________________
अभिधानराजेन्धः।
बंध प्रदेशाम्योम्याऽऽगमे, दशा०१०५.ज्ञानाऽऽधरणाऽऽदिपुद्रलयोगे, दश०४०। जीवकर्मयोगे, दश०४ मा पं०सू०।
बन्धसत्त्वम्। बकारः
तत्रच सर्वबन्धान(घ)वनिरोधा, अशेषकर्मपरिक्षयसामर्थ्यो। पपत्तेः.तदेव च निःशेषभवदुःखविटपिदावानलकल्पं साक्षामोक्षाकरणं, तद्ध्यानवांश्चायोगिकेवली निशेषितमलका
को वाप्तशुद्धनिजस्वभाव ऊर्द्धगतिपरिणामस्वाभाब्यात् निषाब-ब-पुंoापवर्गमध्यमोऽयं वर्ण औष्ठ्यःस्पिर्शसंशः। बल-डः। तप्रदेशप्रदीपशिखावगच्कृत्येकसमयेन पालोकान्तात् वि. सूचने, तन्तुसन्ताने , चयने , बहने , घटे , समुद्रे, यौनौ,।
निर्मकाऽशेषबन्धनस्थ प्राप्तनिजस्वरूपस्याऽऽत्मनो लोकान्ते. जने च । बाबा विकल्पे, गगने, गिरौ, कलमे, खगगर्भ, ऽक्षस्थानं मोक्षः। "बन्धवियोगो मोक्षः" इति वचनात् । अत्र पदे, अल्पे, कर्मणि , विभूतिकारे, विन्दी, बलाऽऽकृष्टे, च जीवाजीवयोरागमादिवाऽध्यतानुमानतोऽपि सिद्धिःप्र. विमोचने, नले.न०। अमले, त्रि०। बल्ल्याम, काह. दर्शिता,आश्रषस्याऽपि तथैव, कर्मयोग्यपुद्गलाऽऽत्मप्रदेशानां मनायां शृङ्खलायां च । स्त्री। एकाळं।
परस्पराऽनुप्रवेशस्वभाषस्य तु बन्धस्याऽनुपलब्धावप्यध्यक्ष. "बो दन्त्यष्टियस्तथोष्ठ-योऽपि, वक्षणे घारुणे बरे। शोषणे यवने गन्धे, वाले वृन्दे चवारिधी ॥७॥
तोऽनुमानात्प्रतिपत्तिः । तथा हि-अशेषशेयज्ञानस्वभाव. बन्दने बदने वादे, वेदनायां च वा स्त्रियाम् ।
स्याऽऽत्मनः स्वविषयेऽप्रवृत्तिर्षिशिष्टद्रव्यसम्बन्धनिमित्ता, झझावाते तथा मन्त्रे,सर्वमन्त्रे मृताऽऽत्मके ॥८॥"एका०।
पीतहरपूरपुरुषस्थविषयज्ञानाप्रवृत्तिवत्,यश ज्ञानस्य स्ववि. बइल-वलीवर्द-पुंग"गोणाऽऽदयः" ॥८।२।१७४ ॥ इति निपा
षयप्रतिबन्धकं द्रव्यं तज्ज्ञानाऽऽवरणाऽऽदि वस्तु सत्पुद्गलरूपं
कर्म, आत्मनश्व सकलशेयज्ञानस्वभावता स्वविषया प्रवृत्तिश्च तः। प्रा०२पाद । प्रा०म० | पुंगवे, तं०। बलीचर्दे, देना०६ वर्ग ६१ गाथा।
छमस्थाऽवस्थायां प्राक्प्रदर्शितैव । औदारिकाऽऽद्यशेषशरीरनि. बउल-बकुल-पुं० । बकुलनामके वृक्षे, "केसरो बउलो।" बन्धनस्याऽनेकावान्तरभेद भिन्नाऽष्टविधकर्माऽऽत्मकस्य कार्मपाइना० २५४ गाथा। "क-ग-." ॥८।१।१७७॥ इति कलुक।
णशरीरस्य सर्वशप्रणीताऽऽगमात् सिद्धः कथंन ततो बन्धसि.
द्विान -कार्मणशरीरस्य मूर्तिमत्त्वात् स उपलब्धिः बउहारी-देशी-संमार्जन्याम् , देखना० ६ वर्ग ६७ माथा।
स्यात् अनुपलम्भाश्च तदसदिति वाच्यम यतो न सर्व मूर्तिबंक-वक्र-त्रि० । कुटिले, स्था।
मदुपलभ्यते, सौक्षम्यात् । पिशाचाऽऽदिशरीरस्येव औदा. बंझ-बन्ध्य-त्रि० । अनियतकार्यकर्तरि, सूत्र०२ श्रु०१०। रिकाविशरीरनिमित्ततयोपकल्पितस्याऽनुपलम्भेऽप्यपहातुमविफले, पो० १५ विव० । स०। अपत्यफलापेक्षया निष्फ
शक्यत्वात् । कथमनुपलभ्यमानस्याऽस्तित्वं तस्येति चेत्, सायां स्त्रियाम् , नि. १ श्रु०३ वर्ग०३०।०। प्राम।
म प्राप्तवादात्तस्य सिद्धः।न च तदभाव औदारिकाद्यपूअर्थशून्ये, सूत्र० १० ११ अ० ।षत्रिंशत्तममहाग्रहे,
शरीरयोग आत्मनः स्यात् । न हि रउवाकाशयोरिव मूर्ताऽ. सू०प्र० २० पाहु० । कल्प० । पूर्व धीरयति, अपुनर्वन्धकानां
मूर्तयोर्बग्धविशषयोगः कार्मणशरीराविनाभूतश्वामुक्तः सदा. कर्मप्रकृतिबन्धश्च अस्मिन् बन्धशब्दे दृष्टव्यः । प्रशा।
स्मेति तस्य कथञ्चिन्मूर्तत्वम् । ततश्च-औदारिकाऽऽदिशरीरसं.
बन्धो रज्जु-घटयोरिवोपपत्तिमान् । अथ सूक्ष्मशरीरसिद्धाव. बंदि-बन्दिन-पुं० । चारणे, " मंगलपाढय-मागह-चारण वे.
प्याश्रवनिरपेक्षाः परमाणवो वाय्वादिसूक्ष्मद्रव्यनिमित्तपरमा. ग्रालिमा बंदी।" पाइना० ३२ गाथा ।
गुद्रव्यवद्भविष्यन्तीति नबन्धहेत्वाधवसिद्धिनेतत् कोडीक. बंध-बन्ध-पुं० । मनुष्यगवादीनां रज्जुदामनकाऽऽदिभिः सं. चैतन्यप्रयोजनम्याचेतनयाse यमने, घर । मावाचाo.1 भृत्ये, देखना०६पत्तेः। नाभ्यन्तरीकृतचैतन्य प्रयोजनस्य आकाशद्रव्याऽऽदे. वर्ग गाथा । निगडाऽदिभिः संयमने,व्य०६३० । श्रा61 वांग-बुद्धिःशरीराऽऽरम्भाऽऽदिनिरपेक्षपरमाणुजन्यता परस्याऽ. पञ्चा० । रज्ज्वाविबन्धने, प्रा०१६० ८० प्रश्न० ज०। पिसिद्धाअतः तृष्णानुबद्धस्य चैतन्यस्य मनोवाकायव्यापारव. जीवस्य कर्मपुतलसंश्लेषे, स०१ सम० । पाश्रवनिमित्ते | तःकम्भवर्गणापुद्गलसचिवस्य कार्मणशरीरानुविद्धस्य तथासकषायस्याऽऽस्मनः कर्मवर्गणापुद्गलैः संश्लेषविशेषे. विधतच्छरीरनिर्वर्तकत्वम, अन्यथा तथाविधकारणप्रभवतसम्म०३ काण्ड । अप्रकारकर्मपुद्गलैः प्रतिप्रदेशं जीवस्या- कछरीराभावे पात्मनो बन्धाऽभावतःसंसारिसत्वविकलं जग. घष्टम्भे, आचा०२७० ३चू.११० । (कर्मपुद्रलानाम् ) त् स्यादेषातीर्थान्तरीयरपि अातिवाहिकादिशन्नवाच्यतया. विशिष्टरचनयाऽऽत्मनि स्थापने, भाव० ३ अ.। जीवकर्म- उभ्युपगम्यमानं कार्मणशरीरं सकलहष्टपदार्थाविसंवाघई दु. संयोगे, प्रा०म० १ ० । आत्मकर्मणोरस्यन्तं संश्लेष, क्लाऽऽगमप्रतिपाद्यमवश्यमभ्युपगन्तव्यम् । अन्यथा-सकलर. उत्त० १ ० । प्रकृतिस्थित्यनुभागप्रदेशाऽऽत्मकतया टाउदष्टव्यवहारोच्छेदप्रसङ्गः,न च-अचेतनस्य तस्य कथं भवाकर्मपुतलानां जीवेन खव्यापारतः स्वीकरणे, सूत्र। तिरप्रापकत्वम् ? । चेतनाधिष्ठितस्याऽचेतनस्याऽपि देवदत्त. णस्थि बंधे व मोक्खे वाणेवं सनं निवेसए।
व्यापारप्रयुक्तदेशान्तरप्रापणशक्तिमन्नौद्रव्यवद् अचेतनस्या. अस्थि बंधे व मोक्खे वा एवं सम्बं निवेसए ।। १५ । ।
पि तत्प्रापकत्वाविरोधात् । न च सदा चैतन्याऽनुषक्तस्थ
तस्याऽचेतनव्यपदेशयोगितेति प्राक प्रतिपादितत्वात् । तदेसूत्र०२ शु०५०। ('अस्थिवाय' शब्दे प्रथमभागे २०५ /
यम्-अनुमानाऽऽगमास्यां बन्धस्य सिद्धिः। (६३/गाथा टी०१) पूछे ग्याक्यातम्) कर्मणामभिनवग्रहणे, पा० । कर्मपुदलजीव- सम्म०३ काण्ड ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org