________________
बंध
बंध
अन्निधानराजेन्डः। कप्रदेशबन्धमुपकरूपयन्ति । सम्यग्मिध्यारहिरपूर्वकरणा | तुष्यसातवेदनीययश-कीर्षुबैर्गोत्रान्तरायपञ्चलक्षणानामुअवयवाऽऽयुनेपनम्तीसिह गृहीतासास्वादनस्ताय । सरप्रकवीनां सरमसंपराय उत्कश्योगे वर्तमान उत्करप्र. नास्येव स फिमिति न गृहीतः१,रति दुख्यत-तमीस्कृ.
देशबम्धं विदधाति.मोहाऽयुषी असान बनातीस्या तडा. प्रदेशभिवन्धोकप्रयोगाभावात् । तथाहि-मनम्नानुब
गोऽधिको लभ्यते ।। अपरं च-दर्शनावरणभागो मामनिधनामुत्कर्षाऽनुकरच प्रदेशबन्धी मिथ्यारष्टौ सायभुव ए
भागध सर्वोऽपीर यथासक्यं दशर्नाऽऽवरणचतुकस्व च भणियते , यदि तु सास्वादने ऽप्युकटयोमो सभ्यते यशाकीर्तकस्था भवतीति समसंपरायस्पैव प्राणम् । सदाऽसावप्यनम्तानुबन्धिनो बनास्येव, अतो यथाs.
(अजया देसा बितिकसाए ति)प्रयता अविरतसम्यग्रह विरतादिष्वप्रल्पापानावरणाऽदिप्रकृतीनामुकृपा
यः सप्तविधबन्धका उत्कएयोग वर्तमामा द्वितीयकषायान देशबन्धसदावतोऽनुस्कृष्टः । प्रदेशबन्धः साचाऽऽदि प्रत्याख्यानावरणानुत्कृष्टप्रदेशबन्धान् विदधति, मिथ्या. चतुर्विकल्पोऽप्यभिधास्यते तथैवानन्नानुबन्धिना मि- स्वमनन्तानुबधिनते न बचन्त्यतस्तद्भागद्रव्यमधिकं. ध्यास्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसङ्का- भ्यत इत्यमीषामेव प्रहणम् । तथा देशा-देशविरताः सप्त. |वतोऽनुस्कृष्टः प्रदेशबम्धः साचाऽविचतुर्विकल्पोऽपि विधवम्वका उत्कृष्टयोगे वर्तमानास्तृतीय कपाया प्रत्या. स्यात् , न चैवं निर्दिश्यते, तस्माजकायतेऽस्पकालभा. क्यानाऽऽवरणाऽऽक्यानुस्कृष्टप्रदेशवधान् कुर्वते, प्रत्याक्यावित्वेन तथाविधप्रयत्नाभावादन्यतो बा कुतश्चित्कार- नाऽऽबरणानामप्यमी प्रवन्धका अतस्तद्भागोऽधिको सभ्यशात्सास्वादनस्योत्कृष्टयोगो नास्ति । किच-अनन्तरमेवोत्तर त इति कस्वा ॥१०॥ प्रकृतिस्वामित्वे मतिज्ञानाबरणाऽऽदिप्रकृतीनां प्रत्येकं सू.
पण अनियही सुखगह, नराउसुरसुभगतिग विउविदुगं । बमसंपरायाऽदिषत्कृएं प्रदेशबन्धमभिधाय भाणितशेषप्रकतीनां मिथ्यारष्टिमेवोत्कृष्टप्रदेशबन्धस्वामिनं निर्देष्यति न
समचउरंसमसायं, वरं मिच्छो व सम्मो वा ।। ६१ ॥ सास्वादन, यदयति-"सेसा उक्कोसपएसगा मिच्छो ।"
(पण त्ति) पञ्च प्रकृतीः पुरुषवेदसंज्वलनचतुष्टयलक्षणा, बृहच्छत के ऽप्युक्तम्-“सेसपपसुक्कडं (कोसं ) मिच्छो त्ति।"
अनिवृन्तिबादरः सर्वोत्कृष्योगे वर्तमान उत्कृष्टप्रदेशबन्धः भतोऽपि ज्ञायते 'नास्ति सास्वादनस्थोत्कृष्टयोगसंभवः।'
करोति । तत्र पुरुषवेदस्य पुंवेदसंज्वलनचतुष्टयामकं पञ्च भतो ये साम्वादनमप्यायुष उत्कृष्टप्रदेशस्वामिनमिच्छन्ति
विधं बननसावुत्कृष्ट प्रदेशबन्धं करोति, हास्यरतिभयसम्मानमुपेक्षणीयमिति स्थितम्। ( वितिगुणधिणु मोहि स
जुगुप्साभागो लभ्यत इत्यस्यैव प्रहणम् । मज्वलनकोधस्य तमिच्छा इति) मोहनीयस्थोत्रप्रदेशबन्धस्वामित्वे द्विती
निवृत्नियादरः पुंवेदबाधे व्यवच्छिने संज्वलक्रोधादिच. यतृतीयगुणी बिना सास्वादनसम्यग्दृष्टिसम्यग्मिध्यारष्टि
तुण्यं बन्धन कश्योगे वर्तमान उस्कएं प्रदेशवन्धं विदधागुणस्थानके च बर्जयित्वा शेषाणि मिथ्यारयादीनि अ- |
ति, मिथ्यात्वाऽऽद्यकवायद्वादशकभागः सर्वनोपायभागनिवृत्तिबादरान्तानि सप्त गुणस्थानकान्यधिक्रियन्ते । इदमत्र
स्व लभ्यत इति कृत्वा । संज्वलनमानस्य स एव क्रोधवन्धे खयम्-भिध्यादृष्ट्यविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणा
व्यवच्छिन संज्वलनमानाऽदित्रयं बनम्नुस्कृष्टप्रदेशबन्ध निवृत्तिवादग्गुणस्थानकवर्तिनः सप्त जना उत्कृष्टयोगे ब
मानस्य करोति क्रोधमानो लभ्यत इति कृत्वा । स एव मा. मानाः समविधवन्धका मोहस्योत्कृएं प्रदेशबन्धं कुर्वन्ति।
नवन्धे व्यवस्छिने मायालोभी बघ्नन् मायाया उत्कर्ष प्र. अम्ये तु-सास्वादनमिश्रावपि संगृह्य" मोहस्स नब उठा
देशबन्धं करोति मानभागोऽपि लभ्यत इति कथा । स पाणि ति" पठन्ति, तशन युक्रियत, यतः सास्वादन
एवं मायावन्धे व्यवच्छिचे खोभमेकं बघ्नस्तस्यैवोत्कर्ष प्र. स्थोस्कृष्योगो न लभ्यते इत्युक्तमेष, मिधेऽप्यत्कृष्टयोगो
देशबन्धं करोति एक ही समयो, एतच विशेषणं प्रागपि न लभ्यते । तथाहि-द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धस्वा.
द्रष्टव्यं समस्तमोहनीयभागस्तत्र सभ्यत इति लोभवन्धक मिनमविरतमेव निर्देश्यति "मजया देसा वितिकसाए"
स्यैव प्रहणमिति। तथा मुखगतिःप्रशस्तविहयोगतिः,नरायुः, इति वचनात् । यदि तु मिश्रे अप्युत्कृष्टयोगो लभ्यते तदा
त्रिशब्दस्य प्रत्येक संबन्धात् सुरत्रिक सुरगतिपुरानुपूर्वीसु. सोऽपि तत्स्वामितया निर्दिश्पेत, न च बलध्य मिधावल्प
राऽऽयुर्लक्षणं.सुभगत्रिकं सुभगसुस्वराऽऽदेयस्वरूपम बैकितरप्रकृतिबन्धकोऽविरत इत्ययमेव गृहीतो , यतोऽबिरतो
यद्विकम्-वैक्रियशरीरक्रियाओपागलक्षणं, समचतुरस्रसं. ऽपि मूलप्रकृतीनां सप्तविधवन्धकस्तत्र गृहीष्यते , मि
स्थानम्, मसातवेदनीयम् (वारं ति) बजऋषभनाराबसंह भोऽपि सप्तविधबन्धक एव, उत्तरप्रकृतीरपि मोहनीयस्य |
ननम् इत्येतात्रयोदश प्रकृतीमिपारष्टिः सम्यम्हरियो उत्कसप्तदशाविरतो बध्नाति , मिश्रेऽप्येतावतीरेब, तस्मात्क.
प्रष्टदेशाः करोति । तथाहि-प्रसातं यथा मिथ्यारहिः सप्तप्रयोगभाव विहाय नापरं तत्परित्यागे कारणं सभीक्षामहे
विधबन्धको बनाति, तथा सम्पष्टिरपि सप्तविधवन्धक इति । मिधेऽप्युत्कृष्टयोगाभावात्सप्तैव मोहोत्कृष्टप्रदेशबन्ध
पवैतधनास्यतः प्रकृतिलाघवाऽऽदिविशेषाभावाइस्कृश्योगे का इति स्थितम्। 'छराई सत्तरस सुहुमुत्ति।' मूलप्रकृतीनां
वर्तमानौ द्वावण्यसातमुस्कृष्टपदेशबन्धं कुरुतः देवमनुष्याss पक्षां ज्ञानाबरणवर्शनाबरण वेदनीयनामगोत्रान्तराया।
युधोरप्यष्टावधबन्धकावुत्कृष्टयोगे वर्तमानी वावयविशेष. लक्षणानाम् । सूचकत्यात्सूत्रस्य सूचमसंपराय उत्कृष्टयोगे व णात्कष्टप्रदेशबन्धं कुरुतः । देवगतिदेवानुपूर्वी वैक्रियशरीर. समान उत्कृष्टप्रदेशबन्धं विदधाति, सूक्ष्म संपरायो हि मोहा. वैक्रियाजोपाङ्गसमचतुरनसंस्थानप्रशस्तविहायोगतिसुभगगुषी नवनात्यनस्तागोऽधिको लभ्यत इत्यस्यैव प्रहणमिः | सुस्वराऽऽदेयलक्षणा नव नामप्रकृतयो नाम्नोऽष्टाविंशतिबन्ध ति तथा सप्तस्थानांकनावरणपञ्चकदर्शनाऽऽवरणच. काले पव बन्धमागच्छन्ति, माधस्तनेषु पूर्वोक्तरूपेषु प्रयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org