________________
बंध
(१९८० बैध
अभिधानराजेन्डः। न्धहेतवः। चतुःशब्दस्य प्रत्येकं संबन्धात्यधिकचत्वा- था प्रत्याख्यानाऽऽवरणोदयस्याऽस्य निषिद्धत्वादित्यप्रत्याख्यारिंशदित्यर्थः, बन्धहेतबो मिश्रगुणस्थानके । षडधिकचत्वा- माबरणचतुष्यं न घटाप्राञ्चति, तत पते सप्त पूर्वोकायाः रिंशबन्धहेतवोऽविरतगुणस्थानके । एकोनचत्वारिंशद् ब. षट्चत्वारिंशतोऽपनीयन्ते, तत एकोनचत्वारिंशदम्धहेतवः म्घहेतवो देशविरतगुणस्थानके । विशति शब्दस्य प्रत्येक शेषा देशविरते । भवन्ति तथा पशितिबन्धहेतवः प्रमत्ते संबन्धात् पविशतिबन्धहेतवः प्रमत्तगुणस्थाने । चतुर्विश. भवन्ति (साहारदुत्ति) सहाऽऽहारद्विकेनाऽहारका35तिबन्धहेतवोऽप्रमत्तगुणस्थानके। द्वाविंशतिबन्ध तथोऽपू. हारकमिश्रलक्षणेन वर्तत इति साऽऽहारकद्विका ५६॥
करणे । षोडशबन्धहतवोऽनिवृत्तिबादरे । दशबन्धहेतवः अविरह इगार तिकसा-यवज अपपत्ति मीसदुगरहिया । सबमसंपराये। नव बन्धहेतब उपशान्तमोहे । नवबन्धहेतवः
चवीस अपुग्वे पुण, दुवीस अविउम्बियाहारे ॥ ५७ ॥ क्षीणमोहे। सप्तबन्धहेतवः सयोगिकेवलिगुणस्थाने । न तु नैषाऽयोगिन्येकोऽपि बन्धहेतुरस्ति,बन्धाऽभावादेवेति ॥५४॥ प्रसाविरतेदेशविरते पनयनाच्छेषा एकादशाविरतय र गृअथाऽमूनेव बन्धहेतून् भावयन्नाद
शान्ते। तृतीयाः कषाया:त्रिकषायाःप्रत्याख्यानाऽऽधरणास्तव पणपत्र मिच्छि हारग-दुगूण सासाणि पत्र मिच्छ विणा।
र्जास्तद्विरहिता साहारकद्विका व सैवैकोनचत्वारिंशत् पट्टि मिस्सदुकम्म प्रण विणु, तिचत्त मीसे अहछ चत्ता ५५॥
शतिर्भवति । इदमत्र हृदयम्-प्रमत्तगुणस्थान एकादशधाs.
विरतिः प्रत्याख्यानाबरणचतुष्टयं च न संभवति,पाहारक. মিষাপ্তাষাঙ্কোচামিযৗনাঃ স্বণা
द्विकंच संभवति, ततः पूर्वोक्लाया एकोनचत्वारिंशतः प. शद्वन्धहेतवो भवन्ति, "आहारकद्विकवर्जनं तु संयमयतां
दशके उपनीते द्विके च तत्र प्रक्षिप्ते षडिशतिबन्धहेतवः तदुदयो नाऽन्यस्य " इति वचनात् । सास्वादने मिथ्यात्वप शकेन विना पश्चाशद्वन्धहेतनो भवन्ति. पूर्वोक्तायाः पञ्च
प्रमत्ते भवन्तीति । तथाऽप्रमत्तस्य लब्ध्यनुपजीवनेनाऽऽहा. पञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते पश्चाशद्वन्धहेतवःसासा
रकमिश्रवैक्रियमिश्रलक्षणमिश्रद्विकरहिता सैव षड़िशातिश्च. दने व्याः । मिश्रे त्रिचत्वारिंशद्वन्धहेतवो भवन्ति ।
तुर्विशतिबन्धहेतवोऽप्रमत्ते भवन्ति । अपूर्वे-अपूर्वकरणे पु.
नः सैव चतुर्विंशतिवैक्रियाऽऽहारकरहिता द्वाविंशतिबन्धकमिस्याह-मिश्रधिकमौदारिकमिश्रक्रियमिश्रलक्षणम् .
तवो भवन्तीति ॥ ५७ ॥ (कम्म सि । कार्मणशरीरम् (अण त्ति) अनन्तानुबन्धिनस्ते. बिना । इयमत्र भाषमा-"म सम्ममिच्छो कुणाकालं" इति अछहास सोल बायरि,सुहुमे दस वेयसंजलणति विणा । वचनात् सम्यग्मिध्याष्टः परलोकगमनाभावादादारिक.
खाणुवसंति अलोभा, सजोमि पुन्बुत्त सय जोगा।॥५८।। मिश्रक्रियमिश्चद्विकं कार्मणं च न संभवति, अनन्तानुब
एते च पूर्वोक्ता द्वाविंशतिबन्धहेतवः 'छहासा'-हास्यरत्य. मध्युदयस्य चाऽस्य निषिद्धत्वादनम्नानुवन्धिचतुल्यं च ना.
रतिशोकभयजुगुप्सालक्षणहास्य षटरहिताः षोडश बन्धस्ति, अत एतेषु सप्तसु पूर्वोक्लाया: पश्चाशतेोऽपनीतेषु शेषानिचवारिंशद्वन्धहेतवो मिथे भवन्ति । अथाऽनन्तरं
हेतवः ( बायरि ति ) अनिवृत्तिकादरसंपरायगुणस्थानके षट्चत्वारिंशद्वन्धहेतवो भवन्ति ॥ ५५ ॥
भवन्ति, हास्याऽऽदिषटूस्यापूर्वकरण गुणस्थानक एवं व्यवसद् मिस्सकम्म अजए, अविरइकम्मुरलमीसविकसाए ।
छिन्नत्वादिति भावः । तथा त एवं षोडशत्रिकशब्दस्य प्र.
त्येकं संबन्धाद्वेदत्रिकं स्त्रीपुंनपुंसकलक्षणं संज्वलनत्रिकं सं. मुत्तु गुणवत्त देसे, छवीस महारदु पमत्ते ।। ५६ ॥
ज्वलनकोधमानमायारूपं तेन विना दश बन्धहेतवः सूक्ष्मसंकेस्याह-प्रयते-अविरते, कथमित्याह-(सदु मिस्सकम्म
पराये भवन्ति । वेदत्रयस्य संज्वलनक्रोधमानमायात्रिकस्य त्ति)योर्मिधयोः समाहागे द्विमिथ, द्विमिदं च कार्मणं
चानिवृत्तियादरसंपरायगुणस्थानक एव व्यवच्छिन्नत्वात् । च द्विमिश्रकामणं, सह द्विमिश्रकामणेन वर्तते या त्रि
त एव वश अलोभा:-लोभरहिताः सन्तो नव बन्धहेतवः । चस्वारिंशत । इयमत्र भावना-अविरतसम्यग्दष्टेः परलो.
क्षीणमोहे उपशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्यो.. कगमनसंभवात् पूर्वाऽपनीतमौदारिकमिश्रक्रियमिश्रलक्षणं
गचतुष्कौदारिककाययोगलक्षणा नव बन्धहेतव उपशान्तमो. द्विक कार्मणं च पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षि
हे क्षीणमोहे च प्राप्यन्ते , म तु लोभम्तस्य सूक्ष्मसंपराय प्यते , ततोऽविरते षट्चत्वारिंशबन्धहेतवो भवन्ति ।
एव व्यवच्छिन्नत्वात्।सयोगिकेवलिनि पूर्वोक्ताः सप्त योगाः। तथा देशे-देशबिरते एकोनचत्वारिंशद्वन्धहेतषो भवन्ति ।
तथाहि-औदारिकमौदारिकमिश्रं कार्मणं प्रथमान्तिमौ मकथमित्याह-अविरतिनसाऽसंयमरूपा, कार्मणम् , औदा.
दोयोगी प्रथमान्तिमौ वाग्योगौ चेति । तत्रौदारिकसंयोग्य रिकमिश्रं, द्वितीयकषायानप्रत्याख्यानाऽऽवरणान् मुक्त्वा शे. वस्थायामौदारिकमिश्रकार्मणकाययोगी समुद्घातावस्थायापा एकोनचत्वारिदिति । अत्रायमाशय-विग्रहगताव. मेव घेदितव्यौ । “मिश्नौदारिकयोक्का, सप्तमषष्ठद्वितीयेषु। पर्याप्तकावस्थायां च देशविरतेरभावात्कार्मणौदारिकमिश्रद्ध- कार्मणशरीरयोगी, चतुर्थ के पञ्चमे तृतीये च ॥१॥" इति यं न संभवति , प्रसासंयमाद्विरतत्वास्त्रसाविरतिर्न जाघ. प्रथमान्तिममनोयोगी भगवतोऽनुत्तरसुराऽऽदिभिर्मनसा पृटीति । ननु प्रसासंयमात् संकल्पजादेवासौ विरतो न एस्य मनसैव देशनात् प्रथमान्तिमवाग्योगी तु देशनाऽऽदि. वारम्भजादपि तत्कथमसौ साविरतिः सर्वाऽप्यपनीयते । काले । भयोगिकेवलिनि न कश्विद्वन्धहेतुर्योगस्यावि व्यव. सत्यं, किंतु गृहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजात्र छिनत्वात् ।।५८।। उक्ला गुणस्थानकेषु बन्धहेतवः । कर्म०५ साविरतिर्न विवक्षितेत्यदोषः, एतच वृहच्छतकबृहन्चूर्णिः कर्म० (बन्धोदयसत्ता संबंधचिन्ता च गुणस्थानकेषु जीमनुसृत्य लिचितमिति न स्वमनीषिका परिमावनीया । तः। वस्थानेषु च 'कम्म' शब्दे तृतीयभागेऽधिका कृता )।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org