________________
बंध
बंध
अभिधानराजेन्डः। गानामयोगानां च स्यातां तत्रोपयोगद्वयेऽपि सयोगा ज्ञा- नपुंसगवेयगा अणंतगुणा , एएसिं सव्वेसि पयाणं अनाऽऽवरणाऽऽदिप्रकृतीर्यथा योगं बध्नन्ति, अयोगास्तु नेति
प्पबहगाई उच्चारियवाई जार सम्बत्योवा जीवा भजनेति ।
अचरिमा चरिमा अणंतगुणा। सेवं भंते ! भंते ! ति । आहारद्वारेनाणाऽऽवरणं किं पाहारए बंधइ, प्रणाहारए बंधइ ? ।
(इस्थिवेयगा संखेजगुणे त्ति ) यतो देवनरतिर्यकपुरुः
षेभ्यः तस्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशतित्रिगुणा-द्वात्रिं. गोयमा ! दो वि भयणाए, एवं बेयणिजाउगवआणं
शत्सप्तविंशतित्रिरूपाधिकाश्च भवन्तीति । (अवेयगा अणंछगह वेयणिज्जं श्राहारए बंधइ, अणाहारए भयणाए तगुण त्ति) अनिवृत्तिबादरसम्परायाऽऽदयःसिद्धाश्चाऽवेदाः, श्राउए आहारए भयणाए प्रणाहारए न बंधइ ॥ अतस्तेऽनन्तत्वात् स्त्रीषदेभ्योऽनन्तगुणा भवन्ति । (नपुंस. (दो घि भयणाए त्ति) आहारको वीतरागोऽपि भव- गवेयगा अणंतगुण त्ति ) अनन्तकायिकानां सिद्धेभ्योऽन. ति, न चासौ ज्ञानाऽऽवरणं बध्नाति, सरगस्तु बध्नाती- न्तगुणानामिह गणनादिति । (परसिं सम्वेसिमित्यादि) ति श्राहाको भजनया बध्नाति, तथा अनाहारका के- एतेषां-पूर्वोक्तानां संयताऽऽदीनां चरमान्तानां चतुर्दशानां द्वा. वली विग्रहगत्यापनश्च स्यात्तत्र केवली न बध्नाति - राणां तद्गतभेदाउपेक्षयाऽल्पबहुत्वमुच्चारयितव्यम् । तद्यथातरस्तु बध्नातीति अनाहारकोऽपि भजनयेति । (वेयणिं- " एएसिणं भंते ! संजयाणं असंजयाणं संजयाऽसंजयाज्जं आहारए पंधर त्ति) अयोगिवर्जानां सर्वेषां वेदनी- णं नोसंजयनोसंजयनोसंजयाऽसंजयाणं कयर कयरेयस्य बन्धकस्यात् । (श्रणाहारए भयणाए ति) अना- हिंतो अप्पा वा बहुया वा थोवा वा विसेलाहिया घा?। हारको विग्रहगत्यापन्नः समुदघातकेवली च बध्नाति, अ- गोयमा ! सव्वत्थोवा संजयाऽसंजया, असंखेज्जगुणाः योगी सिद्धश्च न बध्नानीति भजना । (प्राउए आहारए भ. नोसंजया नोअसंजया नोसंजयाऽसंजया अणंतगुणा, यणाए ति ) आयुर्वन्धकाल एवाऽऽयुषो बन्धनात् , अन्यदा असंजया अणंतगुणा" इत्यादि प्रज्ञापनाऽनुसारेण वाच्यं स्वबन्धनाद्भजनेति। (प्रणाहारए णं बंधा त्ति) विन
यावच्चरमाऽऽद्यल्पबहुत्वम् । एतदेवाऽऽह-(जाव स. हगतिगतानामप्यायुष्कस्याऽबन्धकत्वादिति ।
व्वत्थोवा जीवा अचरिमेत्यादि ) अत्राऽचरमा अभव्याश्वरसूक्ष्मद्वारे
माश्च ये भव्याश्चरम भवं प्राप्स्यन्ति , सेत्स्यन्तीत्यर्थः। णाणाऽऽवरणं किं सुहमे बंधइ, बादरे बंधइ, नो ते चाऽचरमेभ्यो ऽनन्तगुणा यस्मादभव्येभ्यः सिद्धा अनन्त. सुहुमे नो बादरे बंधइ ? । गोयमा ! सुहमे बं
गुणा भणिता यावन्तश्च सिद्धास्तावन्त एव चरमा यस्मा.
द्यावन्तः सिद्धा अतीताद्धामां तावन्त एव सेत्स्यस्यनाग. धर, बादरे भयणाए, नो मुहमे नो बादरे न बंधइ । एवं आउगवजाओ सत्त वि आउए सुहमे बादरे भ
ताऽद्धायाम् । भ०६ श० ३ उ०। पं० सं०। यणाए नो सुहमे नो बादरे न बंधा।
जीवे णं भंते ! इसमाणे वा उस्सुयमाणे वा कइ क
म्मपगडीओ बंधइ ? गोयमा! सत्तविहबंधए चा, अढवि(बायरे भयणाए त्ति) वीतरागबादराणां ज्ञानाऽऽवरणस्या बन्धकत्वात्सरागबादराणां च बन्धकत्वाद्भजनेति । सिद्ध
हबंधए वा, एवं जाव वेमाणिए पोहुत्तिएहिं जीवेगिस्य पुनरबन्धकत्वादाह-( नो सुदुमे इत्यादि) (आउए
दियवज्जो तियभंगो। सुहुमे बायरे भयणाप ति) बन्धकाले बन्धनादन्यदा "जीया णं भंते ! हसमाणा या उस्सुयमाणा वा कर क. स्वबन्धनाद्भजनेति।
म्मपगडीओ बंधति ? । गोयमा! सत्तविहधधंगावि अट्टविह. चरमद्वारे
बंधगा वि " इत्यादिषु (जीवेगिदिएत्यादि ) -जीवपद. गणाणाऽऽवरणं किं चरिमे, अचरिमे बंथइ। गोयमा! मेकेन्द्रियपदानि च पृथिव्यादीनि वर्जयित्वाऽन्येषु एकोनअट्ट वि भयणाए ।
विशतौ नारकाऽऽदिपदेषु त्रिकभङ्गो-भङ्गकषयं याच्य, यतो (अट्ठ चि भयणाप ति) इह यस्य चरमो भवो भवि- जीवपदे पृथिव्यादिपदेषु च बहुत्वाजीवानां सप्तबिधबन्धध्यति स चरमः, यस्य तु नासौ भविष्यति सोऽचरमः काश्चाऽपविधबन्धकाश्चेत्येकै कभङ्गो लभ्यते, नारकादिसिद्धश्चासाबचरमः, चरमभवाऽभावात.तन चरमो यथायो। षु तु त्रयम् । तथाहि-सर्व एव सप्तविधबन्धकाः स्युरिस्येकः । गमावि बध्नाति, अयोगित्धे तु नेत्येवं भजना, अचरम-' अधवा-सप्तविधयन्धकाश्चाऽष्टविधबन्धकश्चेत्येवमेव द्विती. स्तु संसारी अटाऽपि बध्नाति, सिद्धस्तु नेत्येवमत्राऽपि यः। अधवा-सप्तविधबन्धकाश्चाष्टविधबन्धकाचेत्येवं तृती. भजनेति ।
य इति । भ.५श. ४ उ० । __ अथाऽपबहुत्वद्वारम्
___निद्रायमाणस्य कर्मबन्धःएएसि णं भंते ! जीवाणं इथिवेयगाणं पुरिसवेय- | जीवे णं भंते ! निदायमाणे वा पचलायमाणे या कइ गाणं नपुंसगवेयगाणं अवेयगाण य कयरे कयरे जा- कम्पपगडीमो बंधइ । गोयमा! सत्तविहबंधए वा अढवि. व विसेसाहिया वा ? | गोयमा ! सबथोवा पुरिस- बंधए वा एवं जाव वेमाणिए पोहत्तिपसु जीवेगिदियगा, इत्थीवेयगा संखेजगुणा, भवेयगा अणंतगुणा, यवज्जो तियभंगो भ० ५ श० ४ उ० ।
२६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org