________________
बंध
अभिधानराजेन्डः। सर्वत्र प्रथमतृतीयभङ्गो, यतस्तत उवृत्तानामानन्तर्येण सत्य एवं आउयरज्जेसुजाव अंतराइए दंडओ । अणंपिमानुषत्वे निर्वाणाऽभावस्तस्मादवश्य पुनस्तेषामायुषो बन्ध
तरोववएणए णं भंते ! औरइए आउयं कम्मं किं बंधी इति । यदुक्तम्-विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभावित
पुच्छा ?। गोयमा! बंधी, ण बंधइ, बंधिस्सइ । सलेति, तदपवादमाह-(नवरं संमत्ते इत्यादि) सम्यक्त्वे शान भाभिनियोधिके श्रुते च विकलेन्द्रियाणां तृतीय एव, यतः
स्से णं भंते ! अणंतरोववामए णेरइए आउयं कम्मं किं सम्यक्त्वाऽदीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव पंधी?, एवं चेव ततिओ भंगो । एवंजाव अणागासेषु चापगतेब्वायुषी बन्ध इत्यतः पूर्वभवे बद्धवम्तः स- रोवउत्ते सव्वत्थ वि ततिम्रो भंगो । एवं मणुस्सबज म्यक्त्वाऽऽद्यवस्थायां न बध्नन्ति,तदनन्तर श्च भंस्यतीतित
. जाव वेमाणिया। मणुस्साणं सम्वत्थ ततिमो चतीय इति । (पंचिदियतिरिक्खेत्यादि) पश्चेन्द्रियतिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ कृष्ण पाक्षिको हि श्रायुद्धा
उत्थो भंगो, णवरं काहपक्खिपसु ततिओ भंगो सअवता घा तदबन्धकोऽनन्तरमेव न भवति तस्य सिद्धिगा। ब्वेसिं णाणताई चेव । सेवं भंते ! भंते !त्ति । मनाऽयोग्यत्वादिति । (सम्मामिच्छत्ते तयच उत्थि त्ति) स: (अखंतरोववाए णमित्यादि) इहाऽऽद्यावेव भजी, अनन्तम्यग्मिध्यादरायुषो बन्धभावात् तृतीयचतुर्थावेव, भावितं |
रोत्पन्ननारकस्य मोहलक्षणपापकर्माबन्धकस्वासम्भवात्तद्धि तत् प्रागेवेति । ( संमत्ते इत्यादि ) पश्चेन्दियतिरश्चां सम्यक
सूचमसम्परायादिषु भवति, तानि च तस्य न संभवम्तीति स्वादिषु पञ्चसु.द्वितीयवर्जा भङ्गा भवन्ति । कथम् , यदा
(सव्वत्थ त्ति) लेश्याऽऽदिपदेषु, एतेषु च लेश्याऽदिपदेषु सा. सम्यगृष्ट्यादिः पश्चेन्द्रियतिर्थायुर्बध्नाति तदा देवेष्वेष,
मम्यतोनारकाऽऽवीनां सम्भवन्त्यपि,यानि पदाभ्यनन्तरोत्पन. स च पुनरपि भत्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु नारकादीनामपर्याप्तकत्वेन सन्ति, तानि तेषां न प्रच्छनीप्रतीतावेन,चतुर्थः पुनरेवम् यदा मनुष्येषु बद्धाऽऽयुरसौ स. यानीति दर्शपनाह-(नवरमित्यादि) अत्र सम्यमिथ्या. म्यक्त्वाऽदि प्रतिपद्यतेऽनन्तरं च प्राप्तव्यचरमभवस्तदेवेति
त्वाऽ शुक्लत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्न (मगुस्साणं जहा जीवाणं ति) इति विशेषमाद्द-(नवरमित्या.
तया तेषां तन्नास्तीति न प्रच्छनीयमेवमुत्तरत्रापि । आयु:दि) सम्यक्त्वसामान्यज्ञानाऽऽदिषु पञ्चसु पदेषु मनुष्या द्वि. कर्मदण्डके-(मणुस्साणं सम्वत्थ तयचउत्थ त्ति ) य. तीयविहीनाः । भावना चेह पञ्चेन्द्रियतिर्यकसूत्रबदवसेयेति ।। तोऽनन्तरोत्पन्नो मनुष्यो नायुबध्नाति, भन्स्यति पुनश्चभ०२६ श.१ उ०।
रमशरीरस्त्वसौ न बध्नाति, न च भन्स्यतीति (करहप्रथमोद्देशके जीवाऽऽदिद्वारैकादशकप्रतिबद्धनवभिः पाप- पक्खिएसु ताओ त्ति ) कृष्ण पाक्षिकत्वेन न भत्स्यतीत्येत. कर्माऽदिप्रकर गैर्जीवादीनि पञ्चविंशतिजीवस्थानानि स्य पदस्याऽसम्भवात् तृतीय एव । ( सम्वेसिं नाणत्ताई तानिरूपितानि, द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यः | ईचेव त्ति) सर्वेषां नारकाऽऽदिजीवानां यानि पापकर्मद म्ते, इत्येवं संबद्धस्याऽस्येदमादिसूत्रम्
एडकेऽभिहितानि नानात्वानि तान्येवाऽऽयुदण्डके ऽपीति । अयंतरोववष्णए ण भंते ! मेरइए पावं कम्मं किं बं
भ०२६ २०२ उ०। धी पच्छा तहेव । गोयमा ! अत्थेगाइए बंधी प- परंपरोववणए णं भंते । णरइए पावं वम्मं किंबंधी उमचितिया भंगा । सलेस्से णं भंते अणंतरोववले णेर- पुच्छा । गोयमा ! अत्थेगइए पढमवितिमो एवं जहेव पइए पावं कम्मं किं बंधी पुच्छा ? । गोयमा! पढमवि- ढमओ उद्देसो तहेव परंपरोववमएहिं विइनो उद्देसमो तिया भंगा, एवं खलु सम्बत्य पढमवितिया भंगा, भाणियव्यो । णेरइयादीनो तहेव णवदंडगसंगहियो यावरं सम्मामिच्छत्तं मणजोगो वइजोगो य ण पुच्छि- अट्टराह वि कम्मपगडीणं जा जस्स कम्मरस बत्तम्बया अइ, एवं जान थणि यकुमारा । बेइदियतेइंदियचउ- सा तस्स बहीणमतिरित्ता णेयवा जाव बेमाणिया, रिदियाशं बइजोगो ण भइ । पंचिंदियतिरिक्खजो- अणागारोव उत्ता सेवं भंते ! भंते ! ति। णियाणं पि सम्मामिच्छत ओहिणाणं विभंगणाणं म. ( परंपरोववमए णमित्यादि ) (जहेव पढमो उद्देसी णजोगो वइजोगो एयाणि पंच ण भमंति । मणु
त्तिजीवनारकाऽऽदिविषयः केवलं तत्रजीवनारकाऽऽदिपञ्च
विंशतिः पदाम्यभिहितानि,इह तु नारकाऽऽदीनि चतुर्विंशतिस्साण अलेस्सासम्मामिच्छत्तमणपजवणाणकेवलणाण
रेवेत्येतदेवाऽऽह-(णेरइयानोत्ति) नारकाऽऽदयोऽत्रधाच्या विभंगणाणणोसपोवउत्ते अवेदगअकसायी मणजोगी व.
इत्यर्थः । ( तहेव नवदंडगसंगहिरो ति) पापकर्मझानाss. इजोगी अजोगी एयाणि एकारस पयाणि ण भमंति। वरणाऽऽदिप्रतिवद्धा ये नव दण्डकाः प्रागुक्तास्तैः संगृहीयोवाणमंतरजोइसियवेपाणिया जहा मेरइयाणं तहेव ति- युक्तो य उद्देशकः स तथा । भ० २६ श० ३ उ० । wि ण भवंति , सव्वेसिं याणि सेसाणि ठाणाणि स
एवं चतुर्याऽऽदय एकादशाऽन्ताःबत्थ पढमवितिया भंगा। एगिदिया सव्वत्य पढमवि- अणतरोवगाढए णं भंते ! णेरइए ण पावं कम्मं किंबंधी तिया जहा पाबे । एवं पाणावरणिज्जेण वि दंडओ, पुच्छा। गोयमा! अत्थेगइए एवं जहेव अणंतरोववमएहिं
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org