________________
बंध
बंध
अभिधानराजेन्द्रः । - यतमानस्य पापं कर्म न बध्यते
किंच-सूत्रम्अजयं चरमाणो य, पाणभूयाइँ हिंसइ ।
सव्वभूयप्पभूयस्स, सम्मं भूयाइँ पासओ। बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥१॥
पिहियासवस्स दंतस्स, पावं कम्मं न बंधइ ॥४॥ अजयं चिट्ठमाणो य, पाणभूयाइँ हिंसइ ।
सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतः, य आत्मवत् सर्व..
भूतानि पश्यतीत्यर्थः । तस्यैवं सम्यग्वीतरागोक्नेन विधिना बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥२॥
भूतानि-पृथिव्यादीनि पश्यतः सतः,पिहिताअधस्य स्थगि.. अजय आसमाणो क, पाणभूया. हिंसइ ।
तप्राणातिपाताऽऽद्याधवस्य दाम्तस्य इन्द्रियत्नोइन्द्रियदमेन बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥३॥ पापं कर्म न बध्यते-तस्य पापकर्मबन्धो न भवतीत्यर्थः॥६॥ अजयं सयमाणो य, पाणभूयाइँ हिंसइ ।
एवं सति सर्वभूतदयावतः पापकर्मधन्धो न भवतीति ।
ततश्च सर्वाऽऽस्मना दयायामेव यतितव्यम् अस्सं झानाऽभ्यासे बंधई पावयं कम्म, तं से होइ कडुयं फलं ॥४॥
नाऽपि मा भूत् अव्युत्पन्नबिनेयमतिविभ्रम इति तनणे. अजयं भुंजमाणो य, पाणभूयाइँ हिंसइ ।
हायाऽऽहबंधई पावयं कम्म, तं से होइ कडुयं फलं ॥५॥ पढमं नाणं तो दया, एवं चिट्ठइ सम्बसंजए। अजय भासपाणो अ. पाणभूयाइँ हिंसइ ।
अन्नाणी किं काही, किंवा नाही छेनपावगं ॥१०॥ बंधई पावयं कम्म, ते से होइ कडुयं फलं ॥ ६॥
प्रथमम्-श्रादौशानं - जीवस्वरूपसंरक्षणोपायफलविषयं ततः
तथाविधज्ञानसमनम्तरं दया-संयमस्तदेकान्तोपादेयतया भाव भयतं चरनयतम् अनुपदेशेनाऽसूत्राशयेति,क्रियाविशेषणमे.
तस्तत्प्रवृत्तः, एवम्-अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्ति. तत् चरन्-गच्छन्, तुरेवकारार्थः, अयतमेव चरत्, ईर्यासमि
रूपेण तिष्ठति-भास्ते सर्वसंयता-सर्वःप्रवजितपःपुनरमा तिमुल्लष्य, न त्वन्यथा, किमित्याह-प्राणिभूतानि हिनस्ति
नी-साध्योपायफलपरिशानविकलः स किं करिष्यति?,सर्वश्रा. प्राणिनो-डीन्द्रियादयः, भूतानि-एकेन्द्रियास्तानि हिनस्तिप्रमादाऽनाभोगाभ्यां व्यापादयतीति भावः,तानि च हिंसन् ब.
Fधतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात् , किं वा कुर्वन्
शास्यति छेकं-निपुणं हितं-कालोचितं पापकं वा अती वि. ध्नाति पापं कर्म अकुशलपरिणामावादत्तेक्लि-शानाssब.
परीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समप्रनिमि. रणीयाऽऽदि तत् (से) भवति कटुकफलं तत्पापं कर्म
ताभावादग्धप्रदीप्तपलायनघुणाक्षरकरणवत् । अत पवाऽम्य. (से) तस्य-प्रयतचारिणो भवति,कटुकंफलमित्यनुस्वारोऽ.
बाप्युक्तम्-"गायत्थो य विहारो, बीयो गीयस्थमीसिओ भ. लाक्षणिकः अशुभफलं भवति, मोहाऽऽदिहेतुतया विपाकदा
णिो।" इत्यादि । अतो शानाभ्यासः कार्य। रुणमित्यर्थः ॥१॥ एवमयतं तिष्ठन्नूईस्थानेनासमाहितो हस्त.
तथा चाऽऽह सूत्रम्पादाऽऽदि विक्षिपन् शेषं पूर्ववत् ॥२॥ एवमयतमासीनो-निष
सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं । सतया अनुपयुक्त पाकुश्चनाऽऽदिभावेन,शेषं पूर्ववत् ॥३॥ एव. मयतं स्वपनसमाहितो दिवा प्रकामशय्याऽऽदिना वा, शेषं पू.
उभयं पि जाणई सोच्चा जंछेयं तं समायरे ॥ ११॥ वत् ॥४॥ एषमयतं भुखानो निःप्रयोजनं प्रणीतं काक शगाल.
भुत्या-आकर्य ससाधनस्वरूपविपाक जानाति-धुद्धधते भक्षितादिना बा, शेषं पूर्ववत् ॥ ५॥ एवमयतं भाषमाणो गृ कल्याणं कल्यो-मोक्षस्तमणति नयतीति कल्याणं-दया हस्थभाषया-निष्ठुरमन्तरभाषाऽऽदिना वा,शेषं पूर्ववत् ॥६॥ उडण्यं संयमस्वरूपं, तथा श्रुत्वा जानाति पापक-प्रसंअत्राह-यद्येवं पापकर्मबन्धस्ततः सूत्रम्
यमस्वरूपम्, उभयभपि संयमा संयमस्वरूपं धायकोपयोगि कहं चरे कई चिट्टे, कहमासे कई मए ।
जानाति श्रुत्वा,नाऽश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकं.
निपुणं द्वितं-कालोचितं तत्समाचरेत् कुर्यादित्यर्थः। कह तो भासंतो, पावं कम्मं न बंधइ॥ ७॥
उनमेवार्थ स्पष्टय नाह सूत्रम्कध-केन प्रकारेण चरेत् कथं तिष्ठेत् , कथमासीत, कथं जो जीवे विन याणइ, अजीवे वि न जाणइ । स्वपेत् , कथं भुजानो भाषमाणः पापं कर्म न बध्नाति ॥७॥
जीवाजीधे अयाणतो, कह सो नाहीइ संज? ॥१२॥ प्राचार्य आह सूत्रम्
जो जीवे वि वियाणेइ, अजीचे वि बियाणइ । जयं चरे जयं चिट्ठे, जयमासे जयं सए ।
जीवाजीवे बियाणंतो, सो दु नाहीइ संजमं ॥ १३ ॥ जयं भुंजता भासतो, पावं कम्मं न बंधइ ।।८।।
यो जीवानपि-पृथिवीकायिकाऽऽविभेदभिन्नान् न जानाति, यतं चरेत्-सूत्रोपदेशेनेर्यासमितः,यतं तिष्ठेत् समाहितो ह. अजीवानपि-संयमोपघातिनो मद्यहिरण्यादीन् न जानाति, स्तपादाऽऽद्यविक्षेपेण यतमासीत- उपयुक्त पाकुचनाऽऽधक जीवाजीवानजानन् कथमसौ शास्यति संयम, तद्विषयं, तरणेन,यतं स्वपेत्-समाहितो रात्रौ प्रकामशय्याऽऽपिरिहारेण द्विषयाशानादिति भावः।।१२।। ततश्च यो जीवानपि आनात्य. यतं भुञ्जान:-सप्रयोजनमप्रणीतं प्रतरसिंहभक्षिताऽऽदिना. जीवानपि जानाति जीवाजीवान्विजानन् स एव शास्थति एवं यतं भापमासाः साधुभाषया मृदु कालप्राप्तं च पापं कर्म संयममिति । प्रतिपादितः पञ्चम उपदेशाऽर्थाधिकारसायश. क्लिष्टम् अकुशलानुवन्धि ज्ञानाऽऽवरणीयाऽऽदि न बध्नाति ४०। नाद से, निराध(स्त्र)वत्वाद्विहितानुष्ठानपरत्वादिति ॥॥ बंधग-बन्धक-पु. । बध्नात्यनेकप्रकारं कर्ग प्रदेशः स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org