________________
बंधण अभिधानराजेन्द्रः।
बंधण तिसागरोपमकोटीप्रमाणत्वात् । स्वस्थाने तु योरपि औदारिकशरीरनाम्रो विशेषाधिकम् ततस्तैजसशरीरनाम्रो परस्परं तुल्या, समानस्थितिकत्वात् । ततोऽपि सामा55-/ विशेषाधिकम् । ततोऽपि कार्मणशरीरमानो विशेषाधिकम् । बरणदर्शनावरणाऽन्तरायाणां बृहत्तमः । तेषां स्थिते. एवं संघातननामन्यपि द्रष्टव्यम् । तथा बन्धननानि सिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् , स्वस्थाने तु| सर्वस्तोकमुत्कृष्टपदे प्रदेशाप्रमाहारकाऽहारकबन्धननाममः। परस्परं तुल्य एष, तुरुपस्थितिकत्वात् । ततोऽपि मो. तत माहारकतैजसनाम्नो विशेषाधिकम् । सत पाहारक. हनीयस्व बहत्तमः, तस्य स्थितेः सप्ततिसागरोपमको कार्मणबम्धनमाम्नो विशेषाधिकम् । तत माहारकरीजस. टीकोटीप्रमाणस्वात् । घेदनीयं यद्यपि ज्ञानावरणीयाss- कार्मणबन्धननाम्नो विशेषाधिकम् । ततो वैक्रियवैक्रियशरी. दिभिः सह समस्थितिकं.तथाऽपि तस्य भागः सर्वोत्कृष्ट एव रबन्धननाम्नो विशेषाधिकम् । ततो क्रियतेजसबम्धनमा वेदितव्यः अन्यथा स्पष्टतरस्वफलसुखदुःखोपदर्शकस्वानुप- म्नो विशेषाधिकम् । ततो वैक्रियकार्मणथम्धननाम्नो विशेपत्तेदानी स्वस्थोसरप्रकृतीनामुत्कृष्टपदे जघन्यपदे वा षाधिकम् । ततो वैक्रियतैजसकार्मणबन्धननाम्नो विशेषा. स्पबम्बमभिधीयते-तत्रोत्कृष्टपदे सर्वस्तोक केवलज्ञानाबर- धिकम् । तत औदारिकौदारिकबन्धननाम्नो विशेषाधिकम् । णस्य प्रदेशाऽप्रम् ततो मनःपर्यवशानाऽऽवरणीयस्याऽनन्तगुणः तत औदारिकतैजसबन्धनाम्नो विशेषाधिकम् । तत प्रौदाम्। ततोऽवधिज्ञानावरणीयस्य विशेषाधिकम् ततः श्रुतक्षा. रिककार्मणबन्धननाम्नो विशेषाधिकम् । ततोऽप्यौदारिकतज मावरणीयस्य विशेषाधिकम् । ततोऽपि मतिज्ञानाऽऽवरणी. सकार्मणबन्धननाम्नो विशेषाधिकम् । ततस्तैजसतैजसब. यस्य विशेषाधिकम् । तथा दर्शनाऽऽधरणीये उत्कृष्टपदे सर्वस्तो ग्धननाम्नो विशेषाधिकम् । ततस्तैजसकार्मणबन्धननाम्नी कंप्रचलायाः प्रदेशाप्रम्। ततो निद्राया विशेषाधिकम् । त. विशेषाधिकम् । ततः कार्मणकार्मणबन्धननाम्नो विशेषातोऽपि प्रचलाप्रचलाया विशेषाधिकम् । तनोऽपि निद्रानि- धिकम् । तथा संस्थाननाम्नि संस्थानानामाद्यन्नवर्जानां च. द्राया विशेषाधिकम् । ततः स्त्यानविशेषाधिकम् । ततः के. तुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं , स्वस्थाने तु तेषां प. बलदर्शनावरणीयस्य विशेषाधिकम् । ततोऽवधिदर्शना35/ रस्परं तुल्यम् । ततः समचतुरस्रसंस्थानस्य विशेषाधिबरणीयस्थानम्तगुणम् । ततोऽचतुर्दर्शनाऽऽधरणीयस्य विशे- कम् । ततोऽपि हुण्डमस्थानस्य विशेषाधिकम् । तथाको. पाधिकम् । ततोऽपि चतुर्दर्शनाऽऽचरणीयस्य विशेषाधिकम्। पाङ्गनाम्नि सस्तोकमुत्कृष्पदे प्रदेशाग्रमाहारकापा. तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाप्रमसातवेदनीयस्य । ततो नाम्नः। ततो वैक्रियाङ्गोपाङ्गनाम्नो विशेषाधिकम । सतो. विशेषाधिकं सातवेदनीयस्य । तथा मोहनीये सर्वस्तोकम- उप्यौदारिकाङ्गोपाङ्गनाम्नो विशेषाधिकम् । तथा संहननना. स्कृष्टपदे प्रदेशाप्रमप्रत्याख्यानाऽऽवरण मानस्य । ततोऽप्रत्या. म्नि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुस्कृष्टपदे प्रदेशा. स्थानावरणक्रोधस्य विशेषाधिकम्। ततोऽप्रत्याख्यानाss. प्रं, स्वस्थाने तु तेषां परस्परं तुल्यम् । ततः सेवार्तसं. बरणमायाया विशेषाधिकम् । ततोऽप्रत्याख्यानाऽऽवरणलो- हननस्य विशेषाधिकम् । तथा वर्णनाम्नि सर्वस्तोकमुत्कभस्य विशेषाधिकम् । ततःप्रत्याख्यानाऽऽवरणमानस्य विशे ष्टपदे प्रदेशाग्रं कृष्णवर्णनाम्नः । ततो नीलवर्णनाम्नी विशे. पाधिकम् । ततःप्रत्याख्यानाऽवरणक्रोधस्य विशेषाधिकम् ।। पाधिकम् । ततो लोहितवर्णनाम्नी विशेषाधिकम् । ततो. ततःप्रत्याख्यानाचरणमायाया विशेषाधिकम् । ततः प्रत्याः | हारिद्रवर्ण नाम्नो विशेषाधिकम् । ततोऽपि शुक्रवर्णनाम्नो क्यानाडावरणलोभस्य विशेषाधिकम्।ततोऽनन्तानुबन्धिमा- विशेषाधिकम् । तथा गन्धनाम्नि सर्वस्तोकं सुरभिगम्ध. नस्य विशेषाधिकम् । ततोऽनन्तानुबन्धिाधस्य विशेषा- नाम्नः । ततो विशेषाधिकं दुरभिगन्धनाम्नः । तथा धिकम् । ततोऽनन्तानुबन्धिमायाया विशेषाधिकम् । ततो- रसनामिन सर्वस्तोकं कटुरसमाम्नः | सतस्तिकरसमाम्नो ऽनन्तानुबन्धिलोभस्य विशेषाधिकम् । ततो मिथ्यात्वस्य विशेषाधिकम् । ततः कषायरसनाम्नो विशेषाधिकम् । त. विशेषाधिकम् । ततो जुगुप्साया अनन्तगुणम् । ततो भय- तः अम्लरसनाम्ना विशेषाधिकम् । ततोऽपि मधुररस. स्य विशेषाधिकम् । नतो हास्यशोकयोर्विशेषाधिकम् , स्व. नाम्नो विशेषाधिकम् । तथा स्पर्शनामिन सस्तोकमुक्का स्थाने तुद्वयोरपि परस्परं तुल्यम् । ततो रत्यरत्योर्षिशे- पपदे कर्कशगुरुस्पर्शनाम्नः प्रदेशाप्रम्, स्वस्थाने तुयोरपि पाधिकम् । तयोः पुनः स्वस्थाने तुल्यम् ततःखीवेदनपुंस. परस्परंतुल्यम् । ततो मृदुलघुस्पर्शनाम्नोर्षिशेषाधिकम् स्व कबेदयोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्। स्थाने तुयोरपि तयोः परस्परं तुल्यम्। ततो कशाशीतस्पर्श ततः संज्वलनक्रोधस्य विशेषाधिकम् । ततः संज्वलनमानस्य नाम्नार्षिशषाधिकं,स्वस्थाने तु तयोर्वयोरपि परस्परं तुल्यम् । विशेषाधिकम् । ततः पुरुषवेदस्य विशेषाधिकम् । ततः सं- ततः स्निग्धोष्णस्पर्शनाम्नार्विशेषाधिकम् , स्वस्थाने तु न्वलनमायाया विशेषाधिकम् । ततः संज्वलनलोभस्याऽसं- तयोरपि तयोः परस्परं तुल्यम् । तथाऽऽनुपूर्वीनाम्नि सर्वस्येयगुणम् । तथा चतुर्णामप्यायुषामुत्कृष्पदे प्रदेशानं पर. स्तोकं प्रदेशानं देवगतिनरकगत्यानुपथ्यों , स्वस्थाने तु स्परं तुल्यम् । नामकर्मणि उस्कृष्टपदे प्रदेशाग्रं गतौ देव. इयोरपि परस्परं तुल्पम् । ततो मनुजगत्यानुपूर्या विशगतिनरकगस्योः सर्षस्तोकम् । ततो मनुजगतौ विशेषाधि- पाधिकम्। ततस्तिर्यगानुपूर्ध्या विशेषाधिकम् । तथा सर्वस्ती कम् । ततस्तिर्यग्गतौ विशेषाधिकम् । तथा जातौ चतुर्णा कम् उत्कृष्टपदे प्रवेशानं त्रसनाम्नः । ततो विशेषाधिकंस्थादीन्द्रियाऽऽविजातिमामामुस्कृष्टपने प्रदेशानं सस्तोक, स्व. परनाम्न तथा सर्वस्तोकं प्रदेशानं पर्याप्तनाम्नः ततो विशे. स्थाने तु तेषां परस्परं तुल्यम् । तत एकेन्द्रियजातर्विशेषाधि. पाधिकमपर्याप्तनाम्नः। एवं स्थिराऽस्थिरयो यभाऽणुभयो। कम । तथा शरीरनानि सर्वस्तोकमुत्कृष्टपये प्रवेशाप्रमाहार. सुभगदुर्भगयोमादेयानादेययोः समपादयोः प्रत्येकसाधा. कशरीरस्य । ततो बैंक्रियशरीरनामो विशेषाधिकम् । तत रणयोग्यम् । तथा सर्वस्तोकमयश-कीर्तिमानः प्रदे
३०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org