________________
बंध
ततो वचनात् स्थानादर्याकृतनेषु स्थानेषु स राशिना स्पर्धकापेक्षा भगदान सेभवति तचाप्युत्तरेषु स्थानयम्येष्वपि च द्वितीयाऽऽदि षट्स्थानेषु तथा सर्वेष्वपि संयमधेण्यादिगतेषु संभवतीति न विरोधः बाहुल्येन सर्वत्र
" सर्वजीवप्रमाणेन राशिना भागो हियते " इति वच माच अनन्तगुपात स्थानति
(१२०१) अभिधानराजेन्द्रः ।
रामान सर्वलोकानामाना उचिकत्वम् । यद्यपि पूर्वपूर्वखानामेषु चीनी मतराः परमाणवः प्राप्यति तथाऽपि स्तोकस्तोकतरैः परमाभास्वरूपरूपयेकमा नबि
| तदेवमुक्ा षट्स्थानकप्ररूपणा ॥ साम्प्रतमधस्तन स्थानप्ररूपणा क्रियते तत्र प्रथमादसंख्येयभागखात् स्था मादा कियभागबन्धस्यानाम्पमा उ
ते कडक मात्राणि तथा प्रथमात्संक्येयभागवृद्धास्था माद अपियसंयेषभागवृद्धानि स्थानानि उप कपडकमात्राणि तथा प्रथमात्संवयेयगुणवृद्धास्थानादधः पिन्ति संवयेयभागवृद्धानि स्थामानि ?। उच्यते-कपटक मात्राणि । तथा प्रथमात्र संकपेयगुणवृद्धात् स्थानावधः कि पतिपदास्थामा उपते-कराडका प्राणि तथा प्रथमाइन गुणवृद्धात स्थानात्रधः फियास्यगुणानि स्थानानि ? । उच्यते -करडकमात्राणि इ. सरस्थानादयोऽच आनन्तर्येय मार्गानी कान्तरिता मार्गणा क्रियते तत्र प्रथमारसंख्येय भागवृद्धा गानिस्थानान से- कराडबर्गः कर्क तथा प्रथमार छात्] [earers frयस्य संक्येय भागवृद्धानि स्थानानि ।। कडकवर्ग, कराडकं च तथा प्रथमादसंख्येयगुण वृचात् स्थानादधः कियन्ति संख्येयभागवृद्धानि स्थाना मि १ । उच्यते - कराड कंबर्ग, कराडकं च तथा प्रथमादनगुगाबृद्धात् स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्था मान है। तेरा मुकारे सरिता न्तरिता चतुरन्तरिता व मार्गदा स्व थिया परिभाषमया ॥ ३७ ॥ तदेवं कृताऽधस्तनस्थान प्ररूपणा ।
"
Jain Education International
साम्प्रतं वृद्धिस्थानप्ररूपबुड्डी हाथी सम्हा दोयहं पि अंतमिलायं । तोमावलि असंखभागा उ सेसा ॥ ३८ ॥ (डिसिजी परिणतिविशेषतः कर्ममा
धनुभागस्य पडियारूप वृद्धि हानि कुर्वन्ति । तस्मात् वृद्धि किय कायात् कुश्का लग्माणामभिधानीयम् । तत्र द्वयोर्वृद्धिहान्योरन्तियोरन. गुणनन्तगुण हा निरूपयोरन्तर्मुहूर्तमवगन्तव्यम् । किमुर्क भवति - अन्तर्मुद्रायायनिरन्तर जीवाप रिमविशेषतः प्रतिसमयमनुभागान् पूर्वस्मात् पूर्वस्मा दनन्तगुणवृद्धाननन्तगुणहीनान् वा बध्नन्ति । तथा शे पायां पञ्चानामायानां वृद्धीनां दानीनां वा आवलिकाया असंख्येयभागमात्रः कालो वेदितव्यः । इदमुकं भवति - अनु भागानामाचा पक्ष वृद्धीदांगी मालिकाया
बंधण यभागमात्रं कालं यावनिरन्तरं जीवाः परिणामविशेषतः कुर्वन्ति । एषा व डानि वृद्धि कालप्ररूपणोटक तो ऽवगन्तव्या । जघन्यतस्तु सर्वा अपि वृद्धयो हानयो वा एकं द्वौ वा सम या यादवगन्तव्याः ॥ ३८ ॥
इदानीमेतेष्वनुभाग स्थानेषु बन्धमाश्रित्याऽवस्थाने
कालमानमाद
चराई जावगमेो जाये दुर्गतिसमा
ठाणा उक्केोसो, जहाम्रो सम्बहिं समभो ॥ ३६ ॥ बराह शिवार आदिस्याः सा चतुरादिवृद्धिः । सा च समयानामवस्थितकाल नियामकानां तावत् द्रष्टव्या यावदष्ट समयाः । त ऊ पुनः समयानां हानिर्षया । सा च तावला यावत् द्विकम्। सा च वृद्धिहनिय चतुरारिका स्थानानामनुभागबन्धस्यानानामुत ष्टव्या । जघन्यतस्तु सर्वेषामपि समयः । इयमत्र भावना यानि अनुभागबन्धस्यानानि जीवाः पुनः पुनस्ताम्येच चतुरा समयान् यावत् बनम्ति तानि चतुःसामयिकानि । तानि च मूलादारम्पयेलोका का प्रदेशमा भ ग्मि । तेभ्य उपरितनानि स्थानानि पञ्चसामयिकानि ताम्यध्य
लोकाऽऽकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि स्थानानि षट् सामयिकानि तान्यप्यसंवये पोकाका प्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि स्थानानि सप्तलामयिकानि तान्यप्य संख्ये यलो काऽऽकाश प्रदेशराशिप्रमाणागिने उपाधिका ला रामराममा उपस्थि निमसामयिकानि, ताम्यव्यसंयो शिप्रमाणानि । तेभ्य उपरितनानि षद् सामयिकानि ताभ्य यसंपेल का का
1
यावत् द्विसामयिकानि ॥ ३६ ॥ तदेवं कृता समयप्ररूपणा । हदानी पापभागवस्थानाधिकानि तानि यस्यां वृद्धी हानी वा प्राप्यन्ते तामाहसुयोवाणि अपमाथि दो पासेसु । समऊणियाणि कमसो, असंखगुणियाणि उपि च । ४० । ( सुति) द्वयोर्विकल्पयोरनन्त गुण वृद्धयनन्तगुणानि रूपयेोर्यत्रमध्यं वर्तते । यवस्य मध्यमित्र यवमध्यमष्टलाम यिकाम्यनुभागबन्धस्थानानीत्यर्थः । यथा यवस्य मध्यं पृथुल मुभयतः पार्श्वे च होने हीनतरे, तथाऽत्रापि कालतः
नामधिकानि अनुभागबन्स्थानानि उम पार्श्ववर्तीनि च सप्तसामयिकाऽऽदीनि कालतो हीनानि ही नतराणि । ततोऽसामयिकानि यवस्य मध्यमिव यवमध्यम्, तानि च प्रथमादसामयिकात् स्थानादारभ्य सर्वाण्यप्य
पेयाऽकाशप्रदेशमा यन्ते । सप्तसामयिकानां हि चरमादनुनागबन्धस्थानात् प्रथममष्टसामयिकं स्थानमनन्तगुणवृद्धम् । ततः शेषाण्यपि तदपेक्षयाऽनन्त गुणवृद्वान्येव भवन्ति । तथाऽष्टसामयिकानां परमादनुनागबन्धस्थानादुपरितनं सप्तखामधिकं स्थानम नन्तगुणवृद्धम् । ततस्तदपेक्षया पाश्चात्यान्यष्टसामयिकाम्यनुभागबन्धस्थानानि सर्वाण्यप्यनन्तगुणद्दीनान्येव भवति । चमसामयिकान्यनन्तगुणवृद्धी अनन्तमुदानो
For Private & Personal Use Only
www.jainelibrary.org