________________
बंध
बंध
अभिधानराजेन्डः। स्तिाननु जीवानामनन्तत्वातनवाद्योगस्थानान्यनम्तानि क. सत्तारतम्मभेया, जेण बहुं हुंति प्रावरणजणिया। स्मान भवन्ति । नैतदेव, यत एकैकस्मिन् साशे योगस्था
तेणासंखगुणं तं, पयडीणं जोगो जाण ॥२॥" इति । मेऽनम्ताः स्थावर जीवा वर्तन्ते, सारस्वकैकस्मिन् सहशे । चनसृणामानुपूर्वीणां बन्धोदयवचियेणासंख्याता भेदास्ते योगस्थानेसंक्याता वर्तन्ते. तेषां च तदैकैकमेव विव च लोकस्यासंख्येयभागवर्तिप्रदेशराशितुल्या इति वृहच्छत. क्षितम. तो विसरशानि यथोक्लमानान्येव योगस्थानकानि कचूर्णिकारोक्को विशेषः । ननु जीवानामनम्तत्वासेषां बभवन्ति । तथाऽपर्याप्ताः सर्वेऽप्येकैकस्मिन् योगस्थानके ए. ग्धोदय वैचियेरणानन्ता अपि प्रकृतिभेदाः कम्मान भवन्ति,
समयमेवावतिष्ठन्ते , ततः परमसंख्येयगुणवृद्धषु प्रतिस. नैतदेवंसहशानां बन्धोदयानामेकत्वेन विवक्षितस्वाद्विसर. मयमन्योऽभ्ययोगस्थानकेषु संक्रामन्ति । पर्याप्तास्तु सर्वेऽ- शासवेतावन्त एव तद्भेदा भवन्ति । ते च भेदाः प्रकृतिपिस्वप्रायोग्ये सर्व जघन्ययोगस्थानके जघन्यतः समयमुत्कृ.
भदत्वात्प्रकृतय इत्युच्यन्ते । ततश्च योगस्थानेम्पोऽसंख्यात. टतश्चतुर: समयान् यावर्तन्ते । ततः परमभ्ययोगस्था
गुणाः प्रकृतयः यत पकैकस्मिन् योगस्थाने वर्तमानैनोनकमुपजायते । स्वप्रायोग्योस्कृष्टयोगस्थानकेषु तु जघन्यतः
नाजीवः कालभेदादेकजीवेन या सर्वा अप्येताः प्रकृतयो समयमुत्कृष्टतस्तु ही समयौ । मध्यमेषु जघन्यतः सम.
बध्यन्त इति । तथा तेभ्यः प्रकृति मेदेभ्यः स्थितिभेदा:
स्थितिविशेषा अन्तमहर्ससमयाधिकाम्तर्मुह द्विसमयायमुत्कृष्तस्तु कचिस्त्रीन् कचिच्चतुरः कचित्पश्च कचित्
धिकाम्तर्मुहर्सनिसमयाधिकान्तमुहर्ताऽदिलक्षणा असंषट्कचित्सप्तकचिवही समयान् यावर्तन्ते इति, भयं
ण्यातगुणा भवन्ति, एकैकस्याः प्रकृतेरसंख्यातः स्थितिबैतावानपि योगो मनःप्रभृतिसहकारिकारणवशात् संक्षि.
विशेषैर्यध्यमानस्वात् । एकमेव हि प्रकृतिमेवं कश्चिजीबोप्य सत्यमनोयोगासत्यमनोयोगसत्यमृषामनोयोगासत्यमृषा
ऽन्येन स्थितिविशेषण बध्नाति, स एव च तं कदाचिदमनोयोगसस्यवाग्योगासस्यवाग्योगसत्यमृषाचाग्योगासत्य
म्येन, कदाचिदन्यतरेण कदाचिदन्यतमेनेत्येवमेकं प्रकृतिभे. मृषावाग्योगौदारिकमिश्रकाययोगक्रियकाययोगक्रियमि.
दमेकं च जीवमाधिस्थासंख्याताः स्थितिभेदा भवन्ति, कि भकाययोगाऽहारकमिश्रकाययोगकामणकाययोगभेदतः प. पुनः सर्वप्रकृतीः सर्वजीवानाश्रित्य प्रकृतिभेदेभ्यः स्थितिशवशधा प्रोक्तः, इत्यलं प्रसङ्गेन । एतेभ्यश्च योगस्था- भेवानामसंख्थातगुणत्वमिति, अतः प्रकृतिभेदेभ्यः स्थिति नेभ्योऽसंख्येयगुणा-असंख्यातगुणिता: ( पयडि सि ) भेदा असंख्यातगुणा भवन्ति इति । तथा स्थितिभेदेभ्य: भेदशम्नस्य प्रत्येकं सम्बन्धात् प्रकृतिभेदा हानाsधर- सकाशात् स्थितिबन्धाध्यवसायाः पदैकदेशे पदसमुदायोखाऽऽदीनां भेदाः । (असंख गुण त्ति) पदमनुभागबन्धस्था. पचारात् स्थितिबन्धाध्यवसायस्थानान्यसंख्यातगुणानित नानि थावत्सर्वत्र योजनीयम् । इयमत्र भावना-इह ताब
स्थान-स्थितिः कर्मणोऽवस्थानं तस्या बन्धः स्थितिबन्धः । दावश्यकाऽऽदिष्ववधिज्ञानदर्शनयोः क्षयोपशमवैचित्र्यादसं. अध्यवसानानि-अध्यवसाया:,ते चेह कषायजनिता जीवपरिक्यातास्तापट्टेदा भवन्ति । भणिताः ) ततश्चैतदावरण
णामविशेषाः। तिष्ठन्ति जीवा एग्विति स्थानानि । मध्यव. बन्धस्थापि तावत्प्रमाणा भेदाः संगच्छन्ते, वैचित्र्येण ब. साया एवं स्थानान्यध्यवसायस्थानानि । स्थितिबन्धस्य अस्यैव विचित्रक्षयोपशमोपपत्तरिति । कथं पुनः क्षयोपश
कारणभूतान्यभ्यवसायस्थानानि स्थितिबन्धाभ्यवसायस्था. मवैविधेऽप्यसंख्येयभेदत्वं प्रतीयत इति चेदुच्यते-क्षेत्र
नानि । तानि स्थितिभेदेभ्योऽसंख्येयगुणानि, यतः सर्वजध. तारतम्येनेति । तथाहि-त्रिसमयाऽऽहारकसूचमपनकसावा.
म्योऽपि स्थितिविशेषोऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाऔर. वगाहनामानं जघन्यमवधिद्विकस्य क्षेत्र परिच्छेद्यतयोक्तम् ।
ध्यवसायस्थान म्पते, उत्तरेषु तु स्थितिविशेषास्तरेष यथो. यदाह सकलश्रुतपारश्वा विश्वानुग्रहकाम्यया विहिताने
त्तरं विशषवृद्धर्जन्यम्तेऽतः स्थितिभेदेभ्यः स्थितिवन्धाकशास्त्रसंदर्भो भगवान् श्रीभद्रबाहुस्वाभी-"जावयति
ध्यवसायस्थानान्यसंख्यातगुणानि सिद्धानि भवन्ति । तथा समयाऽहा-रगस्स सुहमस्स पणयजीवरस । श्रोगाहणा ज.
(अणुभागट्ठाण ति) पदेकदेशे पदसमुदायोपचारानुभा.
गस्थानाम्यनुभागबन्धाभ्यवसायस्थानानि तत्रानु-पश्चात. हमा, ओहिक्वत्तं जहनं तु ॥१॥" उत्कृष्टं तु सर्वबहुतैज.
ग्धोत्तरकालं भज्यते-सेव्यते-अनुभूयते इत्यनुभागो रसस्त. स्कायिकजन्तूनां शुचिः सर्वतो भ्रमिता यावन्मानं क्षेत्र
स्य बन्धोऽनुभागबन्धः। अध्यवसानाम्यध्यवसायास्ते चेहक स्पृशति तावन्मानं तस्य प्रमाणं भवति । यदाहुः श्रीम
पायजनिता जीवपरिणामविशेषाः तिष्ठन्ति जीवा येविति दाराध्यपादा:-" सब्यबहुअगणिजीया, निरंतरं जत्तियं भ.
स्थानानि । अध्यवलाया पब स्थानाम्यध्यवसायस्थानानि । रिजंसु । खेत्तं सम्बदिसागं, परमोहिक्खेत्तनिहिट्ठो॥१॥" इति।
अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थानान्यनुभागब. ततो जघन्यात्क्षेत्रादारभ्य प्रदेशवृद्ध्या प्रवृद्धोत्कृष्टक्षेत्रविषय.
ग्याश्यवसायस्थानानि । स्थितिबन्धाभ्यवसायस्थानेभ्यस्तास्वे सत्यसंक्षेपभेदत्वमवधिद्विकस्य क्षेत्रतारतम्येन भवति,
स्पसंख्येयगुणानि भवन्ति । स्थितिबन्धाभ्ययसायस्थानं वेकेअतस्तदावारकस्यावधिद्विकस्यापि नानाजीवानां क्षेत्रादि
कमन्तमहर्तप्रमाणमुक्तम् अनुभागबन्धाध्यवसायस्थानं वेके. भेदेन बन्धवैचिज्यादुदयवैचिच्याद्वाऽसंख्यगणभेदत्वम् ।
कंजघन्यतः सामयिकमुस्कृष्टतस्वष्ठसामयिकान्तमेवोक्लम् , एवं नानाजीवानाश्रित्य मतिज्ञानाधरणादीनां शेषाणा
अत एकै कस्मिन्नपि नगरकल्पे स्थितिबन्धाध्यवसायमप्यावरणाना तथाऽन्यासामपि सर्वासांमूलप्रकृतीनामुत्तर:
स्थाने तदन्तर्गतानि-नगरान्तर्गतोचैन हकल्पानि प्रकृतीनां च क्षेत्रादिभेदेन बन्धचिश्यादुदयचिपाद्वाऽ.
नानाजीवान् कालभेदेनैकं जीवं वा समाश्रित्याऽसंख्येसंख्याता भेदाः संपद्यन्ते इति । उक्तं च
यलोका33काशप्रदेशप्रमाणाभ्यनुभागबन्धाभ्यवसायस्थाना"जम्हा उ मोहिबिसनो, उकोसो सम्वबहुयलिहिसूई। नि भवन्ति । तथाहि-जघम्यस्थितिजनकानामपि स्थि. अत्तियमित्रं फुसई, तत्तियमित्तप्पएससमो॥१॥
तिबन्धाभ्यवसायस्थानानां मध्ये यदाचं सर्यलघुस्थिति२६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org