________________
बंध
प्रशस्ताध्यवसानयुक्तो भयो देवेपपद्यते
जीवे गं पत्थन्नसाणजुते भविए सम्मदिट्ठी तित्थ करनामसहियाओ ग्रामस्त विनमा यती उचरपगडीश्रो निबंधित माणिएसु देवेसु देवताए उववज्जइ ।
( ११८१ )
अभिधानराजेन्द्रः ।
जीव प्रस्तावखानाऽऽदिविशेषेण वैमानिकामी नामकर्मण एकोनात जित २३-४, कार्यणशरीरे ५-६, समचतुरस्रं संस्थानम् ७, वर्णाऽऽदिचतुष्कम् ८-१-१०-११, देवानुपूर्वी १२ अगुरुलघु १३, उपघातम् १४, पराघातम् १५, उच्क्वासम् १६, प्रशस्त विहायोगतिः १७. सम् १८, बादरम् १६, पर्याप्तम् २०, प्रत्येकम् २१, स्थि
स्थिरयोरन्यतरत् २२. शुभाशुभयोरन्यतरत् २३, सुभगम् २४, सुस्वरम् २५, प्रदेयानादेययोरन्यतरत् २६, यशःकीर्तिः २७, निर्माणम् २८, तीर्थकरखेति २६ । स० २६ सम० । सूक्ष्मपरायस्य-
मुडुमसंपराच भगवं सुमपरागभावे पमाणो सत्तरस कम्पपगदी निबंधति तं जहा आमविहिपायाव रणे, सुयनाणावरणे, महिनाथावरणे, मणपज्जवनाणामरणे, केवलिनायावर, पक्यावरणं, अक्सुदंस यावर मोहिदंसण वरथं केवलदंसयावर सामावेयसिअं, जसोकिचिनामं, उच्चागोयं, दाणंतरायं, लाभंवरायं भोगंतराय उपयोगंतरायं पीरिअंतरावं ।
·
जीवलेश्या पाक्षिकरष्टिशानाSS दिद्वारैर्बन्धवन्यताजीवा य १ लेस २ पवित्राय १, दिट्ठी ४ भा याय ६ सताओ ७ । वेयकसाए ६ जोगे १०, उभोगे ११ एकारस वि डाये || १ || " सेयं कालेयं तेयं समरणं रायगिहे०जाव एवं वयासी ।
Jain Education International
सेश्याद्वारे
सलेस्से णं भंते! जीवे पार्व कम्मं किं बंधी, बंध, बंधि - स्वबंधी बंधिस्स पुछा है। गोषमा प्रत्ये गइए बंधी, बंधर, बंधिस्मर, अत्येगइए एवं चउमंगो |
"
तथा सूक्ष्मसंपराय उपशमकः क्षपको वा सूक्ष्मलोभकषायकिट्टिकाबेदको भगवान् पूज्यत्वात् सूक्ष्मसंपरायभावे वर्त्तमानस्तच गुणस्थानकेऽवस्थिते नातीताऽऽगत सूक्ष्म संप |कएहलेस्से णं भंते ! जीवे पावं कम्पं किं बंधी पुच्छा ? | परिणामः कर्मप्रकृतीन शिगोथमात्येग बंधी, पंप, बंधिस्त अगर कृति अन्यान बनातीत्यर्थः पूर्वतरे स्थानकेषु बप्रतीत्यान्यासां व्यवधित्वानां स सदशानां मध्यादेका लाताप्रकृतिरूपशान्तमोद्दाऽऽदिषु बमानुपातिव्यवन्ते यदाह" नांश्तरायश्सगं दंसण चत्तारी ४ उच्च १५ जलकिही १६ या सोलस पयडी, सुडुमकसायम्मियो ॥१॥ " सूक्ष्म संपरायास्परे न बन्धन्तीत्यर्थः । स० १७ सम० । ( संयतानां बधः संजत' शब्दे बक्ष्यामि ) ( निर्मन्थानां बन्धः ' णिग्गंथ ' शब्दे चतुर्थभागे २०४१ पृष्ठे गतः )
बंधी, बंध या बंधिस्स एवं जान पहले से सत्य पढमवितिया गंगा सुकलेस्से जहा सलेस्से तदेव चउभंगो । अस्ते! जो पाक कंबंधी पुच्छा ? | गोयमा ! बंधी, ण बंध, ण बंधिस्सर ।
.
(जीवा य ति) जीबाः प्रत्युद्देशकं बम्धवलम्पतायाः स्थानं जोलेश्याः, पाक्षिकाः, डष्टयः, अज्ञानं ज्ञानं, संज्ञाः, वेद, कथा
२६६
बंध
याः, योगः, उपयोगश्च बन्धवक्तव्यतास्थानम् । तदेवमेतान्येकायापि स्थानानीति गायार्थः तत्रागन्तव पचिरहितं जीवमाधिका
(०) अभिधातुमाह
जीणं भंते! पावं कम्पं किं बंधी, बंधर, बंधिस्स १ । बंधी, बंध, व बंघिस्सह २ बंधी, सबंध बंधिस्व । २बंधी बंधिस्म है। गोषमा बेगइए
जीवे बंधी, बंधर, बंधिस्सर १, अत्थेगइए जीवे बंधी, बंध, बंधिस्स २, अत्येगए जीने बंधी, या पंच, बंधिस्स ३। अत्थेगइए जीवे बंधी, ण बंध, ण बंधिस्सा | (जीवे इत्यादि) (पाक) कर्मबन्धी ति बद्धवान्। (बंध ति ) वर्तमाने ( बंधिस्तद्दति ) अनागते इत्येवं चत्वारो भङ्गा बद्धवानित्येतत्पद लब्धाः न बन्धीत्येतत्परम्यास्त्विद न भवतीतकालेऽस्य जीवस्यासंभवात्तत्र च बद्धवान् बध्नाति, संस्स्यति चेत्येप प्रथमः, अभव्यमाश्रित्य बद्धवान् बध्नाति न मत्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य बद्धवान ब जातीय तृतीय मोहमे बर्तमानमव्यधिशेषमाश्रित्य ततः प्रतिपतितस्य तस्य पापकर्मणोऽवश्य बन्धनान् बद्धवान्न बध्नाति न भत्स्यतीति चतुर्थः क्षीणमोमाश्रित्येति ।
·
1
"
सजीवस्य चत्वारोऽपि स्युः यस्माच्छुक्ललेश्यस्य पा कर्मबन्धक स्वमध्यस्तीति कृष्णलेश्वादिपञ्चकयुक्तस्य स्वाद्यमेव भङ्गकद्वयं तस्य हि वर्णनकालको मोहल क्षणपापकर्मण उपशमः कयो वा नास्तीत्येवमन्त्यद्वयाभावः द्वितीयस्तु तस्य सम्भवति, कृष्णाऽऽदिलेश्यायतः कालान्तरे चपरासी रस्थतीत्येतस्य संम्भवादिति अलेश्यो योगिकेवली तस्य च चतुर्थ पत्र लेश्याभावे बन्धकरवाभाषादिति ।
"
For Private & Personal Use Only
पाक्षिकद्वार
करापविणं भंते! जीवे पावं कम् पुच्छा है । गोयमा ! अस्थेगइए बंधी पढमवितिया भंगा। सुकपक्खिए णं भंते ! जीवे पुच्छा ।। गोयमा ! चभंगो भा
www.jainelibrary.org