________________
फोड
फेडण
अभिधानराजेन्द्रः। फेडण-स्फेटन-न० । आच्छोटने, वृ० ।
म, वर्णावोत्पतेरभावात्-प्रतिनियतस्थानकरणाऽऽदिसंपा. फेण-फेन-पुं० । “डिंडीरो पुप्फो फेणो।" पाइ० ना० १३२ चत्वाधर्णानां, वर्णाभावेऽपि च वर्णोत्पत्तिदर्शनास वर्णजन्यगाथा। बुधुके, कल्प०१ अधि. ३क्षण ।
स्वम् । अथार्थवानोत्पत्ती सहकारित्वं पूर्ववर्णानामन्त्यवर्ण फेणग-फेनक-पुंगपानीयप्रस्फोटके,उत्त०१६अारा।ौ०।
प्रत्युपकारकत्वम् । एतदप्ययुक्तम् । अविद्यमानानां सहकारि
स्वानुपपत्तेः । अत एव प्राक्तनवर्णविज्ञानानामपि सहकारि. फेण पूज-फेनपुज-पुं०। डिण्डीरोत्करे, जी०३ प्रति०४.
स्वमयुक्तम् न च पूर्ववर्णसंवेदनमभवाः संस्काराः तस्सधि०। प्रश्न । जं०।
हायता प्रतिपद्यन्ते, यतः संस्काराः स्वोत्पादकविज्ञानविषय. फेफस-फेफस-न। 'फिप्फस' शब्दार्थे, सूत्र० १०५ स्मृतिहेतयो नार्थान्तरक्षानमुत्पादयितुं समर्थाः-न हि घटअ०१ उ.।
कानप्रभवः संस्कारः पटे स्मृति विदधद् दृष्टः। न च तत्संस्काफेणबह-देशी-वरुणे, देना.६ वर्ग ५ गाथा ।
रप्रभवाः स्मृतयः सहायता प्रतिपद्यन्ते.युगपदयुगपद्विकल्पा
नुपपत्तेः। न हि स्मृतीनां युगपदुत्पत्तिः,अयुगपदुत्पन्नानांधा. फेणबंध-देशी-वरुणे, देना०६ वर्ग ८५ गाथा।
वस्थितिरस्ति । न च समस्तसंस्कारप्रभवका स्मृतिस्तत्सह. फेणमालिणी-फेनमालिनी-खी। जम्बुमन्दरपश्चिमायां शी |
कारिणी , परस्परविरुद्धानेकपदार्थानुभवप्रभवप्रभूतसंस्का. ताया महानद्याः कुलवर्तिन्यां स्वनामख्यातायामन्तनद्याम् , राणामप्येकस्मृतिजनकत्वप्रसक्तः, न अनेकवर्णसंस्कारजत्वं स्था०६ ठा।"दो फेणमालिणीभो।" स्था०२ ठा०२ उ०।। स्मृतेः संभवतीति कुतोऽस्था अन्त्यवर्णसहकारित्वम् । जम्बूद्वीपस्य महाविदेहे वर्षे वप्रावतीविजयस्थायां नद्यां न चान्यविषया स्मृतिरन्यत्र प्रतिपत्तिं जनयति, खदिरच । " वप्पावई विजए अवराईया रायहाणी, फेणमा-1 व्यापृतपरशोः कदिरच्छेदक्रियाजनकत्वप्रसक्नेः । न लिणी गई।" जं०४ वक्षः।
चाम्यवर्णनिरपेक्ष एवं गौः' इत्यत्रात्यो वर्णः ककुफेलाया-देशी-मातुलान्याम् , देना०६ वर्ग ८५ गाथा ।
दादिमदर्थप्रत्यायकः, पूर्ववर्णोचारणवैयर्थ्यप्रसक्तः घटश.
ध्दान्तव्यवस्थितस्याऽपि तत्प्रत्यायकत्वप्रसक्तेश्च । तस्मान्न फेल्ल-देशी-दरिद्रे, देख्ना०६ वर्ग ८५ गाथा ।
वर्णाः समस्त-व्यस्ता अर्थप्रत्यायकाः संभवन्ति । । फेल्लुसण देशी-पिच्छलदेशे, दे०मा०६ वर्ग ८६ गाथा ।
अस्ति च गवादिशब्देभ्यः ककुदादिमदर्थप्रतिपत्तिरिति फेम-देशी-त्रासद्भावयोः, देना.६ वर्ग ८७ गाथा। तदन्यथानुपपल्या वर्णव्यतिरिक्तोऽर्थप्रतिपत्तिहेतुः स्फोटाख्यः फोइय-देशी-मुक्तविस्तारितयोः, देना०६ वर्ग ८७ गाथा ।
शब्दो ज्ञायते । थोत्रविज्ञाने च वर्णव्यतिरिक्तः स्फोटात्मा निरव
यवोऽक्रमः स्फुटमबभातीति तस्याऽध्यक्षतोऽपिसिद्धिः।तफोक्क-देशी। अग्रे स्थूलोन्नते, उत्त० १२०
थाहि-श्रवणब्यापारानन्तरभाविन्य भिन्नार्थावभासा संवि. फोक्कणास-फोक्कनास-त्रि ।"फोक ति" देशीपदम् । दनुभूयते, नचासौ वर्णविषया, वर्णानां परस्परव्यावृत्तरूपततश्च कोका-अग्रे स्थूलोन्नता च नासाऽस्येति । स्थूलोन्नता
स्वादेकावभासजनकत्वविरोधात् तदजनकस्यातिप्रसङ्गतस्त प्रनासिके, उत्त० १२ १०।।
द्विषयत्वानुपपत्तेः । न चेयं सामान्यविषया, वर्णत्वव्यतिरेके
णापरसामान्यस्य गकारौकारविसर्जनीयेष्वसंभवात् वर्णत्व. फोड-स्फोट-पुं० । स्फुटत्यर्थो यस्मात् । स्फुट-घम् । व्या.
स्य च प्रतिनियतार्थप्रत्यायकत्वायोगात्। न त्रेयं भ्रान्ता,अबा. करणोक्ने घर्णातिरिक्त पूर्वपूर्ववर्णानुभवसहितचरमवर्णव्य.
ध्यमानत्वात्।न चाबाध्यमानप्रत्ययगोचरस्यापि स्फोटाऽऽस्यजथार्थप्रत्यायके अखण्डे शब्दभेदे, वाच। अत्र वैयाकरणाः
स्य वस्तुनोऽसत्वम् अवयविद्रव्यस्याप्यसवप्रसक्तः। एवमप्यप्राऽऽहुः-“यस्मादुच्चरितात् ककुदादिमदर्थप्रतिपत्तिः स
वयव्यभ्युपगमे स्फोटाभ्युपगमोऽवश्यंभावी तत्तुल्ययोगक्षेमशब्दः। " ननु अत्र किं गकारौकारविसर्जनीयाः ककुदादि. स्वात् । स च वर्णेभ्यो व्यतिरिक्तो नित्यः,अनित्यत्वे संकेतकाला. मदर्थप्रतिपादकत्वेन शब्दव्यपदेशं लभन्ते, आहोस्वित्तव्य नुभूतस्य तदैव ध्वस्तत्वात् कालान्तरे देशान्तरेच गीशब्दश्रव. तिरिक्त पद-स्फोटादिः । तत्र न तावद्वर्णा अर्थप्रत्यायकाः णात् ककुदादिमदर्थप्रतिपत्तिर्न स्यात्,असङ्केतिताच्छब्दावर्थयतस्त किं समुदिता अर्थप्रतिपादकाः, उत व्यस्ताः?, यदि प्रतिपत्तेरसंभवात्।संभवेवा द्वीपान्तरादागतस्य गौशब्दाद् ग. व्यस्तास्तदैकनैव वर्णेन गवाद्यर्थप्रतिपत्तिरुत्पादितेति द्विती. वार्थप्रतिपत्तिर्भवेत् । सङ्केतकरणवैययं च प्रसज्येतातस्मानित याऽऽदिवर्णोच्चारणमनर्थकं भवेत् । अथ समुदिता अर्थप्र त्यस्फोटाख्यश्शब्दो व्यापकश्व, सर्वत्रैकरूपतया प्रतिपत्तेः। स्यायकाः। तदपि न संगतम्। क्रमोत्पमानामनन्तरविनष्टत्वेन असदेतदिति वैशेषिकाः । ते याहुः-एकदा प्रादुर्भूता वर्णाः समुदायासंभवात् । न च युगपदुत्पत्रानां समुदायप्रकल्पना, स्वार्थप्रतिपादका न भवन्तीत्यत्राविप्रतिपत्तिरेव । क्रमप्रादुर्भूएकपुरुषापेक्षया युगदुत्पत्यसंभवात् प्रतिनियतस्थान-कर तानां न समुदाय इत्यत्राप्यविप्रतिपत्तिरेव । अर्थप्रतिपत्तिस्तूण-प्रयत्नप्रभवश्वात् तेषाम्। न च भिचपुरुषप्रयुक्तगकारौकार- पलभ्यमानात्पूर्ववर्णध्वंसविशिष्टादन्त्यवर्णात् । न चाभावस्य विसर्जनीयानां समुदायेऽध्यर्थप्रतिपादकत्वं रष्ट,प्रतिनियतक सहकारित्वं विरुद्धं वृन्तफलसंयोगाभावस्येवाऽप्रतिबद्धगुरुमवर्णप्रतिपायुत्तरकालभावित्वेन शान्याः प्रतिपत्तेः संवे | त्वविशिष्टफलप्रपातक्रियाजनने, दृष्टं चोत्तरसंयोगं विदधत् दनात् । न चान्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णानां क्रमोत्पादे | प्राक्तनसंयोगाभावविशिष्ठं कर्म परमारबग्निसंयोगश्च परमासत्यर्थप्रत्यायकः, पूर्ववर्णानामन्त्यवर्ण प्रत्यनुग्राहकत्वायोः णौ तद्तपूर्वरूपप्रध्वंसविशिषो रक्ततामुत्पादयन्। गात् यतो नान्स्यवर्ण प्रति जनकत्वं पूर्ववर्णानां तदुपकारित्व- यद्वा-उपलभ्यमानोऽन्त्यो वर्णः पूर्ववर्णविज्ञानाभावविशिष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org