________________
बंध
अभिवानराजेन्द्रः।
बंध
बन्धभेदा:
विहे पणते । तं जहा-मुलपगडिबंधे य, उत्तरपगडिबंधे य । एगे बंधे । स्थान व्याख्या-बन्धनं बन्धः, सकपायत्वात् जीवः कर्मसो|
णेरइयाणं भंते ! कविहे भावबंधे पामते ?। मागंदिययोग्यान पुनलानादत्ते यत् स बन्ध इति भावः । स त्ता ! दुविहे पप्मत्ते । तं जहा-मूलपगडिबंधे य, उत्तरपच प्रकृतिस्थितिप्रदेशानुभावभेदात् चतुर्विधोऽपि बम्धसामा. गडिबंधे य । एवं०जाव वेमाणियाणं । णाणावरणिन्यारेकर, मुक्तस्व सतः पुनधाभावाद्वष एको बन्धति ।।
अस्स णं भंते ! कम्मरस कइविहे भावबंधे पामते । माप्रथया-द्रव्यतो बन्यो निगडाऽऽदिभिःभावतःकर्मणा त.
गदियपुत्ता! दुविहे भावबंधे पसते । तं जहा-मूलपगयोश्च बन्धनसामान्या देको बन्ध इति । स्था० १ ठा० । बन्धस्यैष स्वरूपमाह-"प्रवाहसोऽनादिमानिति ।" प्रथा.
डिबंधे य, उत्तरपगडिबंधे य । णेरइयाणं भंते । णाणावइतः परम्परातोऽनादिभान् मादिभूतबाधकालषिकलाः अ.
रणिअस्स कम्मरस कविहे भावबंधे पत्ते । मागंदिश्रेयाथै उपचयमाह-"कृतकस्वाप्यतीतकालबदुपपत्तिरिति।' यपुत्ता ! दुविहे भावबंधे पत्ते । तं जहा-मूलपगडिबंध रुतकस्थेऽपि स्वहेतुभिर्निष्पादितस्वेऽपि, बन्धस्यातीतका य, उत्तरपगडिबंधे य । एवंजाब वेमाणियाणं याणासस्पेवोपपत्तिर्घटनाऽनादिमवस्य वक्तव्या। किमुक्तं भव- वरणिण जहा दंडनो भणियो एवं जाव. अंतराइयं ति-प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रथाहापेक्षया उत्तीत. कालवदनादिमानेष । ध० १ अधि० । बन्धप्रकारा
भाणियो । (६२०) भ०१८ श.३ उ०। -बंधो बुषिहो-दुपयाणं चउप्पयाणं च
प्रेमद्वेषबन्धौ
अट्टाए प्रणट्ठाए य । अणट्ठाए म बट्टेड पंधेउ । बट्टाए दुविहो-सावे. दुविहे बंधे पत्ते । तं जहा-पेअबधे चेव, दोसबंधे चेव । को य, निरपेक्खो य । निरपेक्यो निश्चलं धणियं जं बंधद, (दुविहत्यादि) प्रेम-रागो मायालोभकषायलक्षणो, द्वेषसावक्खो जं दामगंठिणा जं सकेर पलीवणगादिसु मुं. स्तु कोधमानकषायलक्षणः। यदाह-" मायालीभकषाय थे. चिउं, छिदिउंचा, तेण संचरपासएणं बंधेयब्वं, एवं ताव स्यैतद्रागसंशितं द्वन्द्वम् । क्रोधो मानश्च पुन-द्वेष इति समास. चउप्पयाणं दुषयावं पि दासो वा, चोरो था, पुत्तो वा अ. निर्दिष्टः ॥१॥" इति । प्रेम्णः प्रेमलक्षणचित्तविकार सम्पादकपदंतगादि जा बज्झर तो सषिकम्माणि बंधेयध्याणि.र. मोहनीयकर्मपुद्रलराशेर्बन्धनं जीवप्रदेशेषु योगप्रत्ययः प्रकृ. क्खियम्माणि य, जहा अग्गिभयादिसुन घिणस्संति, ताणि तिरूपतया प्रदेशरूपतया च संबन्धन, तथा कषायत्रत्ययतः किर दुषषचोप्पयाणि सावगेण गेरिहयवाणि अबद्धाणि स्थित्यनुभागविशेषाऽऽपादनं च प्रेमयन्धः । एवं द्वेषमोहनी. चेव अत्यति, बहो वि।" आव०६ म०पासून (इत्या. यमम्बन्धो द्वेषबन्ध इति । उक्तं हि-"जोगा पयडिपएसं, मेदि 'वह' शब्दे विस्तरतो वक्ष्यते)
ठिा अणुभागं कसायी कुणा ॥" इति । स्था) २ ठा. द्रव्यबन्धं निरूपयन्नाह
४उ०।१०। प्रातु। कइविहे गं भंते ! बंधे पछते । मागंदियपुत्ता ! विहे
जीवप्रयोगानन्तरबन्धपरम्परबन्धा:बंधे पप्पत्ते । तं जहा-दवबंधे य,भावबंधे यादवबंधे णं | काबिहे गं भंते ! बंधे पमत्ते । गोयमा! तिविहे बभंते! कइविहे परमते । मागंदियपुत्ता! दुविहे पामते । धे पणत्ते । तं जहा-जीअप्पभोगबंधे, अणंतरबंधे, परंनहा-पयोगबंधे य, वीससाबंधे य । वीससाबंधे गं अंत परबंधे । णेरइयाणं भंते ! कविहे बंधे परमते ?। एकाविहे परमते । मागंदियपुत्ता ! विहे पामते । नहा
वं चेव । एवं जाव वेमाणिए । णाणावरणिअस्स गं सादीयवीससावंधे य, अणादीयवीससाबंधेय : योगवीस- भंते ! कम्मस्स कइबिहे बंधे पपत्ते । गोयमा ! तिसाबंधे णं भंते ! कइविहे पम्पते । मागंदियपुना! दुविहे | विहे बंधे पमते । तं जहा-जीवप्पोगबंधे, अणंतरपाते । तं जहा-सिढिलबंधणबंधे य,धणियबंधणबंधेय। बंधे, परंपरबंधे । णेरइयाणं भंते ! पाणावरणि अस्स
(काविहे णमित्यादि) (दब्यबंधे यत्ति ) द्रव्यमन्ध कम्मरस कइविहे बंधे पमते? । एवं चेव । एवंजा मागमाऽऽविभेदादनेकविधः केवलमिहोभयव्यतिरिक्तो प्रायः, व वेमाणियस्स, एवंजाव अंतराइयस्स । णाणावराण. सच द्रव्येण हरज्ज्वादिना द्रव्यस्य वा, परस्परेण ब.
जोदयस्स णं. भंते ! कम्मस्स कइविहे बंधे पाते। न्धी द्रव्यबन्धः। (भावबंधे य सि) भाषबाध पागमाऽऽदिभेदा वेधा । स चह नोमागमतो प्रायः, तत्र भावेन मि.
गोयमा ! तिविहे बंधे पाप्मत्ते, एवं चेव । एवं णेरहथ्यात्वाऽऽदिना भावस्य चोपयोगभावव्यतिरेकाजीवस्य ब
याण वि, एवंजाव वेमाणिए, एवं जाव अंतन्धो भावबन्धः। (पोयबंधे सि) जीवापयोगेण द्रव्या- तराइयोदयस्स । इत्यीवेदस्स णं भंते ! कविहे बंधे पबां बन्धनम् । (वीससाबंधे य त्ति) स्वभावतः (साईय- पत्ते । एवं चेव । अमरकुमाराणं भंते ! इत्थीवेदस्स कबीससाधंधे यत्ति) अभ्राऽऽदीनाम् । (श्रणायवीससाबंधे य इपिहे बंधे पमते । एवं चेव । एवं जाव वेमाणिति) धर्मास्तिकायाऽधम्मास्तिकायाऽऽदीनाम् । (सिदिलबंभणबंधे य सि) तणपूलिकाऽऽदीनाम् (धणियबंधणबंधे य |
ए, णवरं जस्स इथिवेदो अस्थि, एवं पुरिसवेदस्स वि त्ति) रथचक्राऽऽदीनाभिति।
एवं चेव । णपुंसगवेदस्स वि . जाव चेमाणिए । ण. भावबंधे शंभंते! काविहे पाते । मागंदियपुत्ता! दु-वरं जस्स जो. अस्थि वेदो । दसणमोहणिजस्स णं भैते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org