________________
बंध
(१९८२) बंध
अभिधानराजेन्द्रः। णियव्यो । सम्मट्ठिोणं चत्तारि भंगा, मिच्छविट्ठीणं
षां च चत्वारोऽपि क्षपणोगशमसम्भवादिति । वेदद्वारे-(सं पढमबितिया, सम्मामिच्छादिट्ठीणं एवं चेव । णाणीणं
वेयगाणं पढमवीय त्ति) वेदोदये हि क्षणोपशमौ न स्यातामि
त्पाघवयम्-(अवेयगाणं चत्तारि ति स्वकीये वेदे उपशा. चत्तारि भंगा । प्राभिणिबोहियणामीणं नाव मणप
न्ते बध्नाति, भत्स्यति च मोहलक्षणं पापकर्म यावरसूचमजवणाणीणं चत्तारि भंगा । केवलणाणीणं चरिमो संपरायो न भवति, प्रतिपतितो वा भन्म्यतीत्येवं प्रथमः । भंगो जहा अलेस्सा । प्रमाणीणं पढमबितिया । एवं तथा वेदे क्षीणे बध्नाति, सूक्ष्मसपरायाऽऽसवस्थायां च न. मतिप्रमाणीणं सुभप्रमाणीणं विभंगणामीण वि माहा- भन्स्यतीत्येवं द्वितीयः, तथोपशान्तवेदः सूचमसम्पराया रसम्मोवउत्ताणं जाव परिगहसमोवउत्ताणं पढमचिति
ऽऽदौ न बध्नाति, प्रतिपतितस्तु भंस्यतीति तृतीयः ।
तथा क्षीणे वेदे सूचमसंपरायाऽऽदिषु न बध्नाति, म चोत्तरया, णोसपोवउत्ताणं चत्तारि सवेदगाणं पढमवितिया ।
काल भत्स्यतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीत. एवं इस्थिवेदगा परिसवेदगा णसगवेदगाण वि । भवे- मेवेति कृत्वा न प्रदर्शितमिति । कषायद्वारे-(सकसाईणं दगाणं चत्तारि । सकसायीयं चत्तारि, कोहकसाईणं वत्तारि ति) तनाऽऽधो भव्यस्य द्वितीयो भव्यस्थ प्राप्त
व्यमोहक्षयस्य तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थःक्षपपढमवितिया भंगा । एवं माणकसायस्स वि । मायक
कसूचमसम्परायस्य । एवं लोभषायियोऽपि वाच्यम् । (कोसायस्स विलोभकसायरस चत्तारि भंगा । भकसाईणं
हुकसाईणं पढमषीय सिहभभ्यस्य प्रथमो द्वितीयो भंते ! जीवे पावं कम्म किंबंधी पुण्यागोयमा ! - भव्यविशेषस्य तृतीयचतुर्थी विहन स्तो, वर्तमानेऽबन्ध. त्येगइए बंधी, ण बंधा, बंधिस्सइ । प्रत्येगइए बंधी, ण कत्वस्याभावात् । ( अकसाईणमित्यादि ) तत्र (बंधी बंधा, ण पंपिस्सह, सजोगिस्स च उभंगो, एवं मणजो
न धंधा बंधिस्सा सि ) उपशामकमाथित्य (बंधी न
बंधान पंधिस्सा ति) आपकमाश्रित्येति । योगवारेगिस्स वि, वइजोगिस्स वि, कायजोगिस्स मि । भजो
(सजोगिस्त चउभंगो ति ) अभव्यभव्यविशेषोपशमकगिस्स परिमो । सागारोवउत्ते चत्तारि अणागारोघरते वि दापकाणां कमेण बरवारोऽप्यबसेयाः । (प्रजोगिस्स चत्तारि भंगा।
चरिमो ति) बध्यमानभत्स्यमानरषयोस्तस्याभावादिति ।
दण्डकाकृष्णपाक्षिकस्याऽऽयमेव भाकद्वयं वर्तमाने बधाभाषस्य सोरइए या भंते ! पावं कम्मं किंबंधी, बंधा, पंधितस्याउमावात् , शुनपाक्षिकस्य तु चस्वारोऽपि, स हि बर. स्सइ पुच्छा। गोयमा! अत्थेगइए बंधी पढमवितिया । बाम्बध्नाति, भत्स्यति च, प्रश्नसमयापेक्षयाऽनन्तरे भवि. सलेम्से णं भंते ! हेरइए पावं कम्म एवं चेव । एवं प्यति समये तथा बद्धवान् . बध्नाति, न भत्स्यति क्षपक.
कराहलेस्से विणीललेस्से वि काउलेस्से वि । एवं कएह. स्वप्राप्ती, तथा बज्रयान बध्नाति च उपशमे भत्स्यति च तत्प्रतिपाते ३ । तथा बद्धवान्न बध्नाति न च भंस्पति क्ष.
पक्खिए वि सुकपक्खिए वि । सम्मदिड्डी मिच्छादिट्ठी पकत्ये इति । अत एवाS5E-(चउभंगो भाणियब्बो सि) ननु
मम्मामिच्छादिट्ठी णाणी भाभिणिवोडियणाणी सुअ. यदि कृष्णपाक्षिकस्य न भत्स्यतीत्यस्य सम्भवाद् द्विती. णाणी श्रोहीणाणी अप्माणी मइप्रमाणी सुअप्रमाणी यो भगक इस्तदा शुक्लपाक्षिकस्याऽवश्यं सम्भवात्कथं विभंगणाणी आहारसमोवउत्तेजाव परिग्गहसमोप्रथम इति । अत्रोच्यते-पृच्छानन्तरे भविष्पत्कालेऽ.
वउत्ते सवेदए णपुंसगवेदए सकसाईजाव लोभबन्धकत्वस्य भावात् । उक्त च वृद्धेरिह साक्षेपपरिहारम्
कसाई सजोगी मणजोगी बइजोगी कायजोमी सा'बंधिलयबीयभंगो, जुज्जह जा कराहपक्खियाईणं।
गारोवउत्ते अणामारोवउत्ते एए सव्वेसु पदेसु पढमधितो सुकपक्खियाणं, पढभो भंगो कहि गिज्झो ॥१॥"
तिया भंगा भाणि यन्वा । एवं असुरकुमारस्स वि वत्तउच्यते- -
ब्वया , णवरं वेउलेस्सा इस्थिवेदगा पुरिसवेदगा य अ" पुच्छाणंतरकालं, पदपदमो सुक्कपक्खियाईणं ।
भहिया , णपुंसमवेदगा ण भाइ, सेसं तं चेव सइयरेसिं अविसिद्धिं काल पइचीयो भंगो ॥ १ ॥” इति ।
वत्थ पढमवितिया भंगा । एवंजाव यणि यकुमारस्स । रष्टिद्वारे-सम्यग्दृष्टश्चत्वारोऽपि भङ्गाः शुक्ल गाक्षिकस्पेव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टीनामाद्यो द्वविव वर्तमान
एवं पुढवीकाइयस्स वि । आउक्कायस्स वि०नाव पंकाले मोहलक्षणपापकर्मणो बन्धभावेनान्यद्वयाभावादत ए.
चिंदियतिरिक्खजोणि यस्स सम्बत्य पढमवितिया भंगा, वाह-(मिच्छेत्यादि) शानद्वारे-(केवलणाणीणं चरमो में णवरं जस्स जा लेस्सा दिट्ठीणाणं अमागं वेदो जोगोत्ति ) वर्तमाने एयरकाले बन्धाभावात् । (प्रमाणीणं गो जस्स जं अस्थि तं तस्स भाणियचं , सेसं तपढमवीय त्ति) अज्ञाने-मोहलक्षणपापकर्मण: क्षपणोपशम.
हेष । मणूसस्स जच्चेव जीवपदे वत्तब्धया सच्चेव नाभावात् , संज्ञाद्वारे-(पढमवीय त्ति) आहाराऽऽदिसंबो। पयोगकाले क्षपकत्यौपशम कस्वाभावात् । (नोसमोव उत्ताणं
णिरवसेसा भाणियमा । वाणमंतरस्स जहा असुरकुचत्तारि ति) नोसंशोपयुक्ता माहारादिषु गुद्धिवर्जितास्ते मारस्स । जोइसियस्स वेमाणियस्स एवं चेव. बरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org