________________
अभिधानराजेन्द्रः।
बंध म्पपदे प्रवेशाप्रमौदारिकाङ्गोपाङ्गनाम्नः, ततो वैक्रियानोपा- तमुधेिद्यामसंख्येनगुणप्रदेशानां च नां विधत्ते । ततोs अनामोऽसंक्पेयगुणं, ततोऽप्याहारकाङ्गोपालमानोऽसंक्थे | प्ययोगिकेपली वरमविशुद्धिपरिकरिषतः संख्येयगुणहीनापगुणम् । तथा सस्तोकं जघन्मपदे प्रदेशानं नरकगति- म्तर्मुहर्तवेद्यामसंख्येयगुणप्रदेशानां च तां परिकरूपयति । देवगत्यानुष्योः . स्वस्थाने तु योरपि परस्परं तुल्पं. ततो तदेवं यथा यथाऽतिविशुद्धिस्तथा तथा इस्वकालबहुपदेमनुजानुपूर्या विशेषाधिक, ततस्तिर्यग्गत्थानुपा विशे- शाग्रत्वं च गुणश्रेणर्भवतीति ॥२॥ निरूपिता गुणणिरेकादपाधिकम् । तथा सर्वस्तो असनाम्ना, ततः स्थावरना- शधा । कर्म०५ कर्म० । ( गुणस्थानम् ' गुणट्ठाण ' रामे मो विशेषाऽधिकम् । एवं बादरसूचभयोः पर्याप्तापर्याप्तयोः
तृतीयभागे ११४ पृष्ठे गतम्) प्रत्येकसाधारणयोधशेषाणां तु नामप्रकृतीनामल्पबहरवं न
सम्प्रति यो जन्तुर्यथाविधः सन्नुत्कृष्ट यथाविधश्च जघन्य वियते। तथा सातासातवेदनीययोरुबैर्गोत्रनीचर्नोत्रयोरपि।। अन्तराये पुनर्यधोत्कृष्टपये तथैवावगम्तव्यमिति ॥ १ ॥
प्रदेशबन्धं विधसे इत्येतत् स्वामित्वद्वारेण निरूपयवाहप्रतिपादितं मूलोत्तरप्रकृतीनां भागस्वरूपम् ।
अप्पयरपयडिबंधी, उक्कडजोगी य सत्रिपअत्तो। संप्रति भागलपलिकं प्रभूततरं गुणश्रेणिरचनयैव
कुणइ पपसुक्कोसं, जहन्नयं तस्स बच्चासे || ८६ ॥ जन्तुः पयत्यतो गुणधेणिस्वरूपप्रतिपादनार्थमाह
मल्पतराव ताः प्रशतयश्चास्पतरप्रकृतबस्तासां बम्धः सम्मदरसम्वविरई, भणविसंजोयदंसखवगे य ।
स विद्यते यस्यासावल्पतरप्रकृतिबन्धी । यो यो मौलानां
मौलतराणां चाल्पप्रकृतिभेदानां बन्धका स स उत्कष्टप्रदेशमोहसमसंतखबगे, खीणस जोगियर गुण सदी ॥२॥ बन्धं करोति, भागानामल्पत्वसद्भावात। उस्कटयोगी-3. गुणभेणय एकादश भवन्तीति संबन्धः । कुत्र कुत्रेत्याह- स्कटवीर्यवान् सर्वोत्कृष्टयोगव्यापारे वर्तमान इत्यर्थः । 'चा' 'सम्मदरसम्बधिरह'इत्यादि.तत्र (सम्मं ति) सम्यक्त्वं समुच्चये, स च भिन्नक्रमे पर्याप्तधेनि योषयने । संवा मनो. सम्यग्दर्शनं तमामे एका गुणश्रेणिः। तथा विरतिशम्दस्य विकल्पनलाब्धा सा विद्यते यस्यासौ संही. पर्याप्त समाप्तप. मेत्य सम्बन्धादरविरतिस्तल्लाभे द्वितीया गुणधेणिः । स- याप्तिकः, करोति-विदधाति प्रदेशानामुत्कर्ष उत्कृष्टत्वं प्रदेपिरतिः संपूर्णविरतिस्तल्लाभे तृतीया गुणश्रेणिः ।। शोत्कर्षस्तमुत्कृष्टप्रदेशमिति यावत् । हसंबीति विशेष्यं, (अणविसंजोय त्ति ) अनन्तानुबन्धिविसंयोजनायां च- शेषाणि तु विशेषणानि । अत्र व यो मनःपूर्षिकां क्रियां दुधी गुणमेणिः 1 (सखबगे ति) पदैकदेशे पक्षप्रयो- विदधाति तस्य सर्वजीधेभ्य उत्कृष्टा चेष्टा भवति, तयव गदर्शनादर्शनस्य-दर्शनमोहनीयस्य क्षपको-दर्शनक्षपक- चोत्कृष्टप्रदेशबन्धो भवतीति सनिग्रहणम्। संश्यपि जघन्य. सत्र तषिया पञ्चमी गुणश्रेणिः । चशब्दः समुच्चये। योग्युत्कृपयोगी च भवत्यतो जघन्ययोगिम्युदासार्थमुस्क(मोहसम सि) मोहस्य-मोहनीयम्य शमः शमक उपश
योगिग्रहणं तस्यैवोत्कृष्टप्रदेशबन्धात् । संपप्यपर्याप्तको मका, सोपशमण्यारुढोऽनितिबादरः सचमसंपराय
नोकृष्टमदेशबन्धं विदधातुमल्पवीर्यस्वात् तस्येति पर्याप्तभाभिधीयते, तत्र मोहशमे षही गुणश्रेणिः ।। संत त्ति)
प्रहणम् । एवंविधस्यापि बहुतरप्रकृतियन्धकस्य भाग. बात उपशाम्तमोगुणस्थानकवी तत्र सप्तभी गुणधे- बाहुल्यात् स्तोकप्रदेशबन्धो लभ्यते इत्यानरप्रकृतिबा णिः(साबगि सि) क्षपका क्षपक श्रेण्या रूढोऽनिवृत्ति- न्धीत्युक्तम् । तस्मादेवंविधविशेषणविशिश जन्तुरुत्कृष्ट प्रदेश बाबरः सूचनसंपरायश्च निगयते , तत्रपकेऽष्टमी गुणश्रे- बन्धं विधत्ते इति। तर्हि जघन्यं प्रदेशबन्धं कथं करोतीत्या. णिः। (वीण सि) क्षीणस्य-क्षीणमोहस्य नवमी गुणश्रेणिः। -(जहन्नयं तस्स बच्चासे ति ) जघन्य एव जघन्यक: (लागि सि) सयोगिकेवलिनो दशमी गुणधेणिः (इतर
"यावाऽदिभ्यः" ॥ ७।३।१५॥ आकृतिगणोऽयम् । इति सि) अयोगिकेवलिन एकादशी गणश्रेणिरिति गाथाऽक्षरा
स्थायें कः प्रत्ययः । तं जघन्यकं प्रदेशबन्धम् इति प्रक्रमः । ।। भावार्थः पुनरयम्-सम्यक्त्वलाभकाले मन्दविशुद्धिका तस्य पूर्वप्रदर्शितस्य विशेषस्य विशेषणकलापकस्य च त्पाजीबो दीर्घान्तर्मुहुर्तवेद्यामल्पतरप्रदेशाग्रं च गुणश्रेणि- व्यत्यासे विपर्यये सति जन्तुः करोतीति योगः। अयमर्थःमारवयनि तितो देशविरतिलाभे संख्येयगुणहीनाम्तमुहर्सवे. बहुतरप्रकृतिबन्धको मन्द योगोऽपर्याप्तकोऽसंझी जीवो जघपामसंक्वेयगुणप्रदेशानां च तां करोति । ततोऽप्यनम्नानुष. म्यप्रदेशबन्धं विदधातीति ॥अभिहितः सामान्योस्कधिषिसंयोजतायां साधेयगुणाहीलाकात द्यामसड्खये एजघन्यप्रदेशबन्धस्वामी । यगुणप्रदेशानां च तां विदधाति । ततो दर्शनमोहनीयक्षपका
सम्प्रति मूलप्रकृतीरुत्तरप्रकृतीन प्रतीत्योत्कृष्टसस्नपेयगुणहीनान्तर्मुहुर्तवेद्यामसखधेयगुणप्रदेशाप्रां च
प्रदेश बन्धस्वामिनं निरूपयमाहतां निर्मापयति। ततोऽपि मोहशमकः सङ्खपेयगुणहीना
मिच्छ अजयचउ भाऊ,वितिगुणविणु मोहि सत्त मिच्छाइ। समारपेचाममखयेयगुणप्रदेशानां च तां विरचयति ।
छएवं सतरस सुहमो, अजया देसा वितिकसाए ॥६॥ ततोऽप्युपशाम्नमंहगुणस्थानकवी सवयेयगुणहीना--
(आउ ति ) आयुष उत्कृष्टप्रदेशबन्धस्वामिनः पक्ष। तमुहर्सचामक्येयगुणप्रदेशाप्रां च तां बिरचपति । ततोऽपि पकः सङ्क्येयगुणहीनाम्तमहर्नयद्यामसहयये- तद्यथा-(मिच्छ त्ति ) मिथ्यारष्टिः, (अजयचउत्ति ) भयपगुणप्रदेशाप्रां च तां विरचयति । ततोऽपि क्षीण मोहः तेनाविरतसम्यग्दृष्टिनोपलक्षिताश्चत्वारोऽविरतसम्यग्राष्टिदे. संख्येयगुणहीनाम्सासेवेद्यामसंख्येपगृणप्रदेशानां च तां शबिरतप्रमत्ताप्रमत्तलक्षणापौष जनाः" अप्पसरपयडि
तितोsपि सयोगिकवली भगवान् संख्येयगुणहीना- धी" इत्यादिभणितगाथासंभवद्विशेषणविशिरा मायुष ड.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org