________________
बंध
(११८७)
अभिधानराजेन्डः। यति-(अचरिमे भंते! मासे इत्यादि) (वीससु प. याऽसंजए बंधा। गोयमा! संजए सिय बंधइ, सिय नो पसु चि) तानि चैतानि-जीव १ सलेश्य २ शुकलेश्य ३शु.
बंधह, असंजए बंधइ, संजयाऽसंजए वि बंधह, नो संजए नो पाक्षिक ४ सस्यराष्टिशानि५-६मतिक्षाम्यादिचतुष्य १० नो.
असंजए नो संजयाऽसंजए न बंधइ । एवं आउगवलामो संशोपयुक्ता ११ वेद १२ सकषाय १३ लोभकषायि १४ सयोगि २५मनोयोग्यादित्रय १८साकारोषयुक्ता१नाकारोपयुक्तलक्ष
। सत्त विभाउने हेडिल्ला तिखि भयणाए उवारिलो न बंधा। णानि २० । एतेषु च सामान्येन भजकचतुष्कसम्भवेऽप्य
भ०६ श०३ उ०।श्वरमस्वाम्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तद्भावा
दृष्टिसंझादिति । (प्रलेस्से इत्यादि ) अलेश्याऽऽदयनयश्वरमा एव |
नाणावरणिजंणं भंते ! कम्पं किं सम्मदिट्टी बंधइ पिभवन्तीति, ते चेहन इष्टव्यामानाऽऽवरणीयदण्डकोऽप्येवं । च्छट्टिी बंधइ, सम्पामिच्छट्टिी । गोयमा ! सम्मद्दिट्ठी मवरं विशेषोऽयम्-पापकर्मदण्डके सकषायलोभकपायिषु मा. सिय बंधइ.सिय नो बंधह, मिच्छविट्ठी बंधइ, सम्मापिच्छचाखयो भाका उक्का, वाद्यौ द्वावेव , यतःपते शा|
विद्वी बंधइ । एवं आउगवजामो सत्त वि आउए हेहिया दो मावरणीयमबद्धा पुनर्बन्धका न भवन्ति । कषायिणां सदै. वज्ञानावरण बन्धकत्वाचतुर्थस्वचरमत्वादेवन भवतीति । भयणाए सम्मामिच्छविहीन बंधइ । नाणाऽऽवरणं किं सत्री (घेयणिज्जे सम्वत्थ वि पढमवीय ति) तृतीयचतुर्पयोर- बंधा,अप्सनी बंधइ,नो सन्नी,नो प्रसन्नी बंधइ । गोयमा ! सम्भवादेतयोहि प्रथमः प्रागुक्तयुक्तन सम्भवति , द्वितीय
सन्नी सिय बंधइ, सिय न बंधइ, असबी बंधइ, नो सन्नी नो सवयोगित्व एष भवतीति । आयुईण्डके-अचरिमे णं भ.
सन्नी न बंधइ, एवं वेयणिज्जाऽऽउगवनाओ छ कम्मपते ! नेहए इत्यादि) (पढमतिया भंग त्ति) तत्र प्रथमः प्रतीत एव , द्वितीयस्त्वचरमत्वान्नास्त्यचरमस्य वायुम्भो. गडीओ वेयणिजं हेहिल्ला दो बंधइ, उचरिला भयणाए ऽवश्यं भविष्यत्यन्यथाऽचरमत्वमेव न स्यादेवं चतुर्थोऽपि आउगं हेदिल्ल। दो भयणाए उवरिल्ले न बंधद ।। तृतीये तु न बध्नात्यायुस्तदबन्धकाले पुनर्भत्स्यत्यचरमस्वादि. (सम्मद्दिट्ठी सिय त्ति। सम्यग्दृष्टिः वीतरागस्तदितरच ति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्तव्येति । भ. स्यात्तत्र वीतरागो शानावरण न बध्नात्येकविधबन्धक२६ २०११ उ० (किं कर्मबन्ध कतिकर्मप्रकृतीनाति, कति त्वादितरश्च बनातीति च्यातिय गि
वादितरश्च बध्नातीति स्यादित्युक्त, मिथ्यारष्टिमिधरधी वेदयते, इति ' कम्म' शब्ने तृतीयभागे २६१ पृष्ठे उक्लम्) । तु बभनीत पवेति (पाउए हेटिला दो भयणाए चि) शानाऽवरणीयं कर्म किं स्त्री बनाति, पुरुषो सम्यग्दृष्टिमिध्यादृष्टी प्रायुः स्याद्वनीतः स्यान्न बानीत इस्य. वा इत्यादिवलव्यता
र्थः। तथाहि-सम्यग्दृष्टिरपूर्वकरणाऽऽदिरायुर्न बध्मातितरनाणावरणिज्ज णं भंते ! कम्मं किं इत्थी बंधइ, पुरिसो। स्तु मायुर्वन्धकाले तद्वध्नाति, अन्यदा तुन बध्नास्येवं मि. बंधा, नपुंसनो बंधड, नो इत्यी नो पुरिसो नो नपुंसमो ध्यादृष्टिरपि,
मिष्टिस्त्वायुर्न बध्नास्येव, तद्वन्धाऽध्यवसाय
स्थानाभावादिति । संझिद्वारे-(सन्नी सिय बंधा ति) संझी बंध। गोयमा! इत्थी वि बंधइ, पुरिसो वि पंधइ, नपुं
मनःपर्याप्तियुक्तः, स च यदि वीतरागस्तदा शानाऽऽधरणं न सो वि बंधइ, नो इत्थी नो पुरिसो,नो नपुंसओ सिय बंधइ,
बध्नाति, यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम् । सिय नो बंधइ । एवं भाउगवजारो सत्त कम्मपगडीओ। (प्रसन्नीबंधात्ति)मनःपर्याप्तिविकलो वनात्येव । (नो
आउगं भंते ! कम्मं किं इत्थी बंधइ, पुरिसपुच्छा । सन्नीनोअसन्नित्ति)केवली सिद्धश्च न बध्नाति, हेत्वभावागोयमा! इत्थी सिय बंधइ, सिय नो बंधइ, एवं तिमि वि
त्। (बेयणिज हेडिल्ला दो बंधंति ति) संझी असंही च
वेदनीयं बनीत, अयोगिसिद्धवांनां तन्धकत्वात् । (उभाणियब्वा । नो इत्थी नो पुरिसो नो नपुंसमोन बंधा।
वरिल्ले भयणाएं ति) उपरितनो-नोसंझी नोसंबी, सब (नाणावरणि जे णं भंते ! कम्मं किं इस्थी बंधा) स्या
सयोगायोगकेवली सिद्धश्च, तत्र यदि सयोगकेवली तदा दि प्रशस्तभम स्त्री न पुरुषो न नपुसंको वेदोदयरहितः,
बेदनीयं बध्नाति, यदि पुनरयोगकेवली सिद्धो वा, सदान स चानिवृत्तिवादरसंपरायप्रभृतिगुणस्थानकवी भवति.तत्र
बध्नाति, अतो भजनयेत्युक्तम् । (प्राउगं हेदिखा दो भयथाए थाऽनिवृत्तिबादरसंपरायसूबमसंपरायी ज्ञानावरणीयस्य
ति) संझी चाऽऽयुः स्याद्वनीत, अन्तर्मुहूर्तमेव तदधात् । बन्धको सप्तविधषविधबन्धकत्वात् उपशान्तमोहादि
( उवरिल्ले न बंधा त्ति) केवली सिद्धश्चाऽऽयुर्न बनातीति । स्वबन्धक एकविधयन्धकस्वादत उक्तम्-स्यावभ्नाति स्यान्न
भवसिद्धिद्वारम्बध्नाति, इति । (भाउगं णं भंते !) इत्यादि प्रश्नस्तत्र
नाणावरणिज कम्मं किं भवसिद्धिए बंधइ, भभवसिस्यादित्रयमायुः स्याद्वध्नाति, स्थान बनाति, बम्धकाले बध्नाति, अबन्धकाले न बनात्यायुषः सहदेव का भवे
दिए, नो भवसिद्धिए नो प्रभवसिद्धिए बंध। गोयमा ! बन्धात् निवृत्तस्यादिवेदस्तु न बध्नाति, निवृसिवा- भवसिद्धिए भयणाए अभवसिद्धिप धइ, नो भवसिद्धिए बरसंपरायाऽविगुणस्थानकवायुर्वन्धस्य व्यवच्छिन्नत्वात्। नो अभवसिद्धिए न बंधइ, एवं भाउगवला सत्त वि संयतः
भाउगं हेडिल्ला दो भयणाए उवरिलो नबंध ॥ खाणावरणिजं णं भंते ! कम्मं किं संजए बंधा, असंजए,
(भयसिद्धिए भयणाए त्ति) भवसिद्धिको यो वीतराग। एवं संजयाऽसंजए बंधइ, नो संजए नो असंजए नो संज- सन बध्नाति नानाऽऽवरणं तदन्यस्तु-भब्यो बध्नातीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org