________________
बंग अभिधानराजेन्डः।
बंधा हेति बन्धकः । बन्धकर्तृ जीवेषु जीवस्थानभेदभिनेषु , पं० पाऽऽदिकमपीत्यर्थः । यदि वा-कसनं कसः-परिग्रहप्रहणबु. सं० १ द्वार।( ' जीवट्ठाण' शन्दे चतुर्थभागे तभेदा | द्भया जीवस्य गमनपरिणाम इति यावत् । तदेवं स्वतः परिग्रह दर्शिताः)
परिगृह्या उन्यान्या ग्राहयित्वा गृढतो वाऽन्याननुज्ञाय दुःखय. बंधट्ठाण-बन्धस्थान-न०। बन्धरूपे स्थानभेदे, श्राचा०१० तीति दुःखम्-अप्रकारं कर्म तत्फलं वा असातोदयाऽऽदि२०१०। (ठाण' शब्दे चतुर्थभागे १६६६.पृष्ठे विस्तरः)।
रूपं तस्मान्न मुच्यत इति, परिग्रहाऽऽग्रह एव परमार्थतोऽन. (बम्धनस्थानेषु बन्धोदयसत्तासंबंधमाधिस्य भा 'कम्म'|
थैमूलं भवति । तथा चौकम्शब्द तृतीयभागे २६१ पृष्ठे दर्शिताः)
"ममाऽहमिति चैष यावदभिमानदाहज्वर, बंधण-बंधन-न । बध्यन्त इति बन्धनानि । “भुजि पत्यादि.
कृतान्तमुखमेव तावदिति न प्रशाम्त्युन्नयः ।
यशःसुखपिपासितैरयमसावनोत्तरैः,.. भ्यः कर्मापादाने"॥५३. १२८ ॥ इति कर्मएपनद । का म०२ कर्म० । बध्यते-जीवप्रदेशैरन्योन्यानुबेधरूपतया व्य.
परैरपसदः कुतोऽपि कथमध्यपाकृष्यते ॥१॥"
तथा चबस्थाप्यत इति बन्धनम् । सूत्र०१०१०१३० 1 स.
"देपस्यायतन धृतरपचयः क्षान्तेः प्रतीपो विधिः, ग्धाने, प्रश्न प्राथद्वार । बन्धाऽऽदिविरचितैर्मयरब
व्याक्षेपस्थ सुहम्मदस्य भवनं ध्यानस्थ को रिपुः। ग्धाऽऽदिभिः (उत्त०१.१०) संयमे, प्रश्न०१भाश्रद्वार।
दुखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजा, रज्ज्वादिना यन्त्रणे, औ०। सूत्र०। रज्जुनिगडाऽअदिभिः सं.
प्राहस्थापि परिग्रहो ग्रह व क्लेशाय नाशाय च ॥१॥" यमने , भाव०४०।
तथा च परिग्रहेष्वप्राप्तनष्टेषु काहाशोको प्राप्तेषु च रक्षण. किं बन्धन किंवा तत्त्रोटनम्
मुपभोगेऽतृप्तिरित्येवं परिग्रहे सति दुःखात्मका बन्धनाबुझिज ति तिउहिला, बंश्णं परिजाणिया । नमुच्यते इति ॥२॥
परिग्रहवतश्चावश्यंभाब्यारम्भस्तस्मिश्च प्राणातिपात किमाह पंधर्ष वीरो; किंवा जावं तिउहई ११॥
इति दर्शयितुमाह(ध्ये तेत्यादि)सूत्रमिदं सूत्रकृतामाऽऽदो वर्तते। अस्य था
संयं तिवायए पाणे, अदुवा अन्नहिं घायए । चारानेण सहाभ्यं संबन्धः। तद्यथा-प्राचारानेऽभिहितम्
हणंतं वाऽणुजाणाइ, वरं बड्डा अप्पण। ॥३॥ "जीयो छकायपरूपणा य तेसि वोण बंधो ति" इत्यादि
(सयं तिवाय पाणे इत्यादि) यदि वा-प्रकारान्तरेण व सत्सर्च बुध्येतेस्यादि, यदि वह केषांचिद्वादिनांशानादेवमु
न्धनमेवाऽऽह-(सयं तीत्यादि) स-परिग्रहवानसंतुष्टो भूय. पत्यवासिरन्येषां क्रियामाधात् , जैनाना तूभाभ्यां निम्श्रेयसा.
स्तवर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतस्ततः धिगम इस्बेसबनेन का प्रतिपाद्यते । तत्रापि ज्ञानपू
स्वयम्-श्रात्मना त्रिभ्यो-मनोवाक्कायेभ्य श्रायुबलशरीरेभ्यो विका किया फलवती भवतीत्यादौ बुध्यत इत्यनेन बानमु
वा पातयेत्-ध्यावयेत् प्राणान्-प्राणिनः, अकारलोपाबा कं.'भोटयेत्' इत्यनेन च क्रियोला। तत्रायमर्थो-बुध्येत-अवग
अतिपातयेत् प्राणानिति । प्राणाश्चाऽमीकछेद बोधं विदध्यादित्युपदेशः। किं पुनस्तद् बुध्येत सदाह
"पञ्चेन्द्रियाणि विविधं बलं च,उछासनिःश्वासमथान्यदायुः। बन्धन-बध्यते जीवप्रवेशैरन्योन्यानुवेधरूपतया व्यवस्थाप्यत।
प्राणा दर्शते भगवद्भिरता-स्तेषां वियोजीकरणं तु हिंसा।१।" इति बन्धनं-ज्ञानावरणाऽऽद्यष्टप्रकारं कर्म तदेतयो वा
तथा स परिग्रहाऽऽग्रही न केवलं स्वतो व्यापादयति, अपमिथ्यात्वाऽविरस्यादयः, परिग्रहाऽऽरम्भाऽऽदयो बानि च बोधमात्रादभिलषितार्थावाधिर्भवतीत्यतः क्रियां दर्शयति
रैरपि घातयति , नतश्चान्यान् समनुजानीते. तदेव कृतका. तब बन्धन परिक्षाय विशिष्टया क्रियया-संयमानुष्ठानरूपया
रितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुबनयात्मनो बोटये-अपनयेदात्मनःपृथकुर्यात्परित्यजेवाा एवं चाभिहिते
बैरं वर्धयति, ततश्च दुःखपरम्परारूपाद् बन्धनान मुख्यते जम्बूस्वाम्यादिको विनेयो बन्धाऽऽदिरूपं विशिष्ट जिज्ञासुः
इति । प्राणाऽतिपातस्य चोपलक्षणार्थत्वात् मृषावादाऽऽदयो पप्रच्छ-किमाह-किमुक्तवान् बन्धनं वीरस्तीर्थकृत किया।
ऽपि बन्धहेतवो द्रष्टव्या इति ॥ ३॥ जानन्-अवगच्छस्तद्वन्धनं त्रोटयति ततो वा त्रुव्यतीति
पुनर्बन्धन मेवाऽऽश्रित्याहश्लोकार्थः॥१॥
जस्सि कुले समुप्पो, जेहिं वा संवमे नरे। बन्धनस्वरूपनिर्वचनायाss
ममाइ लुप्पई बाले, अप्ले अमेहि मच्छिए ॥ ४ ॥ चित्ततमचित्तं वा, परिगिज्म किसामवि ।
(जस्सिमित्यादि) यस्मिन्-राष्ट्रकूटाऽऽदौ कुले जातो,यैर्वा अमंवा अणुजागाइ, एवं दुक्खा ण मुच्चइ ॥ २॥
सहपांसुक्रीडितेयस्यैर्भार्याऽदिमिर्वा सह संबसन्नरस्तेषु मा. (चित्तमंतर्माचत्तं वेत्यादि ) इह बन्धनं-कर्म तद्धतवो वा.
तृपितृभ्रातृभगिनीभार्यावयस्याऽऽदिषु ममाऽयमिति-ममत्व. ऽभिधीयन्ते । तत्र न निदानमन्तरेण निदानिनो जन्मेति,
वान् स्निह्यन् लुप्यते-विलुप्यते,ममत्वजनितेन कर्मणा ना. निदानमेव दर्शयति-तत्रापि सर्वाssरम्भाः कर्मोपादानरूपा
रकतिर्यमनुष्यामरलक्षणे संसारे भ्रम्यमाणो बाध्यते-पी. प्रायश प्रात्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदो परिग्रहमेव द.
ज्यते। कोऽसौ? बाल:-अशः सदसद्विवेकरहितत्वादन्येष्वन्ये. शितवान् । चित्तमुपयोगोशानं तद्विद्यते यस्य सचिसवन्-बि.
षु च मूर्छितो-गृद्धोऽध्युपपन्नो, ममत्वबहुल इत्यर्थः । परचतुष्पदाऽऽदिसतोऽन्यदचित्तवत्-कनकर जताऽऽदि.स. पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुशऽऽदो स्ने. भयरूपमपि परिप्रहं परिगृह्य कृशमपि-स्ताफमपि तणतः! हृयानिति ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org