________________
फासणाम । अनिघानराजेन्डः।
फासिदिय पात्रधिशेषाऽऽदीनां तस्कर्कशस्पर्शनाम। एवं शेषारयपि स्पर्श | "जितशत्रुर्महाराजो, वसन्तपुरपत्तने । नामानि भावनीयानि । प्रशा० २३ पद । स्पर्शाभिधायके | सुकुमाखतमस्पर्शा, तत्प्रिया सुकुमालिका ॥१॥ शम्, तदपि पूर्ववदष्टधा । अनु०।।
तबीयस्पर्शलालस्या-द्राज्यचिन्तां मुमोच सः। फासपरिणय-स्पर्शपरिणत-त्रि०। स्पर्शतः परिणतः, स्पर्श
एवं प्रजाति काले च, सर्वरालोच्य मन्त्रिभिः ॥२॥
तं निःसार्य समं पल्या. राज्येऽस्थाप्यत तत्सुतः। रूपतया परिण मति, परिणमिष्यतीति स्पर्शपरिणतः । स्पर्श
यातस्य च महाटव्यां राशी तृष्णाऽऽतुराऽभवत् ॥ ३॥ परिणते स्कम्बाऽऽदिके, प्रशा०१ पद । (स्पर्शपरिणताना.
पानीयं प्रार्थयामास, ततःप्रेम्णा नराधिपः । मष्टविधत्वम् 'परिणाम' शब्देऽस्मिन्नेष भागे ६०८ पृष्ठे गतम् )
बध्वाऽश्वलेन तन्नेत्ने, मा भैषीरित्युदीर्य च ॥४॥ फासपरिणाम-स्पर्शपरिणाम-पुं० । परिणामभेदे, प्रशा।
कृत्वा पत्रपुटं बाहु-शिरोरलेन पूरितम् । फासपरिणामे णं भंते ! कतिविहे पमचे। गोयमा अट्टविहे तदम्तमलिका क्षेपि, येन न स्त्यानां व्रजेत् ॥५॥ पपत्ते । तं जहा-कक्खडफासपरिणामेजाव लुक्खफास
अपाय्यसारशं रक्त, तामथ व्यथितां बुधा ।
भोजयित्वोकमांसानि, रोहिण्याऽऽरोहयन्त्रणम् ॥ ६॥ परिणामे य । प्रज्ञा० १३ पद । स्था।
ततः स कापि देशेऽगा-दूषणैः कृतनीषिकः। (मत्र भविधिः 'पोग्गलपरिणाम' शब्देऽस्मिनेष भागे
वाणिज्यमकरोत्तत्र, परास्त दरक्षकः कृतः॥७॥ ११०८ पृष्ठे दर्शितः)
पोर्गीतेन सा क्षिप्ता, तं पति कर्तुमैहत । कासपरियारग-स्पर्शपरिचारक पुं० । परिचरति-सेवते नि.
गतं गातटोद्याने, गायां पतिमक्षिपत् ॥८॥ यमिति परिचारकः, स्पर्शतः परिचारकः स्पर्शपरिचारकः । द्रव्ये निष्ठां गते शेषे, वहन्ती मस्तकेन तम् । स्पीदेवोपशान्तवेदोपतापे स्पर्शपरिचारणकारके, स्था। गायन्ती तेन सार्द्ध च, भिक्षते सा गृहे गृहे ॥६॥
दोसु कप्पेसु देवा फासपरियारगा पसत्ता । तं जहा-सणं- किमेतदिति पृष्टाऽऽख्य-पितृभ्यां दत्त ईदृशः। कुमारे चेव,माहिंदे चेव । स्था०२ ठा०४ उ० । प्रज्ञा
स च भर्ता बहन् बाहे, तटमासाद्य निर्ययो ॥१०॥
अधैकत्र पुरासले. श्रान्तस्तरुतलेऽस्वपीत् । फासपरियारण-स्पर्शपरिचारण-ना बदनचुम्बनस्तनमर्दन
तस्योद्यत्पुण्यशेषेण , तच्छाया पर्यवर्तत ॥ ११ ॥ बाहुग्रहणजघनोरुप्रभृतिगात्रसंस्पर्शरूपे परिचारणभेदे,":
तदा पुत्रो मृतः माभू-दश्वराजोऽधिवासितः। कछामो णं मच्छराहिं सद्धि फासपरियारं करेत्तए।" प्रशा० समुपेत्य स्थितः सोऽश्वो, हेषते स्म बर्षतः॥१२॥ ३४ पद।
ततश्व हयद्देषाभि-नूणां जयजयाऽऽरवैः । फासमंत-स्पर्शवत-त्रि०। स्पर्श-प्रशंसायां मतुप् । स्थार ४
प्रबुखोऽश्वं तमध्यास्य, नीत्वा राज्ये म्यवेश्यत ॥१३॥ ठा०४ उ०। शोभनस्पर्शवति, सूत्र. २१०१०। “फा. साऽपि तत्रागता राक्षः, केनापि कथिता यथा। सवंताणि य।"प्राचा०श्च०१चू०४०१3०1। देव देवाङ्गना काऽपि, पळूशिरसि विभ्रती ॥१४॥ फासामय-स्पर्शमय-त्रि० । स्पर्शेन्द्रियविषयोपावानरूपे सौ. दृष्टा भिक्षांभ्रमन्त्यत्र, गीतगानपरायणा। ख्याऽऽदौ,"फासामयाओ सोक्खाश्रो फासामएणं दुक्खेणा"
सानायिता च सा राहा, अष्टा पृष्टा कथं विदम् ॥१५॥
साऽवदहेव! दत्तोऽयं, पितृभ्यां पतिरीरशः। स्था० ६ ठा।
ततः पतितात्वेन, वहाम्येनं शिरस्थितम् ॥ १६ ॥ फासावेह-स्पर्शावेश्व-पुं० । रूपर्शस्तवहानं, तस्याऽऽवेधः सं.
राज्ञोकम्स्कारः । तवज्ञानसंस्कारे, पो०१४ विव० ।
बाहुभ्यां शोणितं पीत-मुरुमांसं च भक्षितम् । कासिंदिय-स्पर्शेन्द्रिय-न। त्वगिन्द्रिये, सम्म० ३ काण्ड ।
गलायां वाहितो भसो, साधु साधु पतिव्रते!॥१७॥ (संस्थानाऽदिवक्तव्यता 'इंदिय' शब्दे द्वितीयभागे ५४८ ज्ञात्वा नृपं लजिता सा, खचरित्रेण पापिनी । पृष्ठं गता)
निर्वासिता नरेन्द्रेण निजोपार्जितभागभूत् ॥८॥ "उउभयमाणसुहेसु य, सविभवहिययमणनिव्वुइकरेसु । राज्यभ्रंशाय यशोऽभू-दवाइयं स्पर्शनेन्द्रियम्। फासेमु रजमाणा, रमंति फासिंदियवसट्टा ॥१॥" तस्मादियं तु पापारमा, ललिता सुकुमालिका ॥१६॥ कराव्या,नवरम्-ऋतुषु हेमन्ताऽदिषु भज्यमानानि-सेव्य. आक०१० प्रा०। मानानि यानि सुखानि सुखकराणि तानि तथा तेषु, स
स्पर्शन्द्रियविषयविपाकोदाहरो महेन्द्रो राजपुत्रः। तत्कथा विभवानि-समृद्धियुक्तानि, महावचनानि इत्यर्थः । हितकानि
चेयम्प्रकृत्यनुकूलानि , सविभवानां वा श्रीमतां हितकानि यानि विश्वपुरे धरणन्द्रो राजा महेन्द्रः पुत्रः, मदनः श्रेष्ठिपुत्रो तानि तथा, मनसो निर्वृतिकराणि यानि तानि तथा। ततः
मित्रं, मदनस्य चन्द्रवदना भार्या, साऽन्यदा पतिमित्राय पत्रयस्य यस्य वा कर्मधारयो तस्तेषु नकचन्दनानावस.
महेन्द्राय गृहाऽऽगताय स्वहस्तेन ताम्बूलमर्पयति, तस्या
हस्तस्पर्श. सुकुमारं ज्ञात्वा सोऽभ्युपपना । स्पर्शनेन्द्रिनतूल्यादिषु, कव्येविति गम्यते । शा०१०७०।।
यपरवशतया ततस्तया सह हास्यं करोति, एवं प्रसङ्गतो. फासिंदियदुइंतण-रस श्रह पुत्तिउ हवइ दोसो।
उतीचारमपि सेवते स्म । अभ्यदा राजा महेन्द्रस्य राज्य जं खायं कुंजर-स्स चोईकुसो तिक्खो॥१०॥ दातुमिच्छति, तश्च महेन्द्रेण चन्द्रवदनासुकुमा स्पर्शलु. भाषना प्रतीतैव ॥१०॥
धेन मदनं हन्तुं नियुक्ताः, सेवकार,ते मदन प्रहारयन्ति २६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org