________________
फोड
safarssकारं श्रोतान्वयव्यतिरेकानुविधाय्यध्यक्षं स्फोटसद्भावमययोधयति' इत्युक्रम्। तदप्यवारम् घटादिशब्दे परस्परव्यावृतातिरिक्रस्य स्फोटाम
यकस्यैकस्वाध्यप्रतिपतिविषयत्वेनाप्रतिभासनात्या
भिन्नावभास्वमात्रादभिन्नार्थव्यवस्था, अभ्यथा दूरादविरलामेध्येतरेन - युध्यमानत्वात् । नैकस्यव्यवस्थापकस्यम् स्फोटप्रतिभासबुद्धेरपि बाध्यत्वस्य दर्शितस्वात् । न चैकत्वावभासः स्फोटसद्भावमन्तरेणानुपपन्नः वर्णत्वा
"
विषयत्वेनाप्येकस्पावयास स्पोषपद्यमानत्वारिय स्पाक्रमस्य नित्यस्वाऽऽदिधर्मोपेतस्य स्फोटका सज्ञानेनाननुभवात्, अन्यथाऽवभासस्य वान्यथाभूतार्थाव्यवस्थापकत्या व्यवस्थापनेऽतिप्रसङ्गात्। श्रवयवि द्रव्यं स्वयययजन्यत्वेन सदाशिवेनाश्वये प्रतिभासत इति न तन्न्यायः स्फोटे उत्पादयितुं शक्यः । तन्न स्फोटाऽऽत्मा शब्दो वर्णेभ्यो व्यतिरिक्तः अथ तस्यतिरिक्कोऽसाभ्युपगम्यते, ता वर्णनानात्वे तन्नानात्वप्रसक्तिः तदेकत्वे वा वर्णानामध्येक स्वमसहिः। ३२गा०टी० सम्म०१काण्ड (मीमांसकमतोद्वाटव शिरसाऽदिविषयस्तु सम्मति एव ने प्रतायते विस्तर भयात्) स्फोटाऽऽस्ये वर्णभेदे च । वाचस्था०१०४० | फोटकम्म-स्फोटकर्मन् १० फोट- पृथिस्वादिविदाम्पत क्षेत्र कर्म] [स्फोटकर्म प०२ अपि स्फोडिने स्फोटनम इ कुद्दालाऽऽदिभिः सैव कर्म स्फोटिकर्म । भ० ८ श० ५ उ० । स्फोटजीविकायाम्, तपे कम दानवे ०२ अधि०
• चु० । उपा० । “ फोडीकम्मं उडतेणं इलेणं वा भूमिफोडओ।" श्रा० । पञ्चा० । ध०र० । आव० । प्रव० 1 स्फो कर्म वापीकूपतडागादिचनम्। यज्ञा-कुलादि मा भूमिदारणं. पाषाणाऽऽविघट्टनं वा, यवाऽऽदिधान्यानां स क्वादिकरणेन विक्रयो वा ! यदुक्तम्" जपण्याची-ममुग्ामासकर डिष्यमि सत्धुमदाखिकणिका तंदुलकर थाई फोट॥ १ ॥
( ११६३ )
अभिधान राजेन्द्रः |
3590598908 500-500 502 5085088031
309050898080801
Jain Education International
1380880884
फोस
या फोडीका सीरे भूमिको जंतु। उसणयं च तद्दा, य सीलकुट्टत्तयं चेति ॥ ॥ २ ॥ "
,
०६ द्वार एक वर्जनीयम्। उ "सरःकृपाऽऽदि खननं शिलाकुन कर्मभिः पृथिव्यारम्भसम्भूतै जीवनं स्फो जीविका ॥ १ ॥ अनेन च पृथिव्या वनस्पतिजसाऽऽदि स्तूनां च घातो भवतीति दोषः स्पृष्ट एव । ध० २ अधि० । फोडजीनिया स्फोटजीविका स्त्री० [स्फोटकर्मणि घ० २ अधि० । ( 'विति शब्देऽपभागे स्फोटजीविकानिपेधं वक्ष्यामि । )
फोडण - स्फोटन - न० । स्फुट ल्युट् । विदारणे, विकाशने च । वाच० । स्था० २ ठा० १ ८० । व्यञ्जनवासनार्थे राजिकाजीर. कादिके वस्तुनि भि० । पिं० । फोडप-स्फोटक पुं० स्कुल मेद विदारके च
808508 81
वाच० । स्था० १० ठा० ।
फोडिअप - देशी- राजिकाभूमितयो सिंहाऽऽदिविधी दे ना० ६ वर्ग दव गाथा । फोडियस्फोटित ५० मि. स्था० ४ डा० १४० बिहार ते, स्था० २ ठा० १ उ० । औ० । जीरकहिधूपवासिते व्यज. नभेदे च । ०ब० १ उ० ।
फोडमा
०२
फोटीकम्प-स्फोटीकर्मन्न अधि० । भ० । फोफस फोफसन
कुप्फुस शब्दार्थे प्रश्न० १ ०
द्वार ।
फोफा-देशी-भीतिपदे मध्ये, दे०ना० ६ वर्ग ८६ गाथा ! फोल्लय - फोल्लन० । भक्षणे, शा० १ ० ७ ० । फोस स्फ्पस पुंस्क्यस उत्सर्गे स्वयस्यन्ति पुरीषमु त्यनेनेति व्युत्पत्तिः । अपानप्रदेशे सं० । उनमे दे०ना० ६ वर्ग ८६ गाथा |
-
09082083063080808484810821302030680830808080
इति श्रीमत्सौधर्म बृहत्तपागच्छीय-कलिकाल सर्वज्ञकल्पश्रीमहारक- जैन श्वेताम्बराचार्य श्री श्री १००० श्रीविजयराजेन्द्रसूरीश्वर विरचिते 'अविधानराजेन्द्रे' फकाराऽऽदिशब्दसनं समाप्तम् ॥
For Private & Personal Use Only
38308
www.jainelibrary.org