________________
बंध
बंध
(१९८८)
अन्निधानराजेन्द्रः। भजनयेत्युक्तम् । (नौ भवसिद्धिए नो अभवसिद्धिए नि) नो अपरित्ते बंधइ ? गोयमा परित्ते भयणाए अपरित्ते बंधइ, सिद्धः स च न बध्नाति । भाउयं दो हेढिला भयणाए] नो परिते नो अपरिने न बंधह, एवं पाउमवजानी त्ति) भव्योऽभव्यश्वाऽऽयुर्वन्धकाले बध्नीतोऽन्यदा तु न ब. नीत इत्यतो भजनयेत्युक्तम्। ( उवरिल्ले न बंधा त्ति )
सत्त कम्मप्पगडीओ आउए परित्तो वि अपरित्तो वि भयसिद्धो न बध्नातीत्यर्थः।
णाए नो परित्तो नो अपरित्तो न बंधइ ।। दर्शनद्वारे
(परित्ते भयणात्ति) परीतः-प्रत्येकशरीरोऽल्पर्ससारोवा, नाणाऽऽवरणं किं चक्खुदंसणी बंधइ, अचक्खुदंसणी | सच वीतरागोऽपि स्यान्न चासौ ज्ञानाऽऽवरणीयं बध्नाति, बंधइ, मोहिदसणी पंधइ, केवलदसणी बंधह? | गोयमा!
समगपरीतस्तु बनातीति भजना । ( अपरित्तपंधर सि) हडिल्ला तिमि भयणाए उवरिने ण बंधइ, एवं वेयणिज्जव.
अपरीतः साधारणकायोऽनन्तसंसारः, सच बध्नाति । (नो
परित्ते नो अपरित्ते न बंधहत्ति) सिद्धो न बध्नातीत्यर्थः। आमो सत्त वि वेयणिजं देहिला तिमि बंध केवलदसणी
(आउयं परित्तो वि अपरित्तो वि भयणाए त्ति) प्रत्येकशरीराभयणाए॥
ऽऽदिः आयुर्वन्धकाल पवाऽऽयुबंधनातीति न तु सर्वदा ततो (हेटिल्ला तिमि भयणाए ति) चक्षुरवधिदर्शनिनो यदि छ- भजनेति, सिद्धस्तु न बध्नात्येवेत्यत श्राह-(ो परिते अस्थीतरागास्तदान शानावरणं बध्नन्ति, वेदनीयस्य च इत्यादि) बन्धकस्वात्तेषां सरागास्तु बध्नन्ति अतो भजनयेत्युक्तम् ।
शानद्वारे(उबरिल्लन बंधा त्ति) केवलदर्शनी भवस्थः सिद्धो वा न णाणाऽऽवरणं किं आभिणिवोहियनाणी बंधइ सुयनामी बध्नाति. हेत्वभावादित्यर्थः। (वेयणिज देटिल्ला तिन्नि पंधर मोहिनाणी मणपजवनाणी केवलनाणी हेडिल्ला चत्तारि ति) आचाखायो दर्शनिनः छमस्थवीतरागाः सरागाश्च वेदनीयं बघ्नन्त्येव । (केवलदसणी भयणाए त्ति) केवलद
भयणाए केवलनाणी न रंधर, एवं वेयणिज्जवजामो शनी-सयोगिकेवली बध्नाति, अयोगिकेवली सिद्धश्व न
सत्त विवेयणिज्जं हेढिल्ला चत्तारि बंध केवलनाणी भयणाए बनातीति भजनयेत्युक्तम् ।
णाणाऽऽवरणं किं मतिप्रमाणी बंधइ, सुमनपाणी, विपर्याप्तद्वारे
भंगणाणी गोयमा! आउगवजाओ सत्त वि बंधइ, नाणाऽऽवरणिजं कम्मं किं पजत्तो बंधइ, अपजत्तो
पाउग भयणाए। बंधह नो पजत्तो नो अपज्जत्तो बंधही । गोयमा ! पज
(देटिल्ला चत्तारि भयणार त्ति) भाभिनिवाधिकहानिप्र. पए भयणाए अपजसए बंधइ, नो पञ्जत्तए नो अपज्जत्तए भृतयश्चत्वारोहानिनो ज्ञानाचरणं वीतरागाऽवस्थायांन ब. म बंधइ, एवं भाउगवज्जाओ पाउगंदेटिल्ला दो भयणाए भनन्ति, सरागावस्थायां तु बनम्तीति भजना। (यणिज्ज उरिल्ले ण बंध०॥
हेविल्ला चत्तारि वि बंधंतीति ) वीतरागाणामपि छमस्थानां (पज्जत्तए भयणाए त्ति) पर्याप्तको वीतरागः सरागश्च
वेदनीयस्य बन्धकत्वात् । (केवलणाणी भयणाए ति ) स. स्यात्तत्र वीतरागो शानाऽऽधरणं न बध्नाति, सरागस्तु ब.
योगकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाभनाति, ततो भजनयत्युक्तम् । (नो पज्जत्तए नो अपजसएन |
बन्धनाद् भजनेति । बंधा सि) सिद्धोन बध्नातीत्यर्थः। ( पाउगं देटिला दो
योगद्वारेभयणाए ति) पर्याप्तकाऽपर्याप्तकावायुस्तद्वन्धकाले बध्नी- णाणाऽऽअरणं किंमणजोगीण बंधइ,वइजोगी कायजोगी तोऽन्यदा नेति भजना । (उवरिल्ले नेति) सिद्धो न बध्ना- जोगी बंधर। गोयसाहिटिला तिति यस तीत्यर्थः। भाषक:
गीन बंधइ । एवं वेयणिजबजाओ वेयणिज्ज हडिल्ला नाणाऽऽवरणं किं भासए बंधइ, अभासए । गोयमा दो बंधइ, अजोगी न बंधइ ।। विभयणाए, एवं वेयणिज्जवज्जाओ सत्त वेयणिज्ज, भासए (हेटिल्ला तिन्नि भयणाए त्ति) मनोवाकाययोगिनो ये उपपंधइ, प्रभासए भगणाए ।
शान्तमोहनीयमोहसयोगिकेवलिनस्ते ज्ञानाचरणं न बध्नभाषको भाषालब्धिमांस्तदम्यस्त्वभाषकस्तत्र भाषको बीत
न्ति, तदन्ये तु वध्नन्तीति भजना । ( अजोगी न बंधा ति)
अयोगी-योगकेवली सिद्धश्च न बनातीत्यर्थः । (धेय. रागीशानावरणीयं न बध्नाति, सरागस्तु बध्नाति, अभा.
णिज्ज हेढिल्ला बंधति त्ति) मनोयोग्यादयो बध्नन्ति, सयो. षकस्त्वयोगी सिद्धश्चन बध्नाति, पृथिव्यादयो विग्रहग
गानां वेदनीयस्य बन्धकत्वात् । ( अजोगी ण बंधा ति) त्यापनाच यमनम्तीति । (दोषि भयणाए ति) इत्युक्तम् ।
प्रयोगिनः सर्वकर्मणामबन्धकत्वादिति । (बेयणिज भासप त्ति)सयोग्यवसानस्याऽपि भाषकस्य सवे
उपयोगद्वारेदनीयबम्धकत्वात् । (अभासए भयणाप त्ति) प्रभाषकस्वयोगीसिद्धश्चन बध्नाति, पृथिव्यादिकस्तु बध्नातीति भजना। नाणावरणं किं सागारोवउत्ते बंधइ, अनागारोवउत्ते वंपरीतद्वारे
घइ। गोयमा ! अट्ठसु वि भयणाए । याणाऽऽवरणं किं परित्ते बंधइ. अपरित्ते बंधइ, नो परित्ते! (अट्ठसु वि भयणाए ति) साकाराऽनाकारावुपयोगी सयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org