________________
बंधण अभिधानराजेन्छः।
बंधण शाप्रम् । ततो यशाकीर्तिनाम्नः सस्येयगुणम् । शे संक्येयगुणम् । ततोऽप्याहाकाभोपालनाम्नोऽसंख्येयगुणम् । षाणामातपोद्मोतप्रशस्ताऽप्रशस्तविहायोगतिसुस्वर दुःस्वरा. तथा सर्वस्तोकं जघन्यपदे नरकगतिदेवगत्पानुपूर्योः प्रदेशा बां परस्परं तुल्यमुस्कृष्टपदे प्रदेशाप्रम् । निर्माणोडलासपरा- प्रम् । ततो मनुजगत्यानुपूा विशेषाधिकम् । ततोऽपि तिर्यघातोपघातागुरुलघुतीर्थकराणां स्वल्पबहुत्वं नास्ति,यत पद गत्यानुपूा विशेषाधिकम् । तथा सर्वस्तोकंत्रसनाम्नः।त. मल्पबहुत्वं सजातीयप्रकृत्यपेक्षया,यथा कृष्णाऽऽदिवर्णनाम्नः तो विशेषाधिकं स्थावरनाम्नः। एवं बादरसूचमयोः पर्याप्ताशेषवर्णापेक्षं.प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभगदुर्भगयोः। ऽपर्याप्तयोः प्रत्येकसाधारणयोश्वाशेषाणांतुनामप्रकृतीनाम: न चैताः परस्परं सजातीया अभिनकमूलपिण्डप्रत्यभा- रूपवावं न विद्यते। तथा सातासातवेदनीययोरुगोपनीचे. बात् । नाऽपि विरुद्धा युगपदापि बन्धसम्भवात् । तथा-गोत्र गोत्रयोरपि । अन्तराये पुनर्यथोस्कृष्ठपदे तथैवाऽवगम्तव्यम् । सर्वस्तोकमुत्कृष्टपदे प्रदेशानं नीचेगोत्रस्य। ततो विशेषाधि- हयदा जन्तुरूस्कृष्ट योगस्थाने वर्तते , यदाच मूलप्रकृती, कमुष्चोंत्रस्य । तथाऽन्तराये । स्वस्तीकं दाना ऽन्तरा- नामुत्तरप्रकृतीनां च स्तोकतराणां बन्धकः, तथा यदा सं. यस्य । ततो लाभाऽन्तरायस्य विशेषाधिकम् । ततो भो- क्रमकाले प्रकृत्यन्तरदक्षिकानामुत्कृष्टः प्रदेशसंक्रमो भवति. गाम्तरायस्य विशेषाधिकम् । तत उपभोगान्तरायस्थ वि.
तदोत्कृष्टप्रदेशाप्रसंभवः । तथाहि-उत्कृष्ट योगे वर्तमानो शेषाधिकम् । ततो वीर्यान्तरायस्य विशेषाधिकम् । तदेष
जीव उत्कर्ष प्रदेशग्रहणं करोति । तथा स्तोकतराणां मूमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाऽप्राऽल्पवहुत्वम् ॥ सम्प्रति लप्रकृतीनामुत्तरप्रकृतीनां च यदा बन्धकस्तदा शेषावध्यजघन्यपदे तदभिधीयते-तत्र सस्तो कं जघन्यपदे प्रदेशाग्रं मानप्रकृतिलभ्योऽपि भागस्तासां बध्यमानानामाभजति । त. केवलज्ञानावरणीयस्य । ततो मनःपर्यवज्ञानाऽऽवरणीयस्या. था प्रकृत्यन्तरदलिकानामुत्कृष्टप्रदेशसंक्रमकाले विवक्षिताऽनन्तगुणम् । ततोऽवधिज्ञानाऽऽवरणीयस्य विशेषाधिकम् । सु प्रकृतिषु बध्यमानासु प्रभूताः कर्मपुद्गलाः प्रविशन्ति । ततः श्रुतशानावरणीयस्य विशेषाधिकम् । ततोऽपि मतिः |
तत एतेषु कारणेषु सत्सूत्कृष्टप्रदेशाप्रसंभवो भवति। वि. शानावरणीयस्य विशेषाधिकम् । तथा दर्शनावरणीये स
पर्यासे तु जघन्यप्रदेशाग्रसंभवः ॥२८॥ तदेवमुक्ती प्रकर्वलोकं जघन्यपदे प्रदेशाग्रं निद्रायाः। ततः प्रचनाया विशे
तिप्रदेशबन्धौ। पाधिकम् । ततो निद्रानिद्राया विशेषाधिकम्। ततः प्रचला
सम्प्रति स्थित्यनुभागबन्धप्ररूपणाऽवसरः। तत्र बहु वक्तव्यप्रचलाया विशेषाधिकम् । ततः स्त्यानद्धेर्विशेषाधिकम् । ततः त्वात् प्रथमतोऽनुभागवन्धस्यैव प्ररूपणा क्रियते । तत्र चतु. केवलदर्शमाऽऽधरणस्य विशेषाधिकम् । ततोऽवधिदर्शना.
दशानुयोगद्वाराणि । तद्यथा-अविभागप्ररूपणा १, धर्गणाप्र. वरणस्यानन्तगुणम्। ततोऽचक्षुर्दर्शनावरणीयस्य वि.
रूपणा २, स्पर्धकारूपणा ३, अन्तरप्ररूपणा ४, स्थानशेषाधिकम् । ततोऽपि चक्षुर्दर्शनावरणीयस्थ विशेषाधि
प्ररूपणा५, कण्डकप्ररूपणा ६, पदस्थानप्ररूपणा ७,कम् । तथा मोहनीये सर्वस्तो जघन्यपदे प्रदेशाग्रमप्रत्याख्या
धस्तनस्थानप्ररूपणा, वृद्धिप्ररूपणा, समयप्ररूपणा नावरणमानस्य । ततः अप्रत्याख्यानाऽऽधरणक्रोधस्य
१०, यवमध्यमरूपणा ११, मोजोयुग्मप्ररूपणा १२, पर्यविशेषाधिकम् । ततोऽप्रत्याख्यानाऽऽचरणमायाया विशेषाधि
घसानप्ररूपणा १३, अल्पबहुत्वप्ररूपणा १४॥ तत्राऽविभाग
प्ररूपणाधेमाह- . कम्। ततोऽप्रत्याख्यानाऽऽधरणलाभस्य विशेषाधिकम् । तत
गहणसमयम्मि जीवो, उप्पाएई गुणे सपच्चयो । पवमेव प्रत्याख्यानाऽऽवरणमानक्रोधमायालोभाऽनम्तानुब. न्धिमानक्रोधमायालोभानां यथोत्तरं विशेषाधिकं वक्तव्यम्।
सबजियाणंतगुणे, कम्मपए मेसु सम्बेसुं ।। २६ ॥ ततो मिथ्यात्वस्य विशेषाधिकम् । ततो जुगुप्साया अनन्त- (गहण ति) इहाऽनुभागस्य कारणं काषायिका अभ्यवसा. गुणम् । ततो भयस्य विशेषाधिकम् । ततो हास्यशो- याः, “ठिअणुमागं कसायश्री कुणा" इति वचनात् । कयोर्विशेषाधिकम् , स्वस्थाने तु तयोः परस्परं तुल्यम् । ते च द्विधा-शुभा, अशुभाश्च । तत्र शुभैः क्षीरस्वण्डरसो. ततो रत्यरत्योर्विशेषाधिकम्। स्वस्थाने तु तयोरपि परस्पर पममाहादजननमनुभागं कर्मपुरलानामाधत्ते, निम्बघोषात. तुल्यम् । ततोऽन्यतरवेदस्य विशेषाधिकम् । ततः संज्वलन
कीरसोपमं चाऽशुभैः । तेच शुभा शुभाषा काषायिका मानक्रोधमायालोभानां यथोत्तरं विशेषाधिकम् । तथा55. अध्यवसायाः प्रत्येकम् असङ्ख्येयलोकाऽऽकाशप्रमाणा: । युषि सर्वस्तीकं जघन्यपदे प्रदेशाग्रं तिर्यग्मनुभ्याऽऽयुषोः । केवल शुभा विशेषाधिका द्रष्ष्याः । तथाहि-यानेवानुततो देवनारकाऽऽयुषोरसंख्यगुणम् । तथा नाम्नि गतौ भागबाधाअध्यवसायान् क्रमशः स्थापितान् संक्लिश्यमान: सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः । ततो विशेषा. क्रमेणाऽधोऽध प्रास्कन्दति, तानेव विशुभ्यमानःक्रमेणो. धिकं मनुजगतेः । ततो देवगतेरसंख्येयगुणम् । ततो नि- ध्वोंचमारोहति । ततो यथा प्रासादाववतरतो यान्ति रयगतेरसंख्येयगुणम् । तथा जातौ सर्वस्तोकं चतुर्णा सोपानस्थानानि भवन्ति तावन्स्येवाऽरोहतोऽपि,तथाऽप्रापि द्वीन्द्रियादिजातिनाम्नाम् । तत एकेन्द्रियजातर्विशेषाधि- यायम्त पय संक्लिश्यमानस्याऽशुभाऽध्यवसायास्तावम्त पत्र कम् । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः । विशुध्यमानस्याऽपि शुभाऽयवसायाः। उकंच-"क्रमशः ततस्तैजसशरीरनाम्नो विशेषाधिकम् । ततः कार्मणशरी- स्थितासु काषा-यिकीषु जीवस्य भाषपरिणतिषुभिवपतमो. रनाम्नो विशेषाधिकम्। ततो क्रियशरीरनाम्नोऽसंख्येयगुण- स्पतनाऽखे, संक्लेशाऽसाविशोम्पये ॥१॥"केवलं क्षपको म्। ततोऽप्याहारकशरीरनाम्नोऽसंक्येयगुणम् । एवं संघात- येयध्यवसायेषु वर्तमानःपकभेणिमारोहति,तेभ्यः पुनः ननाम्नोऽपि वाच्यम् । भनेपासनाम्नि सर्वस्तोकं जघन्यपदे में निवर्तते, तरूप प्रतिपाताभावाद, तस्तेऽधिका प्रदेशाप्रमौदारिकाङ्गोपाङ्गनाम्नः। ततो वैक्रियासोपानाम्नो इति तदपेक्षमा विशेषाधिकार समाजबबलापार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org