________________
फासणा
धायइसंडे दीवे, कालोए समुदे, अभितरपुक्खरद्धे बाहिरपुखर एवं चैव नरं अद्धासमयं नो फुडे, एवं० जान सर्वभूरमणसमुदे |
एवं सम्पादिविषयावपि षाणि भावनीयानि, नवरं बहिः पुष्कराचितायाम् ( प्रजासमी कुठे इति मुन बरेच धर्मइसा भावितं ततो बहिर्जी समुद्रामा समयस्पर्शनप्रतिषेधे जम्बूही ये गाड़ा
( १९५६ ) प्रभिधान राजेन्द्रः ।
46
एसा परिवाडी इमाहि गाहाहिं धतुगंतव्या । तं जहा" जंबूदी लग पायकारे वरुणे । वीरघय खोय मंदिर - अरुणवरे कुंडले रुयए ।। १ ॥ " सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती जबूद्वीपस्तत्परिकरो लवसमुद्रन्तरं धातकी खामियानो द्वीपस्ततः का सोदः समुद्रस्तदनन्तरं पुष्करवरो द्वीपस दशनामानः समुद्राः, ततः पुष्करवरलमुद्राः, तदनन्तरं वरु घरो द्वीपो वरुणोदः समुद्रः क्षीरवरो द्वीपः क्षीरोदः समुद्रः. तव द्वीपो तो समुद्र वरो द्वीप पर स मुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः । एतेऽष्टावपि च समुद्रा एकप्रत्यवतारा एकैकरूपा इति भावः । श्रत ऊर्दै तु डीपाः समुद्राका त्रिप्रत्यवदाराः । तथा - ( अरुण इति ) अरु saणबरावभासः कुण्डलः कुण्डल वरः कुण्डलवरावभासः, रुचको रुचकवरो रुचकवरावभास इत्यादि । ए नीरसमुद्रमरुण द्वीप समुद्र ततोऽरुणवरो द्वीपो ऽरुणवरः समुद्र इत्यादि ।
-
किमतः खलु सामग्राीपसमुद्रा शक्यन्ते, ततस्तश्चामसंग्रहमाह -
Jain Education International
" श्राभरणवत्थगंधे, उप्पलतिलए य पउमनिहिवयणे । वासहरदहनईओ, विश्यायारपि ॥ २ ॥ कुरुमंदिरवासा, कूडा नक्खत्तचंदसूरा य । देवे नागे जक्खे, भ्रूए य सयंवरमणे य || ३ |" एवं जा बाहिरपुक्खर भगिए तहा जात्र सयंभूरमणे महा समुद्दे जाप अद्धायम गं गो फुडे ।
"आरत्यादि "गाथाद्वयम् । यानि कानि रक्षनामानि द्वारा उदार
अन्ना
चवनामानि चीना मानिकानि पनि नामानि जल uraप्रमुखानि च, तिलकप्रभृतीनि वृक्षनामानि यानि पद्मनामानि शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि पृथिवीशाकेव्यादीनि यानि च नानां विधा चतुर्दशानां नांदादीनां पता ssarai ssदीनां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छाऽऽदीनयनां मदादीनां वक्षस्कारपर्वतानां 35 दीनां कल्पानां शक्रा ऽऽदीनामिन्द्राणां देवकुरुत्तरकुरुमन्दरा. यामायासान शादिसम्बन्धादीनां
दादिसम्बन्धि कृतिका
फासणाम
चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवाराणि वक्तव्यानि । तद्यथा- -हारो दीपो, हारस्समुद्रः हारवरावभासा द्वीपो, हारवरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्तावद्वक्तव्याः यावत्सूर्यो द्वीपः सूर्यः समुद्रः सूर्यपरी द्वीपः सूर्पपरः समुद्रः सूर्यरावभासा द्वीपः, सूर्यवरावभासः समुद्रः च जधाभिगम" अखाईदीमुनिपडायारा" यावत्सूर्यवयासः समुद्र सूर्यवरावभास परिक्षेपे देवो द्वीपः ततो देवः समुद्रः तदनन्तरं नाम द्वीपसमुद्री पक्षः स मुद्रः, ततो भूतो, द्वीपों भूतः समुद्र, स्वयंभूरप्रणो द्वीपः स्वभूमणः समुद्र पक्ष देवा द्वीपा पक्ष देवान्यः समुद्राः, एकरूपा न पुनरेषां त्रिप्रत्यवतारः । उक्तं च जीवाभिरमचूर्णे - पते पञ्चद्वीपाः पञ्चसमुद्रा एकप्रकारा इति । जी. वाभिगम सूत्रे ऽप्युक्तम्-"देवे नागे जक्खे, भुए य सयंभुरमणे य । एकैक्को ब्रेव भाणियब्बो तिरद्वंपडोयरं नत्थि । " इति । पूर्वमाकाश थिग्गलशब्देन लोकः पृष्ठः, अधुना लोकशमेराद
लोगे णं भंते! किला फुडे कहिं वा काहिं जहा श्रामाथिले | अलोए गं भंते! किला फुडे कहिं वा काहिं पुच्छा है। गोयमा ! वो धम्मत्विक एवं फुडे० नाव नो आगासत्यिका एवं फुडे, आगास स्विकायरूप देसेणं फुडे यागासस्थिकायस्थ पदेसेहि फुडे, नो पुढविकाप फुडे • बाब नो भद्रासमयं पुढे एगे जीवपदे अगुरुलहुए अयंतेहिं अगुरुल हुयगुजुगासे अयंतभागुणे ॥
?
Q
लोग मंते ! किला फुडे " इत्यादि पाव सिम लोक सूत्रमपि पाठसि नरम असे इति लो क एकोजीद्रव्यदेश आकाशास्तिकायस्य देश इत्यर्थः परिपूर्णत्वाकाशास्तिकायन पतिखो दीन.
स्वास नग संयुक्तः प्रतिप्रदेशं स्वपरभेदभिन्नानामनन्तानामगुरुलघुपर्या याणां भावात् । किं प्रमाणतो लोक इति चेत आह-सर्वा काशमनन्न भागोनलोकाऽऽकाशभागखण्डद्दीनं सकलाऽऽकाशमाणमिति भावः प्रज्ञा०१५ पद १३० । पं०सं० क०प्र० । ० समुद्घानगतानां देशतः स्पर्शाऽऽदि 'समुदाय' श वाम फामग्राम स्पर्शनान्न० ''संस्पस्पृश्यतेति एक र्शः । " अकर्त्तरि०” | ३|३ | १६|| इति घञ्प्रत्ययः । स च कर्कश गुरुशीतोष्णदाकार
म स्पर्शनाम । प्रज्ञा० २३ पद । पं०सं० । कर्म० । अनु० । स्पृश्यते इति स्पर्श दिनुस्यात् कर्मापि स्पर्श लाम । कर्म० १ कर्म० । नामकर्मभेदे, स० ४२ सम० । प्र
3
ब० । था० ।
फासनामे पुच्छा १ । गोयमा ! श्रद्धविहे पत्ते । तं जहाक्खडफासनाये जाय लुक्खफासखाये ||
०
तत्र पदयाञ्जन्तुशरीरेषु कर्कशः स्पर्शो भवति यथा
For Private & Personal Use Only
www.jainelibrary.org