________________
(१९९२) बंधण अभिधानराजेन्दः।
बंधगा साम्प्रतं यदुक्तं प्राक्-किं वा जानन् बन्धनं त्रोटयतीति परस्परं सम्बन्धविशेषभावात् । तथाहि-एकस्मिन् जीवप्रदे. अस्य निर्वचनमाह
श स्वक्षेत्राऽबगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाण स.
वेऽप्यात्मप्रदेशा अनन्तरपरम्परतया तद्रव्यग्रहणाय व्यावित्तं सोयरिया चेव, सबमेयं न ताणइ ।
प्रियन्ते । यथा हस्ताग्रेण कस्मिंश्चिद्वाह्ये घटाऽऽदिके गृह्यमाणे संखाए जीविअं चेवं, कम्मुणा उतिउट्टइ ॥ ५॥
मणिबन्धकृपेरांसाऽऽदयोऽपि तद्ग्रहणाय अनन्तरपरम्पर(वित्तमित्यादि) वित्तं-द्रव्य,तश्च सचित्तमचित्तं वा । तथा- तया व्याप्रियम्ते,तथा(सम्वत्थ वा वित्ति)सम्वत्रापि-सर्वेष्व. लोदर्या-भ्रातृभगिन्यादयः, सर्वमपि चैतद्वित्ताऽऽदिकं सं.
पि जीवप्रदेशेषु येऽबगाढा-ग्रहणप्रायोग्याः स्कन्धास्तानपि सारान्तर्गतस्या सुमतोऽतिकटुकाः शारीरमानसीर्वेदनास्सम.
ग्रहणप्रायोग्यान् स्कन्धान् सर्वान् गृह्णाति जीयः सर्वाऽऽत्म. नुभवतो न त्राणाय-रक्षणाय भवतीत्येतत्संख्याय-झात्या।
ना, सवरेवाऽऽरमप्रदेशैः एकैकस्कन्धग्रहणं प्रति सर्वजीवतथा जीवितं च प्राणिनां स्वल्पमपि तत्संख्याय सपरिश.
प्रदेशानामनन्तरपरम्परतया व्याप्रियमाणत्वादिति ॥२१॥ या। प्रत्याख्यानपरिक्षया तु सचित्ताऽचित्तपरिग्रहप्राण्युप.
इह पुद्गलद्रव्याणां परस्परं संबन्धः मेहतो भवति । ततो.
ऽवश्यं स्नेहप्ररूपणा कतेव्या। सा च त्रिधा । तद्यथाघात स्वजनस्नेहाऽऽदीनि बन्धनस्थानानि प्रत्याख्याय कर्मण: सकाशात्रुध्यति-अपगच्छत्यसौ, तुरवधारणे,त्रुट्येदेवेति ।
स्नेहप्रत्ययस्पर्धकप्ररूपणा, नामप्रत्ययस्पर्धकप्ररूणा, प्रयो. यदिवा-कर्मणा-क्रियया संयमानुष्ठानरूपया बन्धनात् त्रुट्य.
गप्रत्ययस्पर्धकप्ररूपणा च । तत्र स्नेहप्रत्ययस्य-स्नेहनिमिति, कर्मणः पृथग्भवतीत्यर्थः ॥ ५॥
तस्य स्पर्धकस्य प्ररूपणा स्नेहप्रत्ययस्पर्धकप्ररूपणा । त.
था शरीरबन्धन नामकर्मोदयतः परस्परं बद्धानां शरीरपु. अध्ययनार्थाधिकाराभिहितत्वात् स्वसमयप्रतिपादना.
द्रलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणा नामप्रत्ययस्पर्धकनन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह
प्ररूपणा । शब्दार्थश्चायम्-नामप्रत्ययस्य बन्धननामनिमित्त. एए गंथे विउक्कम्म , एगे समणमाहणा।
स्य शरीरप्रदेशस्पर्धकस्य प्ररूपणा नामप्रत्ययस्पर्धकप्ररू. अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ॥६॥ पणा । तथा प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययभूतेन-का.
रणभूतेन ये गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्ध. (एप गंथे विउक्कम्मेत्यादि) एतान्-अन्तरोक्लान् ग्रन्थान्
कप्ररूपणा प्रयोगप्रत्ययस्पर्धकप्ररूपणा । तत्र प्रथमतः स्ने. व्युत्क्रम्य-परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः सि.
हप्रत्ययस्पर्धकप्ररूपणार्थमाहता:-बद्धाः, एकेन सर्व इति सम्बन्धः । प्रन्यातिकमश्चैतेषां तदुक्कार्थानभ्युपगमात् , अनन्तरग्रन्थेषु चायमर्थोऽभिहि
नेहप्पच्चयफडग-मेगं अविभामवग्गणा णता । तस्तद्यथा-जीवास्तित्वे सति ज्ञानाऽवरणीयाऽदिकर्मबन्ध हस्सेण बहू बद्धा, असंस्खलोगे दुगुणहीणा ।। २२ ।। नं, तस्य हेतवो मिथ्यात्वाऽविरतिप्रमादाऽऽदयः परिग्रहाss.
(नेह त्ति) स्नेहप्रत्ययं-स्नेहनिमित्तम् एकैकस्नेहाऽविभागम्भाऽऽदयश्च तत्त्रोटनं च सम्यक्दर्शनाऽऽधुपायेन,मोक्षस.
वृद्धानां पुद्गलवर्गणानां समुदाय रूपं स्पर्धक स्नेहप्रत्ययदावश्वत्येवमादिकः, तदेवमेके श्रमणा:-शाक्याऽऽदयो बाई.
स्पर्धकम् , तच्चैकमेव भवति । तस्मैिश्व स्पर्धकेऽविभागवस्पत्यमतानुसारिणश्च माहणा(नाः)एतानह दुकान् ग्रन्थानति.
र्गणा एकैकस्नेहाविभागाऽधिकपरमाणुसमुदायरूपा वर्गणा क्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारमुत्प्राबल्येन अनन्ता द्रष्टव्याः । तत्र इस्खेन-अल्पेन स्नेहेन ये बद्धा-युक्ताः सिता-बद्धाः स्वसमयेष्वभिनिविष्टाः। तथा च शाक्या एवं |
पुद्गलास्ते बहवः, अर्थाच्च प्रभूतेन स्ने हेन बद्धाः स्तोकाः। प्रतिपादयन्ति तथा-'सुखदुःखच्छाद्वेषज्ञानाऽऽधारभूतो
तथा 'असंखलोगे दुगुणहीण त्ति' आदिवर्गणायाः परनास्त्यारमा कश्चित् , किंतु विज्ञानमेवैकं विवर्तत' इति ।
तोऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या. 'क्षणिकाः सर्वसंस्कारा' इत्यादि । सूत्र०११० १०१
उनम्तरा वर्गणा तस्यां पुलाः प्रथमवर्गणागतपुरलाऽपेक्ष. उ०। करण्डकाऽऽदिबन्धन रूपे कौतुककर्मणि वृ०१3०२
या द्विगुणहीना भवन्ति । पुनरपि ततोऽसंख्येयलोकाऽऽका. प्रक०।
शप्रदेशप्रमाणा वर्गणा अतिक्रम्याऽनन्तरायां वर्गणायां पुद्र. र योगैस्तदनुरूपपुद्गलस्कन्धान गृहीत्वा शरीराऽऽदि. ला द्विगुणहीना भवन्ति । एवं तावद्वाच्यं यावद्वक्ष्यमाणा रूपतया परिणमयतीत्युक्तं, तत्र तान् पुगलान् किं
संख्येयभागहानिगता चरमा वर्गणा। इयमत्र भावना-दह जीवो देशेन गृह्णाति, उत सर्वात्मनेत्येव प्रश्ना.
यः सर्वोत्कृष्टः स्नेहः स केवलिपक्षाच्छेदन केन विद्यते, वकाशमाशङ्कयोत्तरं वितितीराह
छिया छित्त्वा च निर्षिभागा भागाः पृथक् पृथक् व्यवस्थाप्यएगमवि गहणदव्वं, सव्वप्पणयाएँ जीवदेसम्मि।
न्ते । तत्र जगति ये केचित् परमाणव एकेन स्नेहस्य निर्वि
भागेन भागेन युक्ताः सन्ति, तेषां समुदायः प्रथमा वर्गसबप्पणया सव्व-स्थ वाऽवि सब्वे गहणखंधे ॥२१॥
णा। ये पुनर्वाभ्यां स्नेहाऽविभागाभ्यां युक्ताः परमाणवः स. इह जीवः स्वप्रदेशावगाढमेव दलिकं गृह्णाति, न त्वनन्तर- न्ति, तेषां समुदायो द्वितीया वर्गणा । एवं त्रिभिः स्नेहा. परम्परप्रदेशाऽवगाद, तत्रैकस्मिन् जीवप्रदेश यदवगाढंग्रह- विभागैर्युक्तानां समुदायस्तृतीया वर्गणा । एवं संख्ये यैः स्नेपद्रव्यं-ग्रहणप्रायोम्यं दलिकं तदेकमपि गृह्णाति (सम्बप्प. हाऽविभागैर्युक्तानां संख्येया वर्गणा वाच्याः। असंख्पेयैः स्ने. रणयाए ति ) सर्वाऽऽत्मना गृह्णाति सर्वैरेवाऽऽरमप्रदेशैगुला- हाऽविभागैर्युकानां पुनरसंख्येया वर्गणाः । अनन्तः स्नेहाऽ. तीत्यर्थः । जीवप्रदेशानां सर्वेषामपि शृखलाऽवयवानामिव विभागैर्युतानां त्वनन्ता वर्गणाः । द्विधा चात्र प्ररूपणा, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org