् । तस्याऽपि सर्यजीवसंक्याप्रमायोन राशिना भागेरते सनि
तानि च किला साकल्पना प्रथममनुभागबम्धस्थामम । पहलाध तेनाभ्यधिकं तृतीयमनुभागबन्धस्थानम् । एवं |
अत्र व रसाऽविभागाः सर्वसंख्यया षट्सप्तस्यधिकानि यद्यदनुभागवन्धस्थानमनन्तभागसमुपलभ्यते तत्तत्पाश्चा
त्रीणि शतानि । त ऊर्व स्कोत्तरवृजपा रसाऽविभागा त्यस्य पाश्चास्यस्याऽनुभाबन्ध स्थानस्य सर्वजीवसंख्याप्रमा
न प्राप्यन्ते. किं तु सर्वजीवामन्त गुणाभ्यधिकाः । तेच न राशिना भागेरते सति यलभ्यते तेन तेनाऽनम्ततमेन किला ऽसत्कल्पनया सप्तचत्वारिंशत् । एते व द्वितीयस्य भागेनाऽभ्यधिकमवगम्तव्यम् । तथाऽसण्ययभागाधिकं नाम
स्थानस्य प्रथमस्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां पाश्चात्यस्याऽनुभागबन्धस्थानस्याऽसंख्येयलोकाऽऽकाशप्र
वर्गणायामष्टचत्वारिंशत् । तृतीयस्यामेकोमपञ्चाशत् । चतु. देशप्रामाणेन राशिना भागे हते सति यल्लभ्यते सोऽसंख्येयत
यो पञ्चाशत । इदं द्वितीय स्थाने प्रथम स्पर्धकम् । इत मो भागः । तेनाऽसंख्येयतमेन भागेनाभ्यधिकमसंख्येयभा
ऊच त्येकोत्तर वृद्धधा रसाविभागा न प्राप्यन्ते, किंतु सगापिकं द्रष्टव्यम् । तथा संख्येयभागाधिकं नाम पाश्चा
जीवानन्तगुणाधिकाः ते च किला सरकल्पनया सप्तपश्चास्यस्पानुभागबम्धस्थानस्य उत्कृष्टेन संख्येयेन भागे इते स.
शत्। एते च द्वितीयस्थाने द्वितीयस्पर्धकस्य प्रथमवर्गणःति यल्लभ्यते स संक्येयतमो भागः। तेन संययेयत मेन भा.
याम्। ततो द्वितीयस्यां वर्गणायामएपश्चाशत् । तृतीयस्या
मेकोनषष्टिः चतुर्थी षष्टिः । इदं द्वितीयस्थाने द्वितीय गेनाभ्यधिकमवगन्तव्यम्। तथा संख्येथगुणवृद्धं नाम पा.
स्पर्धकम् । इत ऊर्ध्वमेकोलरवृद्धया रसाविभागा न प्राप्य श्चात्यमनुभागबन्धस्थानमुत्कृष्टसंख्येयकप्रमाणेन राशिना गु. एयते । गुणिते च सति यावान् राशिर्भवति एतावत्प्रमा.
ते, किंतु सर्व जीवामन्तगणाधिकाः। ते च किला सस्क. गमवगन्तव्यम् । तथाऽसंख्येयगुणवृद्धं नाम पाश्चात्यमनुः
ल्पनया सप्तषष्टिः। पते च द्वितीय स्थाने तृतीयस्य स्पर्ध भागबम्धस्थानमसंख्येयलोकाऽऽकाशप्रदेशसंख्याप्रमाणेनरा.
कस्य प्रथमवर्गणायाम्। ततो द्वितीयस्यां वर्गणायामष्टप. शिना गुण्यते । गुणिते च सति यावान् राशिर्भवति ताव.
टिः । तृतीयस्थामेकोनसप्ततिः। चतुर्यो सप्ततिः। वं द्वि. प्रमाणामबसयम् । एवमनन्तगुणवृद्धमपि भावनीयम् । प्रथ
तीये स्थाने तृतीय स्पर्धकम् । तत इत ऊर्व पुनरप्येकोमस्य षट्स्थानकस्य परिसमाप्तौ सत्यामुपरि यदन्यदनुभा.
त्तरवृदया रसाऽविभागान प्राप्यम्ते, कि तु सर्वजीचा डन.
मतगणाधिकाः । ते च किलाऽसत्कापनया सप्तसप्ततिः। गस्थानमुपजायते ऽनन्तभागवृद्धं तत् द्वितीयस्य षट्स्थानका स्य प्रथममवगन्तव्यम् । तदपि च द्वितीयं षट्स्थानक पूर्वक्रमे
(पते च द्वितीय स्थाने चतुर्थस्य स्पर्धकस्य प्रथमवर्ग: ख सकलमपि बक्तव्यम् । एवं शेषाण्यपि षट्स्थानकानि वक्त
णायाम् ) ततो द्वितीयस्यां वर्गणायामष्टसप्ततिः तृतीय
स्थामकोनाऽशीतिः। चतुर्थ्यामशीतिः इदं च द्वितीयस्थाने व्यानि । तानि च ताबद्वक्तव्यानि यावइसंख्येयलोकाऽऽकाश.
चतुर्थ स्पर्धकम् । एतानि च किलाऽसत्कल्पनया द्वितीयं प्रदेशराशिप्रमाणानि भवन्ति। तथा चाऽऽह-"छट्ठाणमसंखिया लोगा।"मत्र कश्चित्प्रश्नयति-ननु प्रथमानभागबन्धस्था
स्थानम् । अत्र व रसाऽविभागाः सर्वसंख्यया पोडशाऽधिकं
सहस्रम् । तदेवं प्रथमस्थानगतरसाऽविभागापेत्तया द्वितीय. मस्य सर्वजीवप्रमाणेन राशिना भागोऽपहियते कि रसाबिभामापेक्षया, उत-परमारावपेक्षया, यद्वा-स्पर्धकाऽपेक्षया ?।
स्थाने रसाविभागाः संख्येयगुणाः प्राप्यन्ते । उत्तरस्मिन्नुत्तसन न ताबद्रसाविभागापेक्षया , प्रथम स्थानात् द्वितीय- रमिस्तु स्थाने पूर्वपूर्वस्थानापेक्षया प्रभूताः प्रभूततमा इति स्थानपि रसाऽविभागानां संख्येयाऽऽदिगुणमया प्राप्यमारण- न कापि रसाविभागाउपेक्कया पूर्वस्थानादुत्तरस्य स्थानस्या. स्वात् । तथादि-प्रथमे स्थाने प्रथमे स्पर्धके प्रथमवर्गणा- उनन्तभागाधिकत्वं प्राप्यते । नाऽपि परमारावपेक्षयाउनम्तभायामनन्ता अपि रसाऽविभागाः किलाऽसत्कल्पनया सप्त । गाधिकस्वसम्भवः, यतो यथा यथाऽनुभागो वर्धते तथा ततो द्वितीयस्यां वर्गणायामी । तृतीयस्यां नव । चतुर्थ्या. तथा पुदलाः स्तोकाः स्तोकतराः प्राप्यन्ते । ततः प्रथम. दश । इदमेकं स्पर्धकम् । इत ऊबै स्बेकोत्तरवृ. स्थानगतपरमारावपेक्षया द्वितीय स्थाने परमाणवः किश्चि. दया रसाऽविभागा न प्राप्यन्ते, किंतु सर्वजीवानन्त. दूना एव भवन्ति नानम्तभागाधिकाः । एवमुत्तरेष्वपि गुणाधिकाः से च किलाऽसत्कल्पनया सप्तदश । पते च द्वि स्थानेषु पूर्वपूर्ण स्थानापेक्षया हीनहीनतरपरमाणुत्वं द्रष्टव्य. सीयस्य स्पर्धकस्य प्रथमवर्यणायाम् । ततो द्वितीयस्यां व. म्। नाऽपि स्पर्धकापेक्षया प्रथमस्थानादीनां सर्वजीवप्रमा. प्रणायामष्टादश। तृतीयस्यामेकोनविंशतिः। चतुर्थी बि. णेन राशिना भागाउपहारः संभवति,प्रथमस्थानाऽऽदिगतस्पशतिः। द्वितीय स्पर्धकम् । ततः पुनरप्यत ऊर्धमेको. र्धकानामभव्याऽनन्तगुणलिद्धानन्तभागकल्पनय तीव स्तोसरवृद्धया रसाऽविभागा न प्राप्यन्ते, कि तु सर्वजीवान कत्वादिति । अत्रोच्यते-इयं हि षट्स्थानकप्ररूपणा संयम. तणाधिकाः। तेन किलाऽसत्कस्पनया सविंशतिः । ए-1 श्रेण्यादिगतसकलपदस्थानकव्यापकलक्षणतया प्राप्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org