________________
(१९७०) बंध अभिधानराजेन्द्रः।
बंध मनुभागस्थानकमुसिष्ठतीस्येवं सर्वेष्वपि कषायकर्मस्कन्धेध. प्रत्ययशवस्य प्रत्येकं संबन्धाचतुःप्रत्यायिका सात लक्षण संक्येयलोकाकासप्रदेशप्रमाणाम्यनुभागस्थानामि भवन्ति ।
प्रवृत्तिः। मियास्वप्रत्यायिकाः षोडश प्रकृतयः । मि. मानाचरणादिसमस्तकमस्कम्धस्वयत्तावम्त्येषासमिसय
ध्यावाधिरतिप्रस्ययिकाः पश्चत्रिंशत्प्रतयः। योग विना त्रिति,परंतावविहकषाया एच कारणबेन पिचपरयितुं मकर- प्रत्यायिका मिथ्यात्वाऽविरतिकषायप्रत्ययिकाहारकद्विकपता,ताच-जघन्याम्पनुभागस्थानान्युत्कृष्टतचतुरा सम
जिनवर्जा शेषाः प्रकृतय इति गाथाऽक्षरार्थः । भावाऽर्थः थान् बगबदुदये समागच्छन्ति , मध्यमानि तु कानिचिन्
पुनरयम्-सातलक्षणाप्रकृतिश्चत्वारः प्रत्यया-मिथ्यास्याषि. जो समयौ, कानिचित्रीन समयान , अपराणि चतुर सम.
रतिकषाययोगा यस्याः सा चतुःप्रत्ययिका । "प्रतोऽनेकस्व यान, अन्यानि पञ्चसमयान्, श्रन्यानि षट् समयान् ,भप- रात्"॥ ७॥२॥६॥ इति इकप्रत्ययः मिथ्यास्वाऽऽविभिश्चतु. राणि सप्त समयान, भम्पान्यो समयान पाषदुत्कृष्टत उ
मिरपि प्रत्ययैः सातं बध्यत इत्यर्थः । तथाहि-सातं मिदये समागन्ति । उत्कृष्टानुभागस्थानान्मुत्कृष्टतो द्वौ स.
ध्यादृष्टी बध्यत इति मिथ्यात्वप्रत्ययं, शेषा अप्यविरस्यामया यावदुदये समागच्छम्ति, ततः परं.सर्वश्रान्यत् परा- दयनयः प्रत्ययाः सन्ति , केवलं मिथ्यात्वस्यबेह प्राधान्ये. चर्तते । जघन्यतस्तु सर्कण्यपि समयस्थितीन्येव भवन्ति; न विवक्षितत्वात् , तेन तदन्तर्गगत्वेनैव विधक्षिताः, . प्रतस्मजघन्यमध्यमोत्कृष्टभेदचिन्नोऽध्यवसायोऽप्येतावत्का. वमुत्तरत्रापि । तदेव मिथ्यास्वाभावेऽप्यविरतिमस्सु सावालस्थितिक एव भवति,तेनच जघन्याउदिभेदेनाध्यवसायवै. दनाऽऽदिषु बध्यत इति अविरतिप्रत्ययम् । तदेव कषाययोचियेण बध्यमानकर्मानुभागो जघन्याऽऽदिभेदविचित्रो जन्य
गवत्सु प्रमत्ताऽऽदिषु सूक्ष्मसंपरायाऽवसानेषु बध्यत इति से,अतः कषायानुभागजनिताध्यवसायवैचियनिय॑त्वारक- कषायप्रत्ययम् । योगप्रत्ययस्तु पूर्ववत्तदन्तर्गतो विवश्यते । मखानुभागः कषायप्रत्ययः सिखा । मिथ्यात्वाविरतिका- तदेयोपशान्ताऽदिषु केवलयोगवस्तु मिथ्यात्वाऽविरतिक रणदयाभावेऽपि कषायसद्भावेऽपि प्रमत्ताऽऽविषु स्थित्यनु.
पायाभावेऽपि बध्यत इति योगप्रत्ययम् । इत्येवं सातक्षणा भागवन्धी भवत, कपायाभावे तूपशान्तमोहऽऽदिषु न
प्रकृतिश्चतुःप्रत्ययिका । तथा मिथ्यात्वप्रत्ययिकाः षोडश भवता इतीहाप्यन्वयव्यतिरेकाभ्यां शायते कषाया एव स्थि.
प्रकृतयः । इह यासां कर्मस्त-"नरयतिग जारथावर-बड स्पनुभागवन्धयोः प्रधानं कारणमिति ॥६६ कर्म.५ कर्म०।।
हुंडायव षड नपुमिच्छ । सोलतो" इति गापाबयन ना.
रकत्रिकाऽऽदिषोडशप्रकृतीनां मिथ्यारावत उक्ला, तामि. अधुना बन्धस्य मूलहेतून गुणस्थानकेषु चिन्तयन्माह
ध्यास्वप्रत्यया भवन्तीत्यर्थः। तदावे वध्यन्ते तदभाव तूर" ड्रगचउपणतिगुणेसु " इत्यादि । वं पदघटना
रत्र सास्वादनाऽऽदिषुन बभ्यम्त इत्यम्बयव्यतिरेकाभ्यां मि. एकस्मिन्मथ्याष्टिलक्षणे गुणस्थानके चस्वारी मिथ्यात्वा
ध्यात्यमेवासां प्रधानं कारणं, शेषप्रत्ययत्रयं तु गौणामि. विरतिकषाययोगमायाः प्रत्यया-हेतषो यस्य स चतुःप्र.
ति । तथा मिथ्यात्वाऽविरतिप्रत्ययिकाः पञ्चत्रिंशत्प्रकृतयः। स्ययो बन्धो भवति । अयमर्थः-मिथ्यात्वाऽऽविभिश्चतुर्भिः
तथाहि-"सासणि तिरि थीण दहग तिग. असमझागिह प्रत्ययैर्मिध्याटिगुणस्थानकवर्ती जन्तुर्मानाऽम्वरणादिकर्म
संघयण चउ निउज्जोय कुखगरस्थि" इति सूत्राऽवयवेबध्नाति । तथा चतुर्यु गुणस्थानकेषु सास्वादनमिश्राऽविर.
न तिर्यकृत्रिकप्रतिपञ्चविंशतिप्रकृतीनां सास्वादने बन्ध. तदेशविरक्तिखत्तखेषु त्रयो मिथ्यास्ववर्जिता अविरतिकषाय
व्यवच्छेद उक्तः । तथा-" पारनरतियषियकसायाउरलयोगलक्षण प्रस्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति । श्र.
दुगतो" इति सूत्रावयवन बर्षभनाराचाऽऽदीनां दशायमर्थ:-सास्थापनाऽऽदयश्चत्वारो मिथ्यास्योदयाभावात्तद्व®.
नां प्रकृतीनां देशविरते बन्धव्यवच्छेद उक्तः, एवं च पञ्चसिभिः प्रत्ययैः कर्म बनन्ति देशविरनगुणस्थानके यद्यपि दे.
विशतेर्दशानां च मीलने पश्चत्रिंशत् प्रकृतयोमिथ्यात्वाऽविरशता स्थूलप्राणातिपातविषया विरतिरस्ति तथापि साऽल्प
तिप्रत्ययिका पताः शेषप्रत्ययद्वयं तु गाणं,तद्भावेऽप्युत्तरत्र त. वाह विवक्षिता,विरतिशब्देनेह सर्वधिरतेरेव विवक्षितस्वा.
द्वन्धाभावादिति भावः। मणितशेषा आहारका विकतीर्थकदिति । तथा पश्चसु गुणस्थानकेषु प्रमत्ताऽप्रमत्ता पूर्वकरणा
रमामवासी अपि प्रकृतयोयोगवर्जा त्रिप्रत्ययिका भवन्ति, ऽनिवृत्सिवादरसूचमसंपरायलक्षणेषु द्वौ प्रत्ययौ कषाययो
मिथ्यारष्ट्यविरतेषु सकषायेषु च सबैषु सूक्षमसंपरायावसा. नाभिण्यौ यस्य स द्विप्रत्ययो बन्धो भवति । इदमुक्तं
नेषु यथासंभवं बध्यन्त इति मिथ्यात्वाऽविरतिकपायलक्षणप्रभवति-मिथ्यात्याधिरतिप्रत्यययस्यैतेश्वभाषाच्छेषेण क
स्ययत्रयनिबम्धना भवन्तीत्यर्थः उपशाम्तमोहादिषु केवलपाययोगप्रत्ययद्वयेनामी प्रमत्ताऽऽदयःकर्म बस्नन्तीति । यथा |
योगषत्सु योगसद्भावेऽप्येतासांबन्धो नास्तीति योगप्रत्ययव. त्रिखूपशान्त मोहक्षीण मोहसयोगिकेवलिलक्षणेषु गुणस्थानके जैनमन्वयव्यतिरेकसमधिगम्यत्वात्कार्यकारणभावस्येतिद एक एव मिथ्यात्वाऽविरतिकषायाऽभाषाद्योगलक्षणःप्रत्ययो
यम्। माहारकशरीराssरकापालक्षणाबारकद्विका यस्य स एकप्रत्ययो भवति । अयोगिकेवली भगवान् सर्व- तीर्थकरनाम्नोस्तु प्रत्ययः 'सम्मत्तगुणनिमित्तं तिस्थवरं सं. थाऽप्यबन्धक इति ॥५२॥ भाविता मूलबन्धहेतबो गुण. जमेण आहार" इति वचनात् संयमः-सम्यक्रवं चाऽभिहित स्थानकेषु।
इती तर्जन मिति ॥ ५३॥ उक्तं प्रासनिकम् । संप्रत्येतानेष मूलबन्धहेतून पिनेयवर्गानुग्रहार्थमुसरः । इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयमाहप्रकतीराश्रित्य चिन्तयत्राह
पणपत्र पनातिय-छडियक्त्त गुणवत्तछ चाउ दुगवीसा। चउ मिच्छमिच्छमविरइ, पञ्चाया सायसोलपणतीसा। सोलस दस नव नव,सत्तउणोन उ अजोगिम्मि ॥५४|| जोगे विणु तिपच्चइया-हारगजिणवज सेसामो॥५३॥1 मिथ्याष्ठी पञ्चपञ्चाशद्वन्धतः । सासादने पञ्चाशद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org