________________
बंध
बंध
अभिधानराजेन्डः। वि चत्तारि भंगा, गवरं करा पक्खियपनमततियभंगानेर- हिन बध्नाति, प्रतिपतितश्च भत्स्यति, क्षपकस्य चतुर्थः। लेस्से पुच्छा। गोयमा ! बंधी, ण बंधद, बंधिस्सइ) सेसेसु
एतदेव दर्शयति-(मणपज्जवेत्यादि) ( केवलनाणे चरमो.
सि) केवली हि आयुर्न बध्नाति, न च मत्स्यतीति - सव्वस्थ चत्तारि भंगा, एवं भाउकाइयवणस्सइकाइयाय
'वा, नोसंझोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्ड मनःपयंवववि शिरवसेसं तेउकाइयवाउकाइयाणं सम्बत्थ वि पढमत- सावनीयम् । एतदेवाऽऽह-(एवं पएणं इत्यादि) (अवेदए इतिया भंगा बेइंदियतेइदिवचउरिदियाणं पि सम्वत्थ वि
त्यादि ) अवेदकोऽपायीच कपक उपशमको चा, तयो. पढमततिया भंगा,णवरं सम्पत्ते प्राभिणियोहियणाणे सुय
1 वर्तमानबन्धो नास्त्यायुष उपशकश्च प्रतिपतितो भं.
स्स्यति, क्षपकस्तु नैव भत्स्यतीति कृत्वा, तयोस्तृतीणाणे ततिओ भंगो । पंचिंदियतिरिक्वजोणियाणं कराहप ययुक्त ४ सवेद रस्त्रीवेदाऽऽदि ३ सकषाय १ धा ऽऽदिकषाक्खिए पदमततिका भंगा, सम्मामिच्छत्ते ततियच उत्थो भ- यसयोमिए मनोयोग्यादि३साकारोपयुक्ताग्नाकारोपयुक्त गो, सम्मत्ते गाणे भामिणिकोहियणाले सुश्रणाणे भोहि
लक्षणेषु चत्वार पवेति । नारकदराडके-(चत्तारि भंग त्ति) णाणे, एएमु पंचसु वितियविहणा भंगा, सेसेसु चत्ता
तत्र नारक आयुर्वद्धवान् ,बध्नाति बन्धकाले भत्स्यति भवारि भंगा ! मणुस्साणं जहा जीवाणं, वरं सम्पत्ते श्रो.
न्तरे इत्येकः,प्राप्तव्यसिद्धिकस्य द्वितीयः,बन्धकालाऽभावं भा
विबन्धकाल चोपेक्ष्य तृतीयः। बद्धपरभविकाऽभ्युषोऽनन्तरं हियणाणे सुयणाणे प्रोहियणाणे एपसु वितियविदूणा प्राप्तव्यचरमभवस्य चतुर्थः,एवं सर्वत्र विशेषमाह-(नवरमिभंगा, सेसं तं चेव । वाणमंतरजोइसियवेमाणिया जहा
त्यादि ) लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ। तथाअमरकुमारा । खामगोयं अंतराइयं च पयाणि जहा
हि-कृष्णलेश्यो नारको बद्धवान्.बध्नाति,भत्स्यति वेति प्रथ
मः प्रतीत एव । द्वितीयस्तु नास्ति, यतः कृष्णलेश्यो नार. खाणावरणिशं सेवं भंते ! भंते ! तिजाव विहरइ । कस्तिर्यसूत्पद्यते मनुष्येषु वा चरमशरीरेषु, कृण्मालेल्या हि
पञ्चमनरकपृथिव्यादिषु भवति, न च ततः उवृत्तः सिद्धय(व उभंगो ति) तत्र प्रथमोऽभव्यस्य, द्वितीयो यश्चरम- तीति । तदेवमसौ नारकस्तिर्यगाद्यायुर्वया पुनर्भत्स्यति,अच शरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्थ, स या. रमशरीरस्वादिति । तथा कृष्णलेश्यो नारक श्रायुष्काबन्ध. युर्वद्धवान् पूर्वमुपशमकाले न बध्नाति, तत्प्रतिपतितस्तु भ- काले तन वनाति , बन्धकाले तु भंस्यतीति तृतीयः। मस्यति, चतुर्थस्तु क्षपकस्य । स वायुर्वेद्धवान बध्नाति, न
चतुर्थस्तु तस्य नास्ति, पाडरबन्धकस्यस्या मावादिति । त. च भत्स्यतीति । "सलेसे" यावत्करणाकृष्णलेश्या
था कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो ना. ऽऽविग्रहः । तत्र यो न निर्वास्यति तस्य प्रथमो, यस्तु चर
स्ति, यतः कृष्णपाक्षिको नारक अायुर्षा पुनर्न भन्स्य. मशरीरतयोत्पत्स्यते तस्य द्वितीयः, अगन्धकाले तृतीयः,
तीत्येतत्रास्ति,तस्य चरमभवाऽभावात् तृतीयस्तु स्यात्, च. चरमशरीरस्य च चतुर्थः, एवमन्यनाऽपि । अलेस्से चरि- तुर्थोऽपि नोकयुक्तरेवेति । (सम्पमिच्छते तइयच उत्थति) मो ति) अलेश्या-शोशीगनः सिद्धश्च, तस्य च वर्तमा. सम्यस्मिथ्याररायुषो बन्धाभानादिति, असुरकुमारदरा नभविष्यकालयोरायुषोऽबन्धकत्वाच्चरमो भगः, कृष्णपा. के-( कण्हलेस्से वि चत्तारि भंग ति) नारकदण्डके कृष्णक्षिकस्य प्रथमस्तृतीयश्च सम्भवति । तत्र च प्रथमः प्रतीत लेश्यनारकस्य किल प्रथमतृतीयावुनावसुरकुमारस्य तु कृ. एव, तृतीयस्त्वायुष्काबन्धकाले न बध्नात्येवोत्तरकाले तु तदू पण लेश्यस्यापि स्वार एव, तस्य हि मनुष्यमत्यवाप्ती भत्स्यतीत्येव स्यात् । द्वितीयच तुर्थी तु तस्य नाभ्युपगम्येते सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति , पृथिवीका. कृष्णपाक्षिकत्वे सति सर्वथा तद्भस्थमानताया अभाव यिकदराडके- कराहपक्खिए पढमतझ्या भंग त्ति) इति विवक्षणात् शुक्लपाक्षिकस्य सम्यग्दृष्टश्च चत्वारस्तत्र युक्तिः पूर्वोक्तवानुसरणीया, तेजोलेश्वापदे तृतीयो भाः बद्धवान् पूर्व बध्नाति च बन्धकाले भत्स्यति चाबन्धकाल- कथं ? कश्चिदेवस्तेजोलेश्वः पृथिवीकायिकेषु उत्पन्ना, स. स्योपरि इत्येका, बद्धवान् , बध्नाति, न भंस्यति चरम चाऽपर्याप्तकाऽवस्थायां तेजोलेश्यो भवति, तेजोलेश्याऽद्धाय शरीरत्वे इति द्वितीयः तथा बद्धवान बनात्यबम्धकाले चापगतायामायुर्वध्नाति,तस्मात् । तेजोलेश्यः पृथिवीकायिक उपशमाऽवस्थायां वा भंस्यति च पुनर्बन्धकाले प्रतिपतितो श्रायुर्वद्धवान् देवत्वेन बध्नाति, तेजोलेश्या ऽवस्थायां भंस्थ. वेति तृतीयः, चतुर्थस्तु क्षपकस्येति, मिथ्यादृष्टिस्तु द्विती
ति ब, तस्यामपगतायामित्येवं तृतीयः । (एवं श्राउकाइयव. यभङ्गके न भत्स्यति चरमशरीरप्राप्ती तृतीये न बनात्यब- णस्सइकाइयाण वि त्ति । उक्तन्यायन कृष्णपाक्षिकेषु प्रथ. म्धकाले, चतुर्थे न बध्नास्यबन्धकाले न भत्स्यति च चर• मतृतीयभजी, तेजोलेश्यायां च तृनीभङ्गसम्भवस्तेविस्था मशरीरप्राप्तविति । ( सम्मामिच्छेत्यादि) । सम्यग्मिध्या- थोऽन्यत्र तु चत्वारः (तेउकाइएत्यादि) तेजस्कायकवा. दृष्टिरायुर्न बध्नाति, चरमशरीरत्वे च कश्चिन्न भत्स्यत्यपि युकायिकानां सर्वत्र एकादशस्वपि स्थानकेवित्यर्थः, प्रथा इति कृत्वाऽन्त्यावेवेति शानिनां चत्वारः प्राग्वद्भावयितव्याः, मतृतीयभनी भवतस्ततस्तत उद्वृत्तानामनन्तरं मनुष्येष्व मनःपर्यायमानिनो द्वितीयवर्जाः, तत्रासौ पूर्वमायुर्बद्धवानि. नुत्पत्या सिद्धिगमनाऽभावेन द्वितीयचतुर्थासम्भवात् मनु. दानीं तु दे..ऽऽयुबध्नाति,ततो मनुष्याऽऽयुर्भत्स्यतीति प्रथमः । ध्ये वनुत्पत्तिश्चैतेषां-"सत्तममहिनेरदया, तेऊवाऊअस्पतरूबढ़ान भरस्यतीति न सम्भवत्यवश्यं देवस्खे मनुष्याऽऽयुषो बहा । न य पावे माणुस्सं, नहेव संखाउया सब्वे ॥१॥" बन्धनादिति कृत्वा द्वितीयो नास्ति । तृतीय उपशमकस्य, स । इति वचनादिति । । बेईविएत्यादि ) विकलेन्द्रियाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org