________________
( १२०० ) अन्निधानराजेन्द्र
बंध
कम् । ततः पुनरपि कण्डकमात्राणि स्थानानि यथो गान । ततो भूयोऽप्येकम संख्येयभा गाधिकं स्थानम् । एवमनन्तमानाधिकैः कण्डकप्रमाणैः स्थानैर्व्यवहिताम्य संख्येयभागाधिकानि खानानि तावयानि पावसाम्यपि कराहरूमात्राणि भवन्ति । कण्डर्क व समयपरिभाषया कुल मात्रा संक्वेयभागगत प्रदेशराशिसंख्याप्रमाणमभिधीयते । ततश्वरमाद संस्थेयभा गाधिकात् स्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि eussमात्राणि स्थानानि वाक्यानि । ततः संख्येयभागा धिकमेकं स्थानं वक्तव्यम् । ततो मूलादारभ्य यावन्ति स्था नानि प्रागतिकान्तानि तावन्ति पुनरपि ययाभाव तथैवाभिधाय पुनरप्येकं संख्येयभागाधिकं स्थानं वक्तव्यम् । अमूनि चैवं संख्येयभागाधिकानि स्थानानि तावद्वक्तव्यानि यावकण्डकमात्राणि भवन्ति । तत उक्तक्रमेण भूयोऽपि सं येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकमेकं स्थान वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्त्यनुभागबन्ध स्थानानि प्रागतिक्रान्तानि तावन्ति तथैव वाच्यान । ततः पुनरप्येकं संयेषगुणाधिकं स्थानं पयम्तोऽपि मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्त्य भागवम्यस्थानानि तथैव पव्यानि पुनरप्येकं संख्येयगुणाधिकं स्थानं वक्तव्यम् अमूल्यप्येवं संख्येव गुणाधिकानि स्थानानि तावद्वक्लव्यानि यावत्कण्डकम: • त्राणि भवन्ति । पूर्वपरिपाख्यान संस्थ नप्रसंङ्गेऽसंख्येयगुणाधिकं स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्त्यनुभागबन्धस्थामानि प्रागतिकान्तानि सायन्ति तथैव पुनरपि वाक्यानि ततः पुनरप्येक
गुणाऽधिकं स्थानं वक्रव्यम् । ततो भूयोऽपि मूलादारभ्य तावन्त्यनुभागबन्धस्थानानि वक्तव्यानि । ततः पुनरव्येकमसंस्थेयगुणाधिकं स्थानं वक्रव्यम् अमूनि चैवम संख्येयगुणाधिकानि स्थानानि तावद्वाच्यानि यावत्कएड. कमात्राणि भवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसंख्येय गुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिकं स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्यनुभागबन्धस्थानानि प्रागभि दिवानि वायति पुनरपि तथेद वापानि ततो भूयोऽपेमाचिकं स्थानं वक्रव्यम्। ततो भूपोऽपि मूलादारभ्य तावन्ति स्थानानि तथैव वक्तव्यानि । ततः पुनरप्येकमनन्तगुणाधिकं स्थानं बलस्यम् । एवमनन्तगुवाधिनस्थानानाम्यानि पाएकमात्राणि भवन्ति इति ॥ ३२ ॥
इदानीमधियते
एवं अभागे-मातरं यो फं
एवं संभाग - सराणि जा पुत्रतुल्लाणि ॥ ३३ ॥ (पति) ततः प्रथमात् कण्डकादुपरि एकमनुभाग
स्थानम् (असंधागे) असंवेग भागेगाऽधिकं इम्यंपूर्वस्थानगत स्पर्धकापेक्षा संकपेयागाचि स्पर्ध कैरधिकं प्रयमित्यर्थः ततः पुनरप्यनन्तभागी कराई पोरन भागवृद्धानां स्थानानां कण्डकम् ततः पुनर येक मसंख्येयभागाधिकं स्थानम् । एवमनन्तभागवृद्ध कण्ड कृव्यवहिताम्यसंयेयभागाधिकानि स्थानानि नि
Jain Education International
बंध
यावत्पूर्वतुल्यानि भवन्ति, कण्डकमात्राणि भवन्तीत्यर्थः । ततः पुनरप्यनन्तभागवृद्धस्थानानां कण्डकमभिधाय ततः परमेकं संक्येयभागोतरं संक्येयभागाधिकमेकं स्थानं द्रव्यम् ॥ ३३ ॥
तथा चाऽऽहू
एगं संखेज्जुत्तर - मेलो तीयाण तिच्छिया बीयं ॥ तामा विपदसमाई, संखेजगुगोचरं एकं ||२४|| (पति) ( एसोसि) इतः संयेागाधिकात् स्थानात् परतो मूलादारभ्य वायम्यनुभाग प्रागतिक्रान्तानि तावन्त्यतिक्रम्य गत्वा द्वितीयं संख्येयभागाधिकं स्थानं वक्तव्यम् । ताम्यपि संख्येयभागाधिका निस्थानाम्युपदर्शितप्रकारेणाद्वायानिया मानि भवन्ति प्रथमकस्यानि भवन्तीत्यर्थः । ततः पूर्वपरिपक्या संख्येपभागाचिकस्थान संपेप सरं संयाधिकं स्थानमेकं यम् २४
-
तो तीयाणि अागि पदमस्स । तुलाऽसंखगुखियं, एक तीयाय एकस्स ॥ ३५ ॥ ( एसो ति ) इतः - संख्येयगुणोत्तरादनुभागबन्धस्थानात् यावन्ति मूलत आरभ्य प्रागतीनानि श्रतिक्रान्ताम्यनुभागव स्वस्थानानि तायस्यति द्वितीय संस्था नं वक्तव्यम् । ताम्यप्येवं तावद्वक्तव्यानि यावत्प्रथमस्थानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वप रिपाच्या पुन: संख्येयगुणाधिकस्थानप्रसङ्गे असंख्येयगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मूलत आरभ्य यावतानि तावन्ति भूपतिकत्वाद्वितीयकम पाकिस्थानं वयम् । चिताथि समाई, पदमस्तगुखियमेगं तो तीयाच्या तारा वि पढपस्स तुलाई ।। ३६ ।। ( बिइयं ति ) तान्यप्य संख्येयगुणाधिकानि स्थानानि प्र थमस्य मूलभूतस्यानन्तभागवृद्ध कण्डकस्य समानि-तुल्या नि भवन्ति ततः पूर्वपरिपालया पुनरव्यसंयेवाधि कस्थानप्रस्थान व्यम्। ततो मूखत भारभ्य यानि अनुभागबन्धस्थानानि अतीतानि तानि भूपतिकत्वाद्वितीयमा चिकं स्थाने वयम्। एवं ताम्यप्यनन्तगुचाधिकानि स्था नानि तावकव्यानि यावत्प्रथमस्यानन्तभागवृस्थानक एडकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाट्या पञ्चकनम्रं पुनरप्यनन्त गुणाधिकं स्थानमुत्पद्यते कि या नेति चेदुच्यते - नोत्पद्यते, पदस्थानकस्य परिसमाप्तत्वात् । एतत्प्रथमं षट्स्थानकम् ॥ ३६ ॥
!
"
"
·
अस्मिँश्च षट्स्थानके ऽनन्तभागवृद्धिः असंख्येय भागसिंवेषनाग वृद्धि संयगुण वृद्धिः अनन्तगुणवृद्धिधोका तत्र किन रूपेय संख्येयतमेन भागेन कियन्मात्रेण वाऽनन्ताऽसंक्येयसंगुणकारेण वृद्धि तत्परिज्ञानार्थमाहसव्वजियाणमसंखे-ज्जलोग संखेज्जगस्स जेट्ठस्स । लागोतिसु गुणा तिसु, छट्टा गाम संखिया लोगा ॥ ३७॥
For Private & Personal Use Only
-
www.jainelibrary.org