________________
बंध
के बन्धाध्यवसाय स्थानं तस्मिन्नपि देश क्षेत्र काल भावजीवभेदे मासंख्येयलोकाऽ ऽकाशप्रदेशप्रमाणान्यनुभागबन्धाध्यवसा यस्थानानि प्राप्यन्ते, द्वितीयाऽऽदिषु तु तान्यप्यधिकाम्यधि कतराणि च प्राध्यन्त इति सर्वेष्वऽषि स्थितिबन्धाध्यवसा यस्थानेषु भावना कार्या, अतः स्थितिबन्धाध्यवसायस्थानेभ्योऽनुभागवन्धाच्यवसाय खानाम्यति॥ तो कम्मरसा अयंगुखिया राम्रो रसच्छेया । जोगा पडिपएस, टिपणुभागं कसायाओ || ६६ ॥ ततस्तेभ्यो ऽनुभागवन्धाध्यवसायस्थानेभ्यः कर्मप्रदेशाः-क काम तात्पर्य प्रत्येक मनःसिद्ध न भाग पर्तिभिः परमाणुभिर्मिष्या न्] अध्यानन्तगुणानेव कन्यामि व्याग्याऽऽदिमितुमप्रति समीपगृहास्युक्तम् अनुभागान
(१९७०) अभिधानराजेन्द्रः ।
तु
न
1
सर्वावप्यसंश्येयलोकाकाशमरेशमि तानि अतोऽनुभाग वन्ध्यवसायः कर्मप्रदेश मतगुणाः सिद्धा भवन्ति । तथा ( तो रसच्छेत्ति ) रास्तेयः कर्मदेशेभ्यो वेदान्त तथाहि इद्द क्षीरमिम्बर साऽऽयधिश्रयणैरिवानुभागमन्धाध्य बापस्थानस्तरले यि कर्मले रसो जन्यते स चै कस्यापि परमार्थ सम्बन्धी केवलमहाद्यमानः सर्व जीवानन्तगुणाविभागपतिच्छेदान् प्रयच्छति यसाङ्गा गादति सूक्ष्म तपाऽन्यो भागो नोत्तिष्ठति सोऽविभागपलि भूतानुभाग स्थाविच्छेद सपर्यायाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्व जीवानन्तगुणाः संप्राप्यन्ते । उक्तं च " गहणसमयस्मि जीवो, उप्पारह ड गुणे सपस्थयो । सम्बजियातगुणे कम्मप सब्वे ॥ १ ॥ " गुणशब्देने हा विभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् । कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वे प्रसि खानामप्यनन्तभाग एव वर्तन्तेऽतः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणाः सिद्धाः भवन्ति इति । अत्राऽऽछ - ननूक्लो भ प्रदेशस्थः परं कस्मादेतो जीवः क रोतीति वक्तव्यमिति प्रश्नमाशङ्क्य प्रदेशबन्धस्य प्रसङ्गतः पूर्वोानां प्रकृतिस्थित्यनुमगन्धान
-
Jain Education International
यन्नाह - ( ओोगा। पयडपएस, ठि श्रणुभाग कसायाश्रोत्ति) योगो, वीर्य, शक्ति, उत्साहः, पराक्रम इति पर्यायाः। तस्माद्योगा करणं प्रकृतिः कर्मणां मारणादिस्वभाषः प्रकृष्टाः वास्तिकायदेश प्रदेशाः कर्मणान्तःपातिनः कर्मस्क न्धाः प्रकृतया प्रदेशाश्च प्रकृतिप्रदेशं समाहारो द्वन्द्वः । त जीयः करोतीति शेषः । प्रकृति प्रदेशबन्ध या योगो हेतुरित्यर्थः ।
भवति यद्यपि
कषाययोगाः सामान्येन कर्मणो बन्धहेतव उक्तास्तथाऽ• व्यायकारणत्रयाभावेऽयुपशास मोदिगुरास्थानकेषु के. पोसावे वेदलक्षणा प्रकृतिस्तखदेशाख वच्यन्ते अयोग्यवस्थायां तु योगाभावैन बध्यन्ते इत्यन्वयव्यतिरे काका कृति प्रधानं कारयम्। तथा - (ठिप्रणुभागं कलायाओ ति) स्थानं स्थितिः कर्मणो तिखागम कोटी कोटीपर्यन्तमवस्था ममित्यर्थः । अनु-पश्चातुम्धोतरकालं भजनं - स्थितेः सेवम पाखानुभयो रस इत्यर्थः स्थिति बानुभाग
बंध
व स्थित्यनुभागं समाहारो इन्द्रः । तज्जीवः करोतीति शेषः । कस्मादित्याह-कायात् क वायवशात् इयमत्र भाषना- कषायाः क्रोधमानमायालोमा स्तनितो जीवस्याध्यव• -साथ विशेषः कषायशब्देनेोच्यते । काया कुदीरणा नानाजीवानां कालभेदेनैकजीवस्य वा सर्वजघन्याया अपि ज्ञानाव[35] विवेकाम्य संपली मान्यतान्यव्यवसायस्थानानि जनयन्ति, सम याधिक तज्जघन्यस्थितिजनकानि तु त एवं तेभ्यस्तानि विशेषाधिकानि जनयन्ति हिसमयाधिक धन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्पस्तानि विशेषाधिकानि ज नयन्ति, जिसमपाधिक तज्जन्यस्थिति जनकानि पुनस्त वानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति एवं समयांतरवृद्धतज्जघन्य स्थितिजनकानि विशेषाधिकानि तावद्वा व्यानि यावस एव कषायाः समयोनोत्कृष्टज्ञानाऽऽचरणाऽऽदिस्थितिजनकाध्यवसायस्यानेभ्यः सर्वोत्कृहत स्थितिजन कापसास्यानानि विशेषाधिकानि निपतितानि सर्वापि मिलिताम्य संध्येयलोका 55 का प्रदेशमा भवति स्थाप्यमानानि च विषयचतुर मात स्थापना यम्-देवमेतैः कषायजनिताध्यवसायजन्यत्वात् कर्मणः स्थिति कषाय प्रत्यया लिखा । तथा तेषामेव कायायां संवन्ध पकिस्थानक जीवस्य योऽध्यवसायो जन्यते तद्वशेन बध्यमानकर्मणाममागो निष्पद्यते । तथाहि इह ताबइनलैः परमाणुभिचिचान् कम्पाद जीवः कर्मतया गृहासिक स्कन्धे यः सर्वजघन्यरसः - परमाणुः सोऽपि के लिप्राया छिद्यमानः किल सर्व जीवेभ्योऽनन्तगुणान् भागान् प्रयच्छ ति. अपरन्तु तानप्येकाधिकार यस्तु तानपि यि कानित्यादिवृद्धया तावज्ञेयं यावदन्त्य उत्कृष्टरसः परमा
मलर: शेरनन्तगुणानपि रसभागान् प्रयच्छति । अत्र च ज घन्यरसा ये केचन परमाणमस्तेषु सर्वजीवानन्त गुणरसभाग
ययन
|
समुदायः समानजातीयत्वादेका वर्गणेत्यभिधीयते । अन्येषां कोरतरसभामाना समुदाय द्वितीयाया अपरेषांतरभागयुक्तानामनां समुदाय तीयावर्गणा । अपरेषां तु प्रयुत्तरशन रंस भागयुक्तानामनां स मुदायश्चतुर्थी वर्मणा। एवमनया दिशा पकेकरसभागवृद्धानामणून समुदायरूपा वर्गणा सिद्धानामनन्तभागेमध्येभ्योऽन मतगुणा वाच्याः । एतासां चैतावतीनां वर्गणानां समुदायः रूपर्धकमित्युच्यते, स्पर्धन्त इवायोत्तरोत्तररस वृद्धया परमाणुगणेति कृत्वा । एताश्चानन्त रोक्कानन्तकप्रमाणा अध्यलक्क रुपनया षट्स्थाप्यन्ते इदमेकं स्पर्धकम् । इत ऊर्ध्वमेको सरया निरम्रा वृद्धो रखो न लभ्यते किं तर्हि सीवानगुणैरेव सभ्यत इति तेनैवक्रमेण द्वितीय रुपयेस्तथैव दतीयमित्यादि याताय दुपारपर्यन्त दयां चानुभावस्पर्धकानां सिदागन्तावर्तिनामध्यानां समुदाया प्रथ ममनुभागस्थानकं भवति अम्बेषु त्वधिकरषु कन्धे तेनैष क्रमेण द्वितीयं तावत्प्रमाणमेवानुभागस्थानक मुत्तिष्ठति । अपरेषु व्यधिकरसेषु स्कन्धेषु तेनैव क्रमेण तृतीय
For Private & Personal Use Only
9
www.jainelibrary.org