________________
बंध
बंध
अभिधानराजेन्ः। बन्धं कृत्वोपशान्तमोहावस्थांचाऽऽरुह्य पुनः प्रतिपस्य उत्कृ.
श्रेणरसंख्येयांशः । एतदुक्तं भवति-श्रेण दयमाणरूपाया प्रयोगाद्वाऽत्रैव प्रतिपत्त्य यदा पुनरनुस्कृष्टप्रदेशबन्धं करोति
असंख्येयभागे यावन्त आकाशप्रदेशा भवन्ति तावन्ति योग. तदाऽस। सादिः, एतच्च स्थानमप्राप्तपूर्वाणामनादिः सदा
स्थानानि । एतानि चोत्तरपदापेक्षया सर्वस्तोकानीति शेषः । निरन्तरं वध्यमानत्वात् , ध्रुवोऽभव्यानाम्, अध्धो भव्या
तत्र यथैतानि योगस्थानानि भवन्ति तथोच्यते-ह किल नाम्, इत्युक्तः पयां मूलप्रकृतीनामनुत्कृष्टप्रदेशबन्धश्चतुर्विका
सूचमनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः के. पशेषबन्धषिके साद्याऽदिभड़कानाह-(दुहा सेसि सब्ध.
चिरल्पवीर्ययुक्ताः केचित्तु बहुबहुतरबहुतमबीयोंपिताः । तत्र स्थ त्ति ) शेष-भणितोद्धरिते जघन्याजघन्योत्कृष्टप्रदेशबन्ध
सर्थजघन्यवीर्ययुक्तस्यापि प्रदेशस्य संबन्धि चीये केबलिप्रक्षा. लक्षणे त्रिक द्विधा-साऽऽद्यधुवल ज्ञणो द्विप्रकारो बन्धो भव.
छदेन छिद्यमानमसंख्येयलोकाऽऽकाशप्रदेशप्रमाणान् भागान् ति । तत्रानुत्कृष्टभणनप्रसङ्गेनोत्कृष्टः सूचमसंपरायेऽनन्तरं द- प्रयच्छति, तम्यैवोत्कृष्टवीर्ययुक्त प्रवेश यद्वीर्य तदेतेभ्योऽसं. शिंतःस च तत्प्रथमतया बध्यमानस्वारसादिः, उपशान्ता55. ख्येयगुणान् भागान् प्रयच्छति । उक्तं चयवस्थायां पुनरनुत्कृष्टबन्धगमने चावश्यं न भवतीत्य भुवः, " पन्नाए छिज्जता, असंखलोगाण जलिय पपसा। जघन्यः पुनरमीषां परमां कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमा
तत्तिय पीरियभागा, जीव पएसम्मि इकिकं ॥१॥ दबीयत ब्धिकस्य सप्तविधयन्धस्थ सूधमनिगौदस्यभवाध.
सबजहनगचिरिए, जीवपपसम्मि तत्तिया संस्खा। समये लम्पते । जघन्यप्रदेशबन्धी हि जघन्ययोगेन भवतीत्यु तत्तो असंखगुणिया, बहुविरिए जियपएसम्मि ॥२॥" क्लम्स चास्यैव यथोक्नविशेषणविशिष्टस्य लभ्यते, द्वितीया.
भागा-अविभागपलिच्छा इति चानान्तरम । ततः सर्वऽऽदिसमयेषु वसावसंख्येयगुणवृद्धेन वीर्येण वर्द्धत इति भवा.
स्तोकाविभागपलिच्छेदकलितानां लोकाऽसंख्येयभागवर्यउद्यासमयग्रहणम्। द्वितीयाऽदिसमयेध्ययमप्यजघन्यं बना.
संख्येयप्रतरप्रदेशगशिसंख्यानां जीवप्रदेशानां समानवीर्यपति, पुनः संख्यातेनाऽसंख्यातेन वा कालेन पूर्वोक्तजघन्ययोग
लिच्छेदतया जघन्यैका वर्गणा, तत एकेन योगपलिच्छदेना. प्राप्य स एव जघन्यदेशबन्धं करोति, पुनरजघन्यमित्येवं
धिकानां तावतामेच जीवप्रदेशानां द्वितीया वर्गणा, एवमेकै. जघन्याजघन्ययोः प्रदेशबन्धयोः संसरतामसुमतां द्वावप्ये
कयोगपलिच्छदवृद्धया वर्धमानानां जीवप्रदेशानां समानजातो साधुवी भवत होते । भाविता मूलप्रकृतिषटुस्योत्कृ
तीयरूपा घनीकृतलोकाsकाशश्रेणरसंख्येयभागप्रदेशराऽऽदिवन्धविकल्पाः साद्याऽऽदिभङ्गकैः, अथावशिष्टयोर्मो
शिप्रमाणा वर्गणा चास्याः। एताश्चैतावत्योऽप्यसत्कल्पना हाऽयुषोत्कृष्टाऽऽदिप्रदेशबन्धान् साधाऽऽदिविकल्पतःप्र.
या षट् स्थाप्यन्ते । तत्र जघन्यवर्गणायां जीवप्रदेशा असंख्ये. रूपयनाह-(दुहा सेसि सम्बत्थ त्ति) शेषे भणितोद्धरिते मोद्दे |
यवीर्यभागान्विता अप्यसत्कल्पनया दश भागान्विताः स्था. आयुषि च सर्वत्रोत्कृष्टेऽनुत्कृष्ट जघन्येऽजघन्ये च प्रदेशब.
प्यन्ते । ते च जीवप्रदेशा पकैकस्यां वर्गणायामसंख्येयप्रतरधे द्विधा साद्यध्रुवलक्षणो द्विविकल्पो बन्धो भवति । त. प्रदेशमाना अप्यसत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते । एताश्चैप्रमिथ्यादृष्टिः सम्यग्दृष्टिोऽनिवृत्तिबादरान्तः सप्तविधब. तावत्यः समुदिता एकं वीर्यस्पर्धकमिन्युच्यते । अथ म्पर्धन्धकाले उत्कृष्टयोगे वर्तमानो भोहनीयस्थोत्कष्टप्रदेवबन्धं क इति कः शब्दार्थः । उच्यते-एकैकोत्तरवीयभागवृद्धया करोति , पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्ट प्रदेशबन्धं करोति, परस्परं स्पर्धन्ते वर्गणा यत्र तत्स्पर्धकम् । तत ऊचमेकेन पुनरुत्कृष्ट, पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशबन्ध- द्वधादिभिर्वा वीर्यपलिच्छेदैराधिका जीवप्रदेशा न प्राप्यन्ते योः संसरतां जन्तूनां मोहस्योत्कृष्टानुत्कृष्टप्रदशेबन्धौ द्वा. कि तर्हि प्रथमस्पर्द्धक चरमवर्गणायां जीवप्रदेशेषु यावन्तो बपि सावध्रुवी भवतः, जघन्याजघन्या स्वेतत्प्रदेशबन्धी वीर्यपलिच्छेदास्तेभ्योऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणैरेव यथा सूचममिगोदाऽदिषु संसरतामसुमतां कर्मषट्कस्थान. वीर्यपलिच्छेदैरधिका जीवप्रदेशा लभ्यन्ते ऽतस्तेषामपि समानरमेव भाषितौ तथाऽप्रापि निर्षिशेष भावनीयौ । आयु
नवीर्यभागानां समुदायो द्वितीयस्पर्धकस्याऽऽद्यवर्गणा। तत कस्य स्वध्रुवबन्धित्वादेव तत्प्रदेशबन्ध उत्कृष्टाऽऽदिचतुर्वि
एकेन वीर्यभागनाधिकानां समुदायो द्वितीया वर्गणा । एवकल्पोऽपि साद्यध्रुव एव भवतीति ॥ १४॥ निरूपितः प्रदेश
मेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसंख्येयभागवर्ति प्रदेशमा. बन्धः साधाऽऽदिप्ररूपणतः।
नावाच्याः। एतासामपि समुयायो द्वितीयं स्पर्धकम्। इत
ऊचे पुनरप्येकोत्तरवृदिर्न लभ्यते, किं तह्यसंख्येयलोका55संप्रति प्रागुक्तचतुर्विधबन्धे योगस्थानानि कारणं प्रकृतयः
काशप्रदेशतुल्यैव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्तेऽत. प्रदेशाश्च तत्कार्य प्रवर्तन्ते, तथा स्थितिबन्धाभ्यवसाय- स्तेनैव क्रमेण तृतीयस्पर्धकमारभ्यते, पुनस्तेनैव कमेण च. स्थानानि कारणं स्थितिविशेषास्तु तत्कार्यम् , अनुभाग
तुर्थम्. पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्धकानि श्रेण्यसंङ बन्धाभ्यवसायस्थानानि कारणम् , अनुभागस्थानानि तु त. ख्येयभागवर्तिप्रदेशराशिप्रमाणानि वाच्यानि । एतेषां चैताव. स्कार्य वर्तन्ते इति कृत्वा सप्तानामप्येषां पदार्थानां परस्पर
तां स्पर्धकानां समुदाय एक योगस्थानकमुच्यते। इदं ताब. मल्पबहुत्वमभिषित्सुराह
देकस्य सूक्ष्मनिगोदस्य भवाऽऽद्यसमये सर्वजघन्यवीर्यस्य यो. सेढिअसंखिजसे, जोगहाणाणि पयडिठिइभेया ।
गस्थानकमभिहितम्,तदन्यस्य तु किश्चिदधिकवीर्यस्य जन्तो.
रनेनैव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठते.तदन्यस्य तु तेनैव ठिइबंधज्झवसाया-णुभागठाणा असंखगुणा ॥६५॥
क्रमेण तृतीयं,तदन्यस्य तु तेनैव क्रमेण चतुर्थमित्यमुना क्रमे योगो-धीर्य तस्य स्थानानि पीयांविभागांशसंघातरूपाणि । | तान्यपि योगस्थानि मानाजीवानां कालभेदेनकजीवस्य कियन्ति पुनस्तानि भवन्तीत्याह-(सेदिप्रसंखिजसे सि) वा घेणरसंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणानि भव
Jāin Education International
For Private & Personal Use Only
www.jainelibrary.org