________________
बंध
बंध
(१९८३)
अभिधानराजेन्डः। लेस्सायो जाणियवाओ, सेसं तहेव भाणियब्वं ।। यस्याऽभावः पूर्वोक्तयुक्तरवसेयः । चतुर्थः पुनरिहाम्युपेतोऽपि (नरहए णमित्यादि) (पढमवीय चिनारकत्वाऽऽदौ श्रे. सम्यनाऽवगम्यते । यतः (बंधी न बंधति, न बंधिस्सर) सीद्वयाभावात्प्रथमद्वितीयावेव । एवं सलेश्याऽऽदिविशेषितं |
इत्येतदयोगिन एव संभवति, स च सले श्यों न भवतीति । नारकपदं वाच्यमेवमसुरकुमाराऽऽदिपदमपि। (मणूसस्स- केचित्पुनराहुरत एव वचनादयोगिता प्रथमसमये घण्टास्यादि )। या जीवस्य निर्विशेषणस्य सलेश्याऽऽदिपदविशे। लालाम्यायन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्थभरका षितस्य च चतुर्भङ्ग्यादिवलव्यतोक्का सा मनुष्यस्य तथैव नि. सम्भवति,तस्वं तु बहुश्रुतगम्पमिति । कृष्णलेश्याऽऽदिपञ्चके रवशेषा वाच्या, जीवमनुध्ययोः समानधर्मवादिति । तदेवं अयोगित्वस्याभावादाचावेव शुक्ललेश्ये जीवे सलेश्यभाविता सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्माऽऽधित्योक्काः। एवं शा. भता चाच्याः। एतदेवाऽऽह-सुक्कलेस्से इत्यादि ) (अलेस्से माऽऽबरणीयमपि पाथित्य पञ्चविंशतिर्दण्डका याच्या इत्यादि) अलेश्य:-शैलेशीगतः सिद्धश्च तस्य च बलवान पतदेवा
च बध्नाति न भत्स्यनीत्येक एवेत्येतदेवाऽऽह-(अलेस्से ज्ञानाबरणीयाऽऽदिकर्मवन्धाः--
चरमो त्ति) (करहपक्खिर पढमबीयपय ति) कृष्णपाक्षिा जीवे णं भंते ! णायावरणिज कम्मं किं बंधी, बंधइ, कस्याऽयोगित्वाऽभावात् । (सुक्कपक्खिए तइयविहण त्ति) बंधिस्सइ, एवं जहेव पावकम्मस्स बत्तब्धया भणिया,
शुक्लपातिको यस्मादयोग्यपि स्यादतस्तृतीयविहीमाः शेषातहेव णाणावरणिजस्स वि वत्सम्बया भाणियव्वा,
स्तस्य स्युरिति । ( एवं सम्मदिटिस्प्त विति) तस्याऽप्य
योगित्वसंभवेन बन्धासम्भवात मिथ्याशिमिश्राध्याश्चोपशवरं जीवपदे मणुस्सपदे य सकसायी०जाव लोभक
योगिस्वाभावन वेदनीयाऽबन्धकत्वं नाऽस्तीस्यायावेष स्यासायम्मि य पढपचितिया भंगा भवसेसं तं चेव जाव वे
तामत पवाऽऽह-(मिच्छदिट्ठीत्यादि) शानिनः केवलिनवाs. माणिए । एवं दरिसणावरगिज्जेण वि दंडगो भाणियव्यो । योगित्वेऽम्तिमोऽस्ति, आभिनिवाधिकाऽऽदिययोगित्वामा. गिरवसेसं । जीवेयं भंते ! वेदणि कम्मं किं बंधी पुच्छा। यामास्तिम इत्यत्र माह-(माणिस्सेत्यादि) एवं सर्वत्र यत्रागोयमा ! प्रत्येगहए बंधी, बंधइ पंधिस्स; अत्यंगइए
योगित्वं सम्भवति तत्र चरमो, यत्र तु तत्रास्ति तनाची
द्वादेषेति भावनीयमिति । बंधी, बंधइ, ण बंधिस्सहा अत्यंगहए बंधी, ण बंधा, ण
मायुःकर्मदण्डकेअंधिबंध | सलेस्से वि एवं चेव ततियविहणा भंगा। जीवे भंते ! भाग्यकम्मं किं बंधी, बंधइ, बंधिस्सइ। कपहलेसे नाव पम्हलेस्से पढवितिया भंगा । सुक्का
गोयमा ! प्रत्येगहए बंधी चउभंगो । सलस्से०जाव लेस्से नतियविहूणा भंगा। अलेस्से चरिमो भंगो । क-1
सुकलेस्से चचारि भंगा । अलेस्से चरिमो भंगो। यहपक्खिर पढमचितिए सुक्कपक्खिया ततियविहणा, एवं
करहपक्खिए णं पुच्छा ? | गोयमा! अत्थेगइए बंधी, सम्मदिहिस्समिच्छादिहिस्स सम्मामिच्छादिद्धिस्स पढ
बंधइ, बंधिस्सइ । प्रत्येगइए बंधी, ण बंधइ, बंधिस्सइ। . मबितिया। णाणिस्स ततियविदणा, भाभिणिचोहियणाणी
सुकपक्खिए सम्मदिट्ठी मिच्छादिट्ठी चत्तारि भंगा। सम्मा, जाव मणपजवणाणी पढमवितिया । केवलणाणी त
मिच्छादिट्ठी पुच्छा। गोयमा! भत्थेगाइए बंधी, या बंधा, तियविडूणा, एवं णो सप्लोबउत्ते अवेदप असायी सा
बंधिस्सइ । अत्थेगइए बंधी, ण बंधइ, ण चंधिस्सइ । गारोवईते भणागारावउत्ते, एएसु तलियविहूणा, अजो- णाणी जाव मोहिणाणी चत्वारि मंगा। मणपज्जवगम्मि य चरिमो, सेसेसु पढमबितिया । नेरइए णं भत्ते ! | णाणी पुच्छा । गोयमा! अगइए बंधी, पंधर, बंधिस्सपेटगि कम्य किंबंधी, बंधइ, बंधिस्सइ । एवं नेरइया- प्रत्येगइए बंधी,ण पंधर,बंधिस्सइ । प्रत्येगइए बंधी, दीया जाच वेमाणिय त्ति जस्स जं अस्थि सम्वत्थ वि
ण बंधइ, ण बंधिस्सइ । केवलणागी चरिमो भंगो । एवं पदमवितिया, नवरं मणुस्सेसु जहा जीवे । जीये णं |
एएणं कमेणं णो सम्मोवउत्ते बितियविहणो 'जहेव ममाभंते ! मोहणिजं कम्मं किं बंधी, बंधइ, बंधिस्सइ । जहेव
पञ्जवणाणे । अत्रेदए अकसाई य ततियच उत्थो जहेव पावं कम्मं तहेव मोहणिजं पिणिवसेसंजाव वेमाहिए।
सम्माविच्छते। अजोगिम्मि चरिमो सेसेसु पदेसु चत्तारि पतच्च समस्तमपि पूर्ववदेव भावनीयं, यः पुनरत्र विशेष स्तत्प्रतिपादनार्थमाह-नवरमित्यादि । पापकर्मदराडके जीव
भंगा जाव प्रणागारोवउत्ते। णेरइए पं भंते ! भाउय. पदे मनुष्यपदे च यत्सकपायिपदं लोभकषायिपदं च तत्र सू. कम्म किंबंधी पुच्छा। गोयमा! प्रत्येगइए चत्तारि भंगा. बमसम्परायस्य मोहलक्षणपापकर्मा बन्धकस्वेन बस्यारो भक्त एवं सम्बत्थ वि णेरइयाणं चत्तारि भंगा; णवरं कउक्काहत्वाद्यावेव वाच्याववीतरागस्यज्ञानावरणीयब.
राब रहलेस्सेसु कएहपक्खिए य पढमततिया भंगा, सम्मामिन्धकस्वादिति,एवं दर्शनाऽऽवरणीय दण्डकाः, वेदनीयदण्डके
छत्ते ततियच उत्यो। असुरकुमारे एवं चेव, णवरं कराहलेप्रथमे भनेऽभव्यो द्वितीये भन्यो यो निर्वास्थति, तृतीयो न संभवति वेदनीयमयखा पुनस्तद्वन्धनस्याऽसम्भवात् । चतुर्थे |
स्सेसु वि चत्वारि भंगा भाणियधा, सेसं जहा णेरड्यास्वयोमी। (सखेसे वि एवं चेय तहयविद्या मंय चिहती. यं । एवं जाव थणि यकुमारा। पुडवीकाइयाणं सम्वत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org