________________
फोड
पदरूपतामासादयन् पदार्थे प्रतिपतिं जनयति, प्राक्तनवर्णसं. वित्प्रभव संस्कारसव्यपेक्षो वा ? न च संस्कारस्य विषयान्तरे कथं विज्ञानजनकत्वमिति प्रेर्व्यम्, तद्भावभावितयाऽर्थप्रतिप तेरुपलब्धेः पूर्ववर्णविज्ञानप्रभव संस्कारश्वान्त्यवर्णसहायतां पूर्वपूर्वसंस्कारप्रमयता प्रणालिकया विशिष्ट समुत्पन्नः स न् प्रतिपद्यते । तथाहि - प्रथमवर्णे तावद्विज्ञानं तेन च संस्कारो जन्यते, ततो द्वितीयवर्णविज्ञानं तेन पूर्ववर्णविज्ञा नाssहित संस्कारसहितेन विशिष्टः संस्कारी जन्यते, ततस्तुसीवानं तेन पूर्वसंस्कार विविशिष्ट संस्कारो नित्यं इति यावदः संस्कारो प्रतिनि काम्यवसाय तथाभूतसंस्कारमवस्मृतवा ऽस्यो वर्णः पदरूपः पदार्थप्रतिपत्तिहेतुः । अथवा - शब्दार्थो पलब्धिनिमित्तानियमाद्विन एवं पूर्ववर्णविना संस्कारा संस्कारं विश्वति पूर्ववर्णेषु स्मृतिरुप जाता श्रस्यवर्णेनोपलभ्यमानेन सहार्थप्रतिपत्तिमुत्पादयति वाक्यार्थप्रतिपती वाक्यस्याप्ययमेय न्यायेऽङ्गीक संध्यः [च]]
(१९३२) अभिधानराजेन्द्रः |
परभावप्रतिपादनं सिसाधनमेव तदेवं वच सहकारिकारण सव्यपेक्षा दन्त्याद्वर्णादर्यप्रतिपत्तिरन्वयव्यति रेकाभ्यामुपजायमानखेन निश्चीयमाना स्फोट परिकल्पनां नि रख्यति। तद्भावेति पत्रकार संभवेऽस्यधान पपत्तेः प्रक्षयात् । न हि दृष्टादेव कारणात् कार्योत्पादृष्ट तदन्तरपरिकल्पना युसिङ्गाप्रसङ्गात् किं च वसुप लभ्यमाना वर्णा व्यस्त समस्ता नार्थप्रतिपत्तिजनन समर्थाः, स्फोटामियावपि न समर्था भवेयुः तथाहि नसाले स्फोटमभिपति सामरस्यासंभवात् नापि प्रत्ये तर करकेनैव स्फोटा भिम्पले जनितस्वात्
पांतर
स्फोटस्य संस्कारेयो वर्षस्तस्यामिति अभिव्यक्रिष्यतिरिक संस्काररूपानवधारणतथाहि न वायसरकारी नि मूर्त्तेष्वेव भावात् । नापि वासनारूपः अचेतनत्वात् । स्फोटस्य त तम्याम्युपगमे वा स्वाविरोधः नापिखितिस्थापकास स्यापि मूर्तयत्वात् स्फोटस्य चात्वाम्युपगमात्। किसका स्फोट रूपलों वालायाः क एपस्फोटस् द्वितीययतिरिक व्यतिरिक्त विकल्पानुपपत्तेः । तथाहि श्रसौ धर्म्मः स्फोटादृव्यतिरिक्रः प्रयतिरिको यावद्यस्यतिरिकस्ता सत्करणे स्फोट
कृती भवेदिति तस्यानिवत्स वाभ्युपगमविरोधः । अथ व्यतिरिक्तस्तदा तत्संबन्धानुपपत्तिः तदनुपकारकत्वापगमे व्यतिरिक्ता अपतिरिविकल्पः तः त्रापि पूर्वोक्त एव दोषोऽनवस्थाकारी न च व्यतिरिक्तधर्मसद्भा घेऽपि स्फोटस्यानभिव्यक्तिस्वरूपव्यवस्थितस्य पूर्ववदर्थप्रतिप सिहेतुत्वम् तत्खरूपत्यागे वाऽनित्यत्वप्रसक्तिः । अथ न व्यतिरिकसंस्कारकृतमुपकारमव पूर्वरूपपरित्यागादसावर्थप्रतिपतिं जनयति किं तु-संस्कारसहायोऽविचतिरूप बैककार्यकारित्यय सहकारिभ्युपगमात्। नम्बेषम् - वर्णानामप्यन्यकृतोपकारनिरपेक्षाणामेक कार्य निर्व
--
सहकारित्वत्स कारिसहितानामर्थप्रतिपन किमपरस्फोटयामाथिका कार्य किं पूर्व संस्कार स्फोटस्य क्रियाः किमक मनाचा
भूताः अनर्था
Jain Education International
',
फोड
तरेक
रसूता था । पद्यर्थान्तरभूतास्तदा तेषां का म्यासिद्धि उपकारे व्यतिरिक्काव्यतिरिक्रषिकपोलदोषानु चङ्गः । न च समवायादनुपकारेऽपि तेषां तत्संबन्धिता, तस्यानभ्युपगमात् । परैरभ्युपगमे च स्वकृतान्तविरोधोऽर्थातरभूत बैंकदेशानां तेभ्य एवार्थमतियसेन स्फोट स्यार्थ प्रत्यकता अपि च एकदेशानामयंप्रतिपत्तिहेतुत्वाम्युपगमे [च] परं तामेव तद्भ्युपगतम् एवं लोकप्रतीतिरनु भ येत् अधाव्यतिरिक्रास्तदेकदेशास्तदा स्फोटस्यैकेनैव संस्क सत्यादपरवच्चारणवैयर्थ्यम्न व पूर्ववर्णसंभव स्कारसहितस्तत्स्मृतिसहितो वाल्यवस्फोटसंस्कारकर पर्वभूतस्यास्यार्थप्रतिपतिजननेऽपि शक्तिप्रतिघाताभावात् स्फोटपरिकल्पना निरवसरैव ॥ अपि च-स्फोटसंस्कारः स्फोट. संसारापनयनं चापनयनं वापरापगमे सर्वदेशावस्थितेनि त्यरूपतये । पलभ्येत, तस्य नित्यत्वव्यापित्वाभ्यामपगताऽऽब रास्य सर्वत्र सर्वोपलभ्यस्वभावत्वात् अनुपम्य स्वभाव वान केनचित् कदाचित् कुत्रचिदुपलभ्येत । अथैकदेशाऽवरणापगमः क्रियते, नन्वेवमावृतानावृतत्वेन सावयवत्वमस्यानुष ज्येत अथ निर्विभागत्या कानावृतः सर्वतोप गम्यते तदा तद्यस्था शेषदेशावस्थित रुप निरवयवत्यादेावृतः सर्वशामाता का व्यावृतः सर्ववतः इति मनागपि नोपलभ्येकिं - एकदे स्फोटातरम् अनन्तरं वातरत्वेऽपि स्वभाषाः, अशब्दात्मका वा यद्यशब्दात्मका नार्थप्रतिपत्तिहेतवः अथ शब्दस्वभावाः; तत्रापि यदि गोशब्दस्वभावास्तदा चा गोशब्दानेकर गोशब्दरूपा न गया प्रत्यायका भवेयुः । अथाग्व्यतिरिक्तास्तदा स्फोट एव संस्कृत इति सर्वदेशावस्थितैर्व्यापिनस्तस्य प्रतिपतिरिति ए·
मेष दूषणम् । किंश्च एकदेशाऽवरणापाये स्फोटस्य खण्डशः प्रतिपत्तिः प्रसज्येत । अथस्फोटविषय संविदुत्पाद स्तत्संस्का रः सोऽपि न युक्त वर्णानामर्थप्रतिपत्तिजनन व स्फोटप्रति पति जननेऽपि सामर्थ्याऽसंभावात् न्यायस्य समानत्वात् । यदि च-स्फोट उपलभ्यस्वभावः सर्व दोपलभ्येत, अनुपलभ्यस्वभा याचे आवरणापगमेऽपि वत्स्वभावानतिन पलभ्येताप्रतिपतिः शाब्दव्यवहार चिलोपः । अनेनैव न्यायेन वाचूनामपि त्वमयुतं यागाध्य
परिस्फोटावाय प्रतिपादने वा तेषामनुपयोगात् । स्थिते च स्फोटस्य वर्णोचारणात् प्राक् सद्भावे वर्णानां वायुनां वा व्यञ्जकत्वं परि कल्प्येत । न च तत्सद्भावः कुतश्चिंत्प्रमाणादवगत इति न तत्परिकल्पना ज्यायसी । यदपि प्रत्यभिज्ञाज्ञानं स्फोटस्य नित्यत्वप्रसाधकं वर्णोच्चारणात् प्रागप्यस्तित्वमवबोधयति इत्यभ्युपगतं तप-प्रत्यास्थ सदश्य निय नाविषये प्रतिपादितत्वात् संगतम् एक तितात् गोशब्दाद् गोव्यक्तयन्तरे अन्यत्रान्यदा व नित्यत्वमन्तरेणापि प्रतिपत्तिर्यथा संभवति तथा प्रतिपादितं प्रति पादयिष्यते च मातोऽपि स्फोटस्य प्राग् व्यञ्जकात् सव सिद्धिरिति । "नादेनाऽऽहित बीजाया-मन्त्येन ध्वनिना सह । परिपाका बुद्धी शब्दोऽभासते "ि भर्तृहरिषची निरस्तं यम्यपि विभिन्न प
"
For Private & Personal Use Only
4
5
www.jainelibrary.org