________________
( १९५३) अभिधानराजेन्द्रः ।
फासणा
वत्थकायप्पए सेहिं पुट्ठे ? । गोयमा ! सिय पुढे, सिय यो पुट्ठे, जइ पुट्टे यि अहिं, एवं पोग्गलत्थिकायप्पदे से हिं वि, श्रद्धासमएहिं ॥
(एगे भंते! आगासस्थिकायप्यरसे इत्यादि ) सिय पुढे ति ) लोकमाश्रित्य ( लिय तो पुढे त्ति ) अलोकमाश्रित्य (जर पुढे इत्यादि) यदि जघन्यपदे पकेन धर्मा स्तिकायदेशेन स्पृष्टः। कथन्। एवंविधान धर्मा स्तिकायैकदेशेन शेषमतिको निर्गतेनैके भागवतांक153काशप्रदेशाः सन्ति समितिका प्रदेशैः स्पृष्टः, स चैवम् यस्त्वेवं लोकान्ते को वागतो व्योमप्रदेशोऽखायेकेन धम्मस्तिकायदेशेन तद्वगानाम्येन उपरिवर्तन दिना या द्वाभ्यां च दिग्द्रयावस्थिताभ्यां स्पृष्ट इत्येवं चतुर्भिः, यश्चाध उपरि च तथा दिग्द्वये तत्रैव व मानेन धर्मान्तिकदेशेन पृष्टः स पञ्चमः पुनर उप रि च तथा दिये तथैव वर्त्तमानेन धम्मस्तिकायदेशेन स्पृष्टः स षद्भिः यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैव वर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सतभिर्धर्मास्तिका यप्रदेश: स्पृष्टो भवतीति १. धर्मास्तिकाय प्रदेशैरपि २. (केवहा आयासत्यिक ि काका प्रदेशपालीकाका प्रदेशस्य वा दिग्व्यय स्थितैरेव स्पर्शनात् पभिरित्युक्रम ३ जीवास्तिकायसूचे(सिय पुट्ठे त्ति) यद्यसौ लोकाऽऽकाशप्रदेशो विवक्षितस्ततः स्पृष्टः (सिय नो पुढे त्ति) यद्यसावलोकाऽऽकाशप्रदेश विशेषस्तदा न स्पृष्टो जीवानां तत्राभावादिति ४ एवम् पुद्गला ६।
एगे भंते ! जीवस्थिकायप्पए मे केवइएहिं धम्मस्थिका पुच्छा ? | जापदे चउहिं, उक्कोमपदे सत्तर्हि एवं अहम्मथिकायपदेसेहिं वि । केवइ एहिं श्रागासत्यिकाय पुच्छा १ । सतहिं केवहा जीवथिकायच्छा? सेसे जहा धम्मस्विकायस्स ||
I
-
(गे भंते! जीवथिका इत्यादि) जयस्यपदे लोकानको सर्वास्यास्पदेन चतुरिति कथम् ?. श्रध उपरि वा, एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवम्। एकश्च जीवास्तिकाय प्रदेश एकत्राssकाशप्रदेशाऽऽदौ केवलिसमुद्धात एव लभ्यत इति । (उक्कोसप सतहिं ति) पूर्ववत् १, ( एवं अहम्मेत्यादि ) पूर्वोक्त:नुसारेण भाषणीयम् ।
एगे भंते! पोग्गनस्थिकायष्पदेसे केवइएहिं धम्मस्थिकाय पसेहिं ? | एवं जद्देव जीवत्थिकायस्स ॥
Jain Education International
कायादीनां ४, लास्तिकायस्य बेकप्रदेश स्य स्पर्शनोक्शा |
अथ तस्यैव द्विपदेशादिकन्यानां तां दर्शयन्नाहदो भंते ! पोलरियकायप्पदेसा के इ धम्मस्थिका rurat प्परसेहिं युद्ध है। गोयमा [जापदे खर्दि, उक्कांसपदे ! बारसहिं । एवं अहम्मत्थि कायप्पदे सेहिं वि । केवइएहिं आ मासरिथका पपुच्छा गोषमा वारस से नदा
I
त्थिकायस्स ॥
२८६
फासणा
इन्द्रियं तत्परमाणुद्रयमिति मन्तव्यम्, तत्र वार्षा चीनः परमाणुर्धर्मास्तिकायदेशेन स्थितेन पृष्टः परभागवर्ती व परतः स्थितेनैवं द्वौ तथा ययोः प्रदेशयोर्म• ध्ये परमाणु स्थाप्येतत द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् । (उक्कोसपर वारसहिं ति ) कथम् ?, परमाद्वयेन द्वौ प्रदेशावगाढत्वात्स्पृष्ठौ द्वौ चाधस्तनानुपरितनी च पूर्वापरपाही ही दक्षिनोसर पायोकेक इत्येवमेते द्वादशेति । एवममस्तिका प्रदेश २ | ( केवतिपहिं श्रागसत्धिकायापसंहि वारसाई ति ) इह जयम्यपदं नास्ति लोकान्ते ऽप्याकाशप्रदेशानां दिति द्वादशभिरित्युक्रम से जदा धम्मस्थिकापस्व अर्थमंते! पोलकिपरसा केव हिं जीवस्थिकापसेहिं पुट्ठा १ । गोयमा ! श्रणंहि ४ । एवं पुद्गलास्तिकाय प्रदेशैरपि ५. श्रद्धासमयैः स्यात्स्पृष्टो स्यान्न, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ । तिथि मंते । पोग्गल स्थिकायप्पदेसा केवा पम्म विकायप्यदेखे पुट्टा १। गोयमा ! जहपपदे अट्ठहिं उकोसपदे सत्तर सहिं; एवं अहम्मत्थिकायष्पदे सेहिं वि । केच आगासस्थि । सत्तरसा से जहा धम्मस्थिका एहिं ०१ सेसं यस्स | एवं एएवं गमएवं भाणियव्वा ०जाव दस, - वरं जहपपदे दोति पक्खिवियन्वा, उक्कोसेणं पंच । चचार पोग्गलस्थिकाय० १ पदे सहि उोसपदे वा वीसाए | पंचपोग्गलत्यिकाय ०१ । जहम्मपदे वारसहि, उक्कास पदे सत्तावीसाए । छपोग्गलस्थिकाय ०१ | जहष्मपदे चउदसहिं, उको बनसार सनपोशालस्थिकाय ०१। जाप सो सर्दि उकीसपदे सततीसाए। शपोग्गलयिकाय० १। ज eerut अारसहिं, उक्कोसपदे वायालीसाए । गव पोग्गलविका । जापदे वीसाए, उको सपदे सीयालीसाए । दसपोग्गलत्विकाय ० १ । जहम्मपदे बावीसाए, उकोसपदे बाबा | आगासस्थिकाय० । सम्वत्य उक्कोसगं भायिव्वं ॥
(तिहि ते ! इत्यादि) (जहर अहिं ति ) कथम् पूर्वोपमवाप्रवेशखिया अवस्तनोऽपि उपरितनोऽपि वा त्रिधा द्वौ पार्श्वत इत्येवमष्टौ । ( उक्कोसपए सतरसहिं ति) प्राग्वद्भावनीयम् । इह च सर्वत्र जघन्यपदे विवक्षित परमाणुभ्यो द्विणाद्विरूपाधिका साक प्रदेशा भवन्ति उत्कृटपरे तु विपतिपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भ्रमन्ति तत्र चैकाणोर्द्विगुणत्वे द्वौ द्वपसहितत्वे चरवारों जधन्यपदे पका प्रदेशाः उत्कृष्टदे स्वकारणोः पञ्चगुणत्वे द्विकसतित्ये च सप्तस्पर्शकाः प्रदेशा मे इत्यादि (भागासत्धिकायस्थ सम्बन्ध छन् भवन्ति एवं काऽऽदिष्यपि एतदेवाऽऽद (ए पण गमेणं ) shravi भाणियवं ति ) सर्वत्र एकप्रदेशिकाऽऽद्यनन्तप्रदे. शिकार गरी उत्कृष्टमेव न जयन्धकमित्यर्थः प्रा. कार विद्यमानत्वादिति ।
For Private & Personal Use Only
·
www.jainelibrary.org