________________
(११५४) फासणा अभिधानराजेन्डः ।
फासया संखेजा णं भंते ! पोग्गलस्थिकायप्पदेसा केवइएहि ति कथम् ।प्रद्धासमय विशिष्टं परमाणुध्यमेकत्र धर्मास्तिधम्मस्थिकायापदेसेहिं पुच्छा ? । जहमपदे तेणेव संखे.
कायप्रदेशेऽवगाढमन्ये च तस्य षट्सु दिदिवति सप्तेति,
जीवास्तिकायप्रदेशश्वानन्तैरेकप्रदेशेऽपि तेषामनन्तत्वात् । अएणं दुरूवाहिएणं, उक्कोसपदे तेणेव संखेजएणं पंच
( एवं जाव श्रद्धासमयहि ति । इह यावत्करणादिवं सूचि. गुणेणं दुरूवाहिएणं । केवइएहिं अहम्मस्थिकाएहिं०? एवं
तम्-पकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशरखासमचेव । केवइएहिं पागासत्यिकाय० ॥ तेणेव संखेजएणं पं- यैश्च स्पृष्ट इति । भावना चास्यैवम् अद्धासमयविशिष्टमणुद. प्चगुणेणं दुरूवाहिएणं । केवइएहिं जीवस्थिकाय? अणं- व्यमद्वासमयः, सचैकः पुनलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, तेहिं । केवइएहिं पोग्गलत्यिकाय.?। अणंतेहिं । केवइएहिं
एकद्रव्यस्थाने पावतश्वानन्तानां पुद्गलानां सद्भावात् , तथा
अद्धासमबरनन्तै रसौ स्पृश्यते, श्रद्धासमयविशिष्टानामनश्रद्धासमएहिं० । सिय पुढे,सिय णो पुढे जाव अयंतेहिं ।
न्तानामध्यणुव्याणामशासमयत्वेन विवक्षितत्वात् , तेषां च , असंखेजा भंते ! पोग्गलत्थिकायप्पदेसा केवइएहिं धम्म- तस्य स्थाने तत्पार्श्वतश्च सट्टावादिति । धर्मास्तिकायाss. स्थिकायप्पदेसेहिं ०?। जहमपदे तेणेव असंखेज्जएणं दुगुणेणं दीनां प्रदेशतः स्पर्शनोक्का । दुरूवाहिएणं, उक्कोसपदे तेणेव असंखेज्जएणं पंचगुणएणं
अथ द्रव्यतस्तामाहदुरूवाहिएणं,सेसं जहा संखेज्जाणं जाव णियमं अणंतेहिं ।
धम्मत्थिकाए णं भंते ! केवइएहिं धम्मस्थिकायपदेसेहि (संखेजा भंते ! इत्यादि ) (तेणेव त्ति) यत्संख्येयकमयः
पुढे । णस्थि एकेण वि । केवइएहिं महम्मत्थिकायप्पदेसेस्कन्धस्तेनैव प्रदेशसंख्येयकेन द्विगुणेन द्विरूपाधिकेन स्पृष्टः। हिं०।असंखजेहिं । केवइपहिं भागासस्थिकायप्पदेसेहि। वह भावना-विंशतिप्रदेशिकः स्कन्धो लोकान्ते एकप्रदेशे असंखेजेहिं । केवइएहिंजीवस्थिकायप्पदेसेहिं०१॥ भयंतेहि। स्थिता, स च भयमतेन विंशत्यावगाढप्रदेशविंशत्यैव च
केवइएहिं पोग्गलस्थिकायप्पदेसेहिं० । अणंतेहिं । श्रद्धासनयमतेनैवाधस्तनपरितनैर्वा, प्रदेशयां व पार्श्वप्रदेशा. भवां स्पृश्यत इति । उत्कृष्टपदे तु विंशत्या निरुपचरितैरव
मयेहिं सिय पुढे, सिय णो पुढे, जइ पुढे णियमा अणंतेहिं । गाढप्रदेशः, एवमधस्तनै २० रुपरितनैः२. पूर्वापरपार्श्वयोश्च
(धम्मस्थिकाए णमित्यादि) (नस्थि पगेण वित्ति) स. विशत्या २द्वाभ्यां च दक्षिणोत्तरपावस्थिताभ्यां स्पृष्टस्ततश्च.
कलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितस्वात्तव्यतिरिक्तस्य च बिशतिरूपः संख्याताणुकः स्कन्धः पञ्चगुणया विशत्या
धर्मास्तिकायप्रदेशस्याभावादुक्तम् , नास्ति-न विद्यते अयं प्रवेशानां प्रदेशश्येन च स्पृष्ट इति । अत एवोक्तम्-(उक्को
पक्षो यदुत एकेनापि धर्मास्तिकायप्रदेशनाऽसौ धर्मा. सपदे तेणेव संखेज्जएणं पंचगुणणं दुरूवाहिएणं ति) |
स्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकाय.
प्रदेशैरसंख्येयैः स्पृष्टः धर्मास्तिकायस्पर्शनत एवं व्यवस्थि. "मसंखज्ज" इत्यादी पदसूत्री तथैव ।
तत्वावधर्मास्तिकायसम्बन्धिनामसंख्यातानामपि प्रदेशानाभणंता भंते! पोग्गलस्थिकायप्पदेसा केवइएहिं धम्मत्थि
मिति,आकाशास्तिकायप्रदेशरप्यसंख्येयैः असंख्येयप्रदेशस्थ. काय०१। एवं जहा-असंखेजा तहा अणंता गिरवसेसं । रूपलोकाsकाशप्रमाणत्वाधर्मास्तिकायस्य, जीवपुबलप्रदेशै.
"अणंता भंते !" इत्यादिरपि पदसूत्री तथैव, नवरमिह स्तु धर्मास्तिकायोऽनन्तः स्पृष्टस्तव्याप्स्या आस्तिकाययथा जघन्यपदे औपत्तारिका अबगाहप्रदेशा अधस्तना स्यावस्थितत्वात्तेषां चानन्तवादद्धासमयैः पुनरसौ स्पृष्टउपरितना वा तथोस्कृष्टपदेऽपि, न हि निरुपचरिता अनन्ता श्चास्पृष्टश्च, तत्र, यः सृष्टः सोऽनन्तैरिति ६। माकाशप्रदेशा अवगाहतः सन्ति, लोकस्याप्यसंख्यातप्रदे.
अहम्मस्थिकारणं भंते ! केवइएहिं धम्मत्थि काय? अ. शाऽऽरमकत्वादिति । इह च प्रकरणे इमे वृद्धोक्तगाथे भवतः
संखजेहिं । केवइएहिं अहम्मत्थि० । णस्थि एकण वि; "अम्माइपएसहि, दुपएसाई जहरणयपयम्मि ।
सेसं जहा धम्मस्थिकायस्स । दुगुणदुरुचाहिएणं, तेणेव कहं तु ह फुसज्जा ? ॥ १॥
एवमधर्मास्तिकायस्थ ६,आकाशास्तिकायस्य६. जीवास्ति पत्थ पुण जहरणयपयं, लोगंते तस्य लोम्सालिदि।
कायस्य ६, पुद्गलास्तिकायस्य ६. श्रद्धासमयस्य च ६, सूत्राफुसणा दायब्वा, अहवा खंभाइकोरी ." इति ।
णि वाच्यानि, केवलं यत्र धर्मास्तिकायाऽऽदिस्तत्प्रदेशैरेव एगे भंते ! भद्धासमए केवइएहिं धम्मत्थिकायप्पदेसेहि चिन्स्यते तत्स्वस्थानमितरच परस्थानं, तत्र स्वस्थाने (नस्थि. पुढे०१ । सत्तहिं केवइएहिं अहम्मत्थिकायप्पएसेहिं पुढे । एगेण वि पुढे) इति निर्वचनं वाच्यम् , परस्थाने च धर्मास्तिएवं चेव । एवं भागासस्थिकाय पएसेहिं०१। केवइएहिं जीव
कायाऽऽदित्रयसूत्रेषु ३ असंख्येयैः स्पृष्ट इति वाच्यम् , असं.
ख्यातप्रदेशत्वाद्धर्मास्तिकाययोस्तत्संस्पृष्टाऽऽकाशस्य च जी. स्थिकायप्पएसेहिं०१। अणंतेहिं । एवंजाव श्रद्धासमएहि ।
वाऽऽदित्रयसूत्रेषु चानन्तः स्पृष्ट इति वाच्यम् , अनन्तप्रदेश. (पगे भंते ! अद्धासमए इत्यादि ) इह वर्तमानसमयवि
त्वात्तेषामिति । शिष्टः समयक्षेत्रमध्यवर्ती परमाणुरखासमयो प्रायः । अन्यथा
एतदेव दर्शयन्नाहतस्य धर्मास्तिकायाऽऽदिप्रदेशैः सप्तभिःस्पर्शना न स्यादिद च जघन्यपदं नास्ति मनुष्य क्षेत्र मध्यवर्तित्वादद्धासमयस्थ,
स एवं एएणं गमएणं सव्ये वि सहाणपणं णस्थि एक्के.. जघन्यपरस्य च लोकान्त एव सम्भवादिति । तत्र सप्तभिरि ण वि पुढा, परवाणेहिं आदिल्लएहिं तिहिं असंखेजएहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org