________________
(१९६६) अभिथानराजेन्डः।
बंध कगत्योः सर्वस्तोक, स्वस्थाने तु द्वयोरपि तुल्यम् , ततो ततो विशेषाधिक स्थावरनाम्नः। एवं बादरसूक्ष्मयोः पर्यामनुजगती विशेषाधिकं, ततस्तिर्यग्मती विशेषाधिकम् ।। तापर्याप्तयोः प्रत्येकसाधारणयोः स्थिरास्थिरयोः शुभाशु. तथा जातो चतुर्णा द्वीन्द्रियाऽऽदिजातिनानामुत्कृष्टपद प्रदे भयोः सुभगदुर्भगयोः सुस्वरदुःस्वरयोरादेयानादेययोर्यशः. शाऽयं सर्वस्तीक, स्वस्थाने तु तेषां परस्परं तुल्यं , तत कीर्त्ययशाकीयोर्वाच्यम् । प्रातगोड्योतयोरुत्कृष्टपदे प्रदेशापकेन्द्रियजातेर्विशेषाधिकम् । तथा शरीरनानि सर्वस्तो- प्रं सर्वस्तो, स्वस्थाने तु द्वयोरपि तुल्यम् । निर्माणोछा. कमुत्कृष्ठपने प्रदेशाप्रमाहारकशरीरस्य, ततो वैक्रियशरी- सपराघातोपघातागुरुलघुतीर्थकराणां स्वलाबहुस्वं नास्ति , रस्य विशषाधिकं, तत औदारिकशरीरस्य विशेषाधिकं, यत इदमल्पवहुत्वं सजातीय प्रकृत्यपेक्षया प्रतिपक्षप्रकृत्यपेसतस्तैजसशरीरस्य विशेषाधिकं ततः कार्मणशरीरस्य क्षया वा चिन्त्यते, यथा कृष्णाऽदिवर्णनाम्नः शेषवर्गापेक्ष. विशेषाधिकम् । एवं संघातनानोऽपि द्रष्टव्यम् । तथा | या प्रतिपकप्रकृत्यपेकया वा यथा सुभगदुर्भगयाः, न चै. सम्धननानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाप्रमाहारकाऽऽहार- ताः परस्परं सजातीया अभिन्नैकमूलपिण्डप्रकृत्यभावात् , कबम्धननामा, सत बाहारकतैजसबन्धननाम्रो विशेषा- नापि विरुद्धा युगपदपि बन्धसंभवात् । तथा गोत्रे मर्यधिकम् । नत माहारककार्मणबन्धननाम्नो विशेषाधिक, तत स्तोकमुत्कृष्टपदे प्रदेशाधे नीचैर्गोत्रस्य , तन उर्गोत्रस्य माहारकलैजसकार्मणवन्धननाम्नो विशेषाधिक, ततो वै. विशेषाधिकम् । तथाऽन्तरायकर्मणि सर्वस्तोकमुस्कृष्टपदे क्रियक्रियबन्धननाम्नो विशेषाधिक, ततो वैक्रियतैजसब- प्रदेशाग्रं दानान्तरायस्य , ततो लाभान्तरानस्य विशेषा. म्धननामो विशेषाधिकं ततो वैक्रियकार्मणबन्धननाम्नो धिकं, ततो भोगान्तरायस्य विशेषाधिकं, तत उपभोगाविशेषाधिकं. ततो वैफियतैजसकार्मणबन्धननाम्नो विशे. तरायस्य विशेषाधिकं , ततो वीर्यान्तरायस्य विशेषाधि. पाधिकं तत औदारिकौदारिकबन्धननाम्नो विशेषाधिकं कम् । तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशापाल्पबहुस्वं, तत औदारिकतैजसबन्धननाम्नो विशेषाधिक, तत औदारि- संप्रति जघन्यपदे तदभिधीयते-तत्र सर्वतोक जघन्यपदे
कार्मणबन्धननानो विशेषाधिकं,तत औदारिकतैजसकाम. प्रदेशानं केवलज्ञानाऽऽवरणस्य,सतो मनापर्यवज्ञानाऽऽवरणगबन्धननानो विशेषाधिक ततस्तैजसतै जसबन्धननाम्रो.
स्यानन्तगुणं,ततोऽवधिशानाऽऽवरणस्य विशेषाधिकं, ततः विशेषाधिकं, ततस्तैजसकामणबन्धननानो विशेषाधिकं, श्रुतक्षानाऽऽवरणस्य विशेषाधिकं, ततो मतिज्ञानाऽऽधरणस्य ततःकार्मणकामणबन्धननानी विशेषाधिकम् । तथा संस्था. विशेषाधिकम् । तथा दर्शनावरणस्य सर्वस्तोकं जघन्यपदे जनानि संस्थानानामाचन्तवर्जानां चतुर्णामुन्कृष्टपदे प्रदेशाग्रं प्रदेशाग्रं निद्रायाः, ततःप्रचलाया विशेषाधिक, ततो निद्रा. सर्वस्तोकं, स्वस्थाने तु तेषां परस्परं तुल्यं, ततः समचतु
निद्राया विशेषाधिकं,ततःप्रचलाप्रचलाया विशेषाधिकं. ततः रसंस्थानस्य विशेषाधिकं ततो हुण्डसंस्थानस्य वि.
स्त्यानर्देर्विशेषाधिक, ततः केवलदर्शनावरणस्य विशेषा शेषाधिकं, तथाउलोपानानि सर्वस्तोकमुत्कृष्टपदे प्रदेशान धिकं ततोऽवधिदर्शनाऽऽवरणस्यानन्तगुणं ततोऽच खुर्दर्शना माहारकालोपालनानः, ततो वैक्रियाओपाङ्गनाम्रो विशे ऽऽयरणस्य विशेषाधिकं, ततश्चक्षुर्दर्शनावरणस्य विशेषाचाधिकं, ततोऽप्यौदारिकाङ्गोपाङ्गनाम्रो विशेषाधिकम् । धिकम् । तथा मोहनीय सर्वस्तोकं जघन्यपदे प्रदेशाप्रमप्रत्या. तथा संहनननानि सर्वस्तोकमाद्यानां पञ्चानां संहननाना.
स्यानाचरणमानस्य,ततोऽप्रत्याख्याना धरणक्रोधस्य विशे.
षाधिक.नतोऽप्रत्याख्यानाऽऽवरणमायाया विशेषाधिकं, ततो. मुकष्टपदे प्रदेशाप्रं, स्वस्थाने तु तेषां परस्परं तुल्यं, ततः
ऽप्रत्याख्यानाऽवरणलोभस्य विशेषाधिकम् तिन पवमेव प्र. सेवार्तसंहननस्य विशेषाधिकम् । तथा वर्णनाम्नि सस्तो
त्याख्यानाडावरणमानक्रीधमायालोभानन्तानुबन्धिमानीकमुन्कृष्टपदे प्रदेशानं कृष्णवर्णनाम्नः , ततो नीलवर्णना.
धमायालोभानां यथोत्तरं विशेषाधिकं वक्तव्यम् । ततो मिथ्या. स्नो विशेषाधिकं ततो लोहितवर्णनाम्नो विशेषाधिकं, न.
त्वस्य विशेषाधिकम्। ततो जुगुप्लाया अनन्तगुणम् । ततो भ. ता हारिद्रवर्णनाम्नो विशेषाधिक, ततः शुक्लवर्णनाम्नो वि.
यस्य विशेषाधिकम्।ततो हास्यशेाकयाधिशेषााधकं,स्वस्थाने शेषाधिकम् । तथा गन्धनाम्नि सर्वस्तोकं सुरभिगन्धना
तुद्वयोरपि परस्पर तुल्यम्। ततो रत्यरत्योर्विशेषाधिकं, स्व. म्नः , तता दुरभिगम्धनाम्नो विशेषाधिकम् । तथा रसना.
स्थाने तु द्वयोरपि परस्परं तुल्यम् । ततोऽन्यतरवेदस्य विशमिन सस्तोकमुस्कृपदे प्रदेशाग्रं कटुरसनाम्नः, ततस्ति
पाधिकम् । ततः संज्वलनमानक्रोधमायालोभानां यथोत्तरं करसनाम्नो विशेषाधिकं. ततः काषायरसनाम्नो विशेषा
विशषाधिकम् । तथाऽऽयुपि सर्वस्तोक जघन्यपदे प्रदेशाग्रं धिकं ततोऽम्लरसनाम्नो विशेषाधिकं, ततो मधुरसना. म्नो विशेषाधिकम् । तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्ट
तिर्यङ्मनुष्याऽऽयुषोः स्वस्थाने तु परस्परं तुल्यं, ततो देव.
नारकाऽऽयुषोरसंग्येयगुणं स्वस्थाने तु परस्परं तुल्पम् । तथा पदे प्रदेशानं कर्कशगुरुस्पर्शनाम्नोः, स्वस्थान द्वयोरपि
नामकर्मणि गती (सर्वस्तोक) जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः परस्परं तुल्यं, ततः स्निग्धोष्णस्पर्शनाम्नार्विशेषाधिकं, स्व.
ततो मनुजगविशेषाधिक, ततो देवगतेरसंख्येयगुणं, ततो स्थाने तु योरपि परस्परं तुल्यम् । तथाऽऽनुपूनामिन सं.
मरकगतेरसंख्ययगुणम् । तथा जातौ सर्वस्तोकं जघन्यपदे प्र. वस्तोकमुत्कृष्टपदे प्रदेशानं देवगतिनरकगठ्यानुपूर्योः, स्व.
देशाग्रं चतुर्णा द्वीन्द्रियाऽऽदिजातिनाम्नां, तत एकेन्द्रियजा. स्थाने तु. योरपि परस्परं तु ततो मनुजगस्यानुपू
तेर्विशेषाधिकम्।तथा शरीरनानि सर्वस्तोकमौदारिकशरीा विशेषाधिकं ततस्तिर्यग्गत्यानुपूर्या विशेषाधिकम् ।
रनाम्नततस्तैजसशरीरनाम्नो विशेषाधिकं. ततः कार्मणश, तथा बिहायोगतिनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं प्रश रीरनाम्नो विशेषाधिकम्, ततो वैक्रियशरीरनाम्नोऽसहायेस्तविडायोगतिनाम्नः, ततोऽप्रशस्तविहायोगतिनाम्नो वि. यगुणम् । ततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणमा एवं स. शेषाधिकम् । तथा सर्वस्तोकमुक्तपदे प्रदेशाग्रं त्रसनाम्ना, घातनाम्नोऽपि वाच्यम्। अशोपासनामिन सर्वस्तोकं जघ.
२९६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org