________________
बंध
बंध
अभिधानराजेन्छः। शवदंडगसहिओ उद्देसो भणियो तहेच अणतरोवगा- वरं जेसु तत्थ वीससु पदेसु चत्तारि भंगा तेसु इहं द वि अहीणमतिरित्तो भाणियन्यो, णेरइयादीए. आदिल्ला तिमि भंगा भाणियन्वा चरिमभंगवज्जा । जाव वेमाणिए । सेवं भंते ! भंते ! ति । परं- अलेस्सा केवलणाणी अजोगी य एए तिणि वि ण परोवपाढए णं भंते ! औरइए पावं कम्मं किं बंधी, | पुच्छिअंनि, सेसं तहेव । बाणमंतरजोइसियवेमाणिए ज. जहेव परंपरांववमएहिं उद्दसो सो चैव हिरवसेसो भा- हा णरइए । अचरिमे णं भंते ! णेरइए णाणावरणिजं णियब्बो, सेवं भंते ? भंते ! ति । अणंसराऽऽहारए णं भंत! कम्मं किं बंधी पुच्छा ?। गोयमा ! एवं जहेव पावं सावरं परइए पावं कम्मं किंबंधी पुच्छा । गोयमा! एवं जहेव मणुस्सेसु सकसाईमु लोभकसाएमु य पढमवितिया भंअहंतरोववारहिं उसो तहेव हिरवसेसो, सेवं भंते ! भंते! गा, सेसा अट्ठारस चरिमविहणा सेसं तहेव० जाव घेमाति। परंपराऽऽहारए भंते णेरइए पावं कम्मं किंबंधी,
णिया। दरिसणावरणिजं पि एवं चेव हिरवसेसं । वेपुच्छा! । गोयमा ! एवं जहेव परंपरोववाएहिं उदेसो यणिजे सव्वस्थ वि पढमवितिया भंगा जाप वेषातहेव शिरवसेसो भाणियन्वो, सेवं भंते ! भंते ! ति। णिया, णवरं मणुस्सम अलेस्स केवली अजोगी य - मांतरपजनए णं भंते ! णेरइए पावं कम्मं किं
त्यि । अचरिमे णं भंते ! परइए मोहणिज्ज कम्मं किं बंधी पुरुछा ? । गोयमा ! एवं जहेव अतरोबव
बंधी पुच्छा । गोयमा ! जहेव पावं तहेव हिरवसेसं - साहिं उसो तहेव हिरवसेस, सेवं भंते ! भंते ! ति ।
जाव वेमाणिए । अचरिमे णं भंते । णेरइए भाउयं कम्म परंपरपजनए णं भंते ! मेरइए पावं वम्मं किं
किंबंधी पुच्छा । गोयमा पढमततिया भंगा । एवं सबंधी पुच्छा । गोयमा ! एवं जद्देव परंपरोववमाएहिं
बपदेसु बिणेरइयाणं पढमततिया भंगा, णवरं सम्माउदेसो तहेव गिरवसेसो भाणियन्वो, सेवं भंते !
मिच्छत्ते ततिम्रो भंगो । एवं जाव थणियकुमारा । भंते ! ति।
पुढवीकाइयभाउकाइयवणस्सइकाइयाणं तेजोलेस्साए त
तिमो भंगो। सेसेसु पदेसु सम्बत्य पढमततिया भंगा । (भयंतरोषगाढेत्ति) उत्पसिसमयापेक्षया बानन्तराबगाढव. मयसेवम्, अन्यथाऽनम्तरोस्पनानन्तराऽवगाढयोनिर्विशेषता
तेउकाइयबाउकाइयाणं सम्वत्थ पढमततिया भंगा। बेईम स्थाबुक्लाबासी-"जहेब पाणमंतरोववाहि" इत्यादिना दियतेइंदियचउरिदियाणं एवं चेव, णावरं सम्मत्तमोहियएवं परम्परावगाढोऽपि (अणंतराऽऽहारए सिमाहारकत्य- | णाणे आभिणिबोहियणाणे सुप्रणाणे एएसु च अमुवि ठाप्रथमसमयवर्ती परम्पराहारकस्वाहारकत्वस्य द्वितीयास ततियो भंगो। पंचिदियतिरिक्ख जोणियाणं सम्मादिसमयवर्ती (मणंतरपज्जत्तए सि) । पर्याप्तकरवप्रथमसमय
मिच्छत्ते ततिओ भंगो, सेसपदेसु सम्वत्थ पढपततिया वर्ती। सच पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकमीऽऽविवन्धलक्षणकारी भवतीत्यसावनन्तरोपपत्रकवद् व्यः
भंगा, मणुस्साणं सम्मामिच्छत्ते अवेदए अकसाइम्मि पविश्यते । मत पवाऽऽह-(एवं जहेव अणंतरोववस्मए य ततियभंगो। अलेस्सकेवलणाणप्रजोगी यण पुहीत्यादि)
च्छिअंति, सेसपदेसु सम्बत्य पढमततिया भंगा, वाण-- चरमाऽचरमौ
मंतरजोइसिया वेमाणिया जहा परइया । णाम गोयं मंतचरिमेयं मं! येरइए पावं कम्मं किंबंधी पुच्छा। राइयं च जव णाणावरणिजं तहेव णिरक्सेसं, सेवं गोयमा! एवं जहेच परंपरोववस्मरहिं उसो तहेव भंते ! भंते ! ति जाव विहरइ ॥ परिमेहिं हिरवसेस, सेवं भंते ! भंते ! ति 10 जान वि. | (सरिमे गं भंते ! नेरइए ति) चरमो यः पुनस्तं हरह। अचरिमे णं मंते ! मेरा
कि भवं न प्राप्स्यति । (एवं जहेवेत्यादि)हम यद्यपि अ. बंधी पुच्छा ? । गोयमा । अन्यमय माहव बढमुद्देसए
विशेषेणाऽतिदेशः कृतस्तथापि विशेषोऽवगन्तव्यः तथाहि.
चरमोद्देशकः परम्परोपपत्रकोद्देशकववाच्य इत्युक्तं परंपरोतदेव पदमवितिम्रो भाणियब्बो सम्बत्य • जाव पचिंदिय
देश कश्च प्रथमोद्देशकबत् , तत्र मनुष्यपदे मायुष्कापेक्षया तिरिक्खजोणियाणं । भचरिमे शं भंते ! मणुस्से पानं सामान्यतश्चत्वारो भङ्गा उक्लास्तेषुच चरममनुष्यस्याऽऽ:कम्मं किंबंधी पुच्छा है। गोयमा ! अत्यंगइए बंधी , कर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसावा. अंघा घिस्सह, मत्थेगइए बंधी. पंधर, ण बंधिस्सइ ।।
युर्वद्धवान बध्नाति, न व भत्स्यतीति , अन्यथा चरमस्व
मेष न स्यादित्येवमम्यत्रापि विशेषोऽवगन्तव्य इति । अब अत्यगाए बधी,ण पंधर,ण बंधिस्सइ । सलेस्से णं भंते !
रमो यस्तमेष पुनः प्राप्यस्यति, तत्राचरमोहेशक पञ्चेन्द्रिय. अपरिमे मणुस्से पावं कम्म किंबंधी, एवं चेव तिमि |
तिर्यगन्तेषु पदेषु पापकर्माऽऽभित्याssो भाका मनुष्याणां भंगा चरिमविया भाशियम्वा, एंजोव पटमुरेसे, ण-तुचरमभावोसया, यतश्चतुर्थश्चरमसति । एतदेव वर्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org