________________
फासणा
१११५५) अभिधानराजेन्डा
फासणा
भाणियव्वं, पच्छिल्लरसुतिसु भयंता भाखियन्वा जाव " पुढवादहीषणतणू-कप्पा गेवेजऽणुत्तरा सिद्धी । श्रद्धासमा त्ति । केवइएहि अद्धासमयहिं पुढे । खस्थि संखेज्जइभागं अं-तरेसु सेसा असंखेज्जा ॥१॥" एक्कण वि।
(इमा संमंते ! इत्यादि) इह प्रतिपृथिवि पञ्च सूत्राणि, दे. रह चाऽऽकाशसूत्रेऽयं विशेषो द्रराय:-श्राकाशास्तिकायो | बलोकसूत्राणि द्वादश, प्रैवेयकसूत्राणि श्रीणि, अनुत्तरेषत्प्रा. धर्मास्तिकायाऽऽदिप्रदेशः स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽ- भारसूत्रे दे। एवं द्विपञ्चाशस्सूत्राणि । धर्मास्तिकायस्य कि संख्येयधर्माधर्मास्तिकाययोः प्रदेशैः जीवास्तिकायादीमा समस्येयं भागं स्पृशन्तीत्याद्यमिलापेनावसेयानि, तत्रायका. खनन्तैरिरहि(जाव अद्धासमात्ति) प्रद्धरसमयसूत्रं पाच- शान्तराणि सङ्ख्येयभागं स्पृशन्ति, शेषास्वसंख्येयभाग. रसूत्राणि वाच्यान्मत्यर्थः । "जाव केवइपहि" इत्यादी याव- मिति, निर्वचनम् । एतान्येव सूत्राण्यधर्मास्तिकायलोकाss. स्करणाववासूत्रेमाचं पदपञ्चकं सूचितं , षष्ठं तु लिखितमेवा
काशयोरिति । इहोतार्थसत्प्रहगाथा भाविताथैव । भ०२ ऽऽस्ते, तत्र तु (नस्थि एगेख वत्ति) निरुपचरितस्यावास- श०१०3०। मयस्यैकस्यैव भावान्, अतीताचागतसमययोचामियानुत्प
जंबूदीवस्स णं भंते ! दीवस्स पदेसा लवणसमुदं पुट्ठा। अत्वेनासवान समयान्तरेण स्पृष्टताऽस्तीति । भ०१३ |
हंता पुढा। ते णं भंते ! किं जंबूढीवे दीवे लवणसमुद्दे १ । गो. श०४ उ.. स्पर्शनाधिकारादधोलोकाऽऽदीन धर्मोस्तिकायाऽदि. | यमा ! जंबूदीवे णं दीवे नो खलु ते लवणसमुद्दे। लवगतां स्पर्शनां दर्शयबाह
णसमुहस्स पदेसा जंबूद्दीवं दीवं पट्टा ?। ता पुढा । ते णं भंते! पहेलोए पं भंते ! धम्मस्थिकायस्स केवइयं फुसइ ।।
श्य फुसइ । किं लवणस मुद्दे जंबुद्दीवे दीवे? | गोयमा! लवणाणं समुद्दे गोयमा! साविरगं अद्धं फुसइ। तिरिवलोएणं भंते ! पु
नो खलु ते जंबूद्दीवे दीवे । रुछा? । गोयमा! असंखेजइमागं फुसइ । उड्डलोए णं भंते !
जम्बूद्वीपस्याणमिति पूर्ववत् । भवन्त! द्वीपस्य प्रदेशा:-स्व. पुच्छा। गोयमा! देसूर्ण श्रद्धं फुसइ ।
सीमागतचरमरूपा लवणसमुद्रं स्पृष्टाः । कर्तरिक्रप्रत्ययः । (अहेलोए पमित्यादि ) ( सातिरेगमद्धं ति ) लोकव्या- स्पृष्टवन्तः१, काका पाठ इति प्रश्नार्थत्वावगतिः। पृच्छतश्चाएकत्वाधर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधो- यमभिप्रायः-यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृछपते, नो चेत् त. प्लोकस्य (असंखजामा ति) असङ्ख्यातयोजमप्रमाणस्य हिनेति भावः। भगवानाह-हंतेत्यादि) हन्तेति प्रत्यवधाधर्मास्तिकायस्याहादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसंख्या रणे, स्पृष्टाः । एवमुक्त भूयः पृच्छति-(ते पमित्यादि ) तभागवर्तीति तस्यासावसझयेयभामं स्पृशतीति ( देसो- ते भवन्त! स्वसीमागतचरमरूपाःप्रदेशाः किं जम्बूदीपः, किं णं अति) देशोनसप्तरप्रमाणत्वादू लोकस्येति । वा लषणसमुद्रः । इह यत् येन स्पृष्टं तत् किश्चित् तद्व्यप.
इमा णं भंते । रयणप्पभा णं पुढवी धम्मस्थिकायस्स देशप्रश्नवदुपलब्धं, यथा सुराष्ट्रभ्यः संक्रान्तो मगधदेश मा. कि संखेजइभामं फुसइ, असंखेअइभागं फुसइ, संखेजे
गध इति, किश्चित् पुनर्गतम्यपदेशभाक् यथा तर्जन्या सं.
स्पृष्टा ज्येष्ठालिज्ये ठेवेति हापि च जम्बूद्वीपचरमप्रदेभागं फुसइ, असंखेजे भागं फुसइ, सव्वं फुसइ । गोया!
शा लषणसमुद्रं स्पृष्टचन्तस्ततो व्यपदेशखिम्तायां संशय णो संखेजागागं फुसइ, असंखेजइभागं फुसद, यो इति प्रश्नः। भगवानाह-गौतम! जम्बूद्वीपे पष,णमिति नि. संखेले भागं फुसइ, यो असंखेजेभागं फुसइ, नो पातस्यावधारणार्थत्वात् ते चरमप्रदेशाद्वीपो जम्बूद्वीपसध्वं फुसह, इमीसे णं भंते ! रयणप्पभाए
सीमावर्तित्वात् न खलु ते जम्बूद्वीपचरमप्रदेशा जम्बद्धी.
पसीमानमतिक्रम्य लषणसमुद्रसीमानमुपगता किंतु-स्व. पुढवीए घणोदही धम्मस्थिकायस्स किं संखेजहभागं
सीमागता एव लषणसमुद्रं स्पृष्टवन्ता ततस्तटस्थतया संसफुसइ ? गोयमा! जहा रयणप्पभाए तहा घणोदहिषण- शंभाषात् तर्जन्या संस्पृष्टा ज्येष्ठाऽलिरिष से स्वव्यपदेश चायनणुवाया वि । इमीसे णं भंते ! रयणप्पभाए पु.
भजन्ते,न व्यपदेशान्तरम् । तथा चामह-नो खलु जम्बूद्वीपच.
रमप्रदेशा लवणसमुद्रः, एबम् (लवणस्स णं भंते ! समुरस्स दवीए उवासंतरे धम्मत्थिकायस्स किं संखेज्जइभार्ग फु
पदेसा इत्यादि ) लवणविषयमपि सूत्रं भावनीयम् । जी० सह, असंखेज्जहभागं फुसइ पुच्छा । गोयमा ! संखे
३ प्रति०1 ज्जइभागं फुसइ,णो असंखेज्जइभागं फुसइ,नो संखेजे भा०, जंबूदीवे णं भंते ! दीवे किराणा फुडे , कहिं वा नो असंखेज्मे भा०, नो सव्वं फुसइ,उवासंतराइं सन्चाई जहा | काएहिं फुके, किं धम्मस्थिकारणं जाव भागासस्थिरयणप्पभाए पुढवीए वत्तम्बया भणिया एवं जाव भ- कारणं फुडे । गोयमा! णो धम्मत्यिकाए णं फुडे, प. हे सत्तमाए जद्दीवाझ्या दावा लवणसमुहाइया समुहा, मस्थिकायस्स देसेणं फुडे, धम्पस्थिकायस्स पदेसेहिं फुडे। एवं सोहम्मे कप्पे जाव इसिप्पम्भाराए पुढवीए ते सव्वे एवं अधम्मत्थिकायस्स वि, भागासस्थिकायस्स वि, पुढवि असंखेज्जहभागं फुसइ । मेसा पडिसोयब्बा । एवं भ- विएणं फुडेजाव वणस्सइकाएवं फुडे, तसकाइए णं सिय धम्पत्थिकाए, एवं लोयागासे वि । गाहा
| फुडे,सिय नो फुडे,सिय अदासमए णं फुढे । एवं लवणसमदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org