________________
(११ ) बधा अभिधानराजेन्सः।
बंधण तत्र शुभेनाऽशुभेन का एकेन केनचिदम्यवसायेन स्वमस्ययत काः प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य इति स्वस्य-मात्मनः संबन्धिनानुभागवन्धं प्रति प्रत्यपेन-प्र. प्रथमा वर्गणा । तत एकेन रसाऽविभागेनाऽधिकानां परमान्ययभूतेन-कारणभूतन जीवो ब्रहणसमये योग्यपुनलाऽऽदा.
सूनां समुदायो द्वितीया धर्गणा। द्वाभ्यां रसाऽविभागा. जसमय सर्वेषु कर्मप्रदेशेषु कस्मिन् कर्मपरमाणावित्य
भ्यामधिकानां परमानां समुदायस्तृतीया वर्गणा। र्थः। गुणान्-रसस्य निर्विभागान-मामाम् उक्लस्वरूपान् सर्व
एवमे कैकरसाऽविभागवृद्धधा वर्गणास्तावद्वाच्या यापदमजीवेभ्योऽनन्तगुणानुत्पादयति । इयमत्र भावना-दह पूर्व व्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति ।त. कर्मप्रायोग्यवर्गणाऽन्तःपातिनः सम्तः कर्मपरमाणवो न तस्तामां समुदायो द्वितीयं स्पर्धकम् । ततः पुनरप्यत तथाविश्वविशिष्टरसोपेता भासीरन , किंतु प्रायो नीरसा ऊर्य मेकेन रसाऽविभागेनाभ्याधिकाः परमाणवो न प्राप्यन्ते, एकस्वरूपाम । यदा तु जीवेन एखम्ते, तदानी प्रहणसम
नापि द्वाभ्यां नापि त्रिभिः, नापि संख्येयैः नाप्यसंख्येयैः,मा. ये एम ते कापायिकेणाऽध्यवसायेन सर्वजीवेभ्योऽप्यन
प्यनन्तैः किं त्वनन्ताऽनन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः। ततन्तगुणारसाऽविभागा मापद्यन्ते, सानाधरणकत्वाऽऽदिवि.
स्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । त. चिस्वभावताच । अचिन्स्यत्वात् जीयानां पुगलानां च
तः पुनरप्यत ऊर्व यथोत्तरमेकैकरसाऽविभागवृद्धा द्विशक्तः । न चैतदनुपपत्रं, तथादर्शनात् । तथाहि-शुष्कतृ
तीयाऽऽदिका वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः पाउऽदिपरमाणचोऽत्यन्तनीरसा अपि गवादिभिगृहीत्वा वि.
सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायशिष्टक्षीरादिरसरूपतया सप्तधातुरूपतया च परिणम्यन्ते
स्तृतीयं स्पर्धकम् । एवं स्पर्धकानि तावद्वाच्यानि याय. इति ॥ २६॥
दभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि भवन्ति । अत्राह-जनुतान् रसस्था विभागान् किं सर्वेष्वपि कर्मप. तेषां समुदाय एकमनुभागबन्धस्थानम् । तथा साह-"भ. रमाणुषु तुल्यानुत्पादयति, आहोश्विद्विषमान् । उच्यते. णंत गुणियं सव्यजिएहि पि" इत्यादि । प्रथमस्पर्धकचर. विषमान् । तथाहि-केषुचित्परमाणुष स्तोकान् । तांश्च ज. मवर्गणाया द्वितीयस्पर्धकप्रथमवर्गणायाश्चानन्तरमपि स. घन्यतोऽपि सर्वजीवाऽनन्तगुणान् । केषुचितेभ्योऽपि प्रभूता चजीधेभ्योऽनन्तगुणितं द्रष्टव्यम् । एषाऽन्तरप्ररूपणा । एवं न् । केषुचिच प्रभूतसमान् । तत्र न ज्ञायते केषु कियन्त शेषारयपि स्पर्धकान्यन्तराणि च यथोक्लप्रमाणाम्यवगम्त. इति तनिरूपणार्थ वर्गणाऽऽदिप्ररूपणामाह
व्यानि । तानि च स्पर्धकानि एकानि-एकस्पर्धकसत्कष. सबऽप्पगुणा ते पढ-मवग्गणा सेसिया विसेमणा । गणानां समानि अभम्येभ्योऽनन्तगुणानि सिद्धानामनन्तअविभागुत्तरियायो, सिद्धाणमणतभागसमा ॥३०॥
भागकल्पानीत्यर्थः। एकं प्रथम सर्वजघन्यमनुभागबन्धस्था. (सव ति) येषां परमाणूनां समस्ताम्यपरमारवपेक्षया
नं भवति । अनुभागबन्धस्थानं नामैकेन कापायिकेणा
ध्यवसायेन गृहीतानां कर्मपरमारणूना रसस्पर्धकसमुदायअल्पे गुणाः-स्तोका रसाऽविभागास्ते सर्वाऽल्पगुणाः परमा
परिमाणम् ॥ ३१ ॥ कृता स्थानप्ररूपणा। णवः समुदिताः प्रथमा वर्गणा। तस्यां च कर्मपरमाणवो.
करडकपरूरणार्थमाहऽतिशयम प्रभूनाः। शेषाश्च वर्गणा विशेषहीनाः कर्मपरमा.
एतो अंतरतुल्लं, अंतरमणंतभागुत्तरं बिइयमेवं । रावपेक्षया । तथाहि-प्रथमवर्गणाऽपेक्षया द्वितीयवर्गणायां का मपरमाणवो विशेषहीनाः । ततोऽपि तृतीयस्यां वर्गणायां
अंगुलअसंखभागो, अणंतभागुत्तरं कम्मं ।। १२ ।। विशेषहीनाः । एवं तावद्वाच्यं यावत्सर्वोत्कृष्टा वर्गणा ।
(एत्तोति)इतः-प्रथमस्थानादारभ्य द्वितीयस्थानावर्षाव भ. एताश्च कथंभूता इत्याह-(अविभागुत्तरियाउ त्ति) अवि.
न्तरमन्तरतुल्यं प्रागुतप्रमाणान्तरतुल्यं द्रष्टव्यम्।वमुकं भव भागोत्तरा एकैकस्नेहाऽविभागाधिका इत्यर्थः । तथाहि.प्र.
ति-यथा प्रथमस्पर्धकचरमवर्गणाया द्वितीयस्पर्धकादिवर्ग थमवर्गणापरमारावपेक्षया ये परमाणव पकेन रसाऽविभा
णायाश्चान्तरं सर्वजीवेभ्योऽनन्तगुणं समुदिष्टम् परमिहारि गेनाऽभ्यधिकास्तेषां समुदायो द्वितीया वर्गणा । तेभ्योऽ
प्रथमस्थानाम्तिमस्पर्धकचरमवर्गमाया द्वितीयस्थानाऽऽयस्प प्येकेन रसाऽविभागेनाऽधिकानां समुदायस्तृतीया वर्गणा ।
धकप्रथमवर्गणायाश्चान्तरं सर्वजीधेभ्योऽनन्तगुणमषगन्तव्य. एवमेकैकाऽविभागवृद्ध्या वर्गणास्तावद्धतण्या यावदभव्ये.
म्। तच द्वितीयस्थानं स्पर्धकापेक्षयानन्तभागोसरमनन्तभाभ्यो ऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति इति ।
गवृखम् । यावन्ति प्रथमे स्थाने स्पर्धकानि तावद्भ्योऽ. ३०॥ कृता बगेणाप्ररूपणा।
नाभागाधिकानि द्वितीय स्थाने स्पर्धकान्यवसेयानीस्यसम्प्रति स्पर्धकप्ररूपणामाह
थैः । एवं यथोत्तरमनन्तभागवृद्धान्युपदर्शितप्रकारेण स्थाफडगमणंतगुणियं, सबजिएहिं पि अंतरं एवं
नानि तायदाच्यानि यावदालाऽसंख्येयभागगताकाशप्रदेश
राशिप्रमाणानि भवन्ति । एतेषां च समुदाय एकं कराडसेसाणि वग्गणाणं, समाणि ठाणं पढममित्तो ॥३१॥
कम् (भणंतभागुत्तरं ति) मनन्तभागोत्तरमनन्तभगोत्त(फगति) अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभा.
रस्थानसमुदायरूपत्वारकण्डकमप्यनन्तभागोत्तरमक्कम । ए. गकल्पा अनन्ता वर्गणा एकं स्पर्धकम् । एषां स्पर्धकप्र.
पां कराडकमरूपणा सम्प्रति पदस्थामप्ररूपणा क्रियतेकपणा ॥ संप्रस्यम्तरप्ररूपणा क्रियते-त ऊर्ष मेकेन र
तस्मात्-प्रथमात् कराडकात् परं पदम्यवनुभागवग्धस्थानं साऽविभागेमाऽभ्यधिकाः परमाणवो न प्राप्यन्ते, नापिबा. भवति तत्स्पर्धकाऽपेक्षयासंख्येयभागाधिकम्। तस्मात्पराणि भ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाय. तुकएकमात्राणि स्थानानि यथोत्सरममम्तभागवृद्धामि । नन्दः, कि वनम्ताउनन्तैरेव सर्यजीवेभ्योऽनन्तगुणैरभ्यधिबता परंपुनरप्येकमन्यवनुभागबन्धस्थानमसंबषयमागाऽधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org