________________
फासणा अभिधानराजेन्दः।
फासणा विति तं चाऽनुपूर्ध्या स्पृशति । प्रानुपूर्वी चे प्रथम स्था- | रणामी वायुकायो बस्तिना स्पृष्टो, वस्तेर्वायुकायस्य परित ने लोकान्तस्ततोऽनन्तरं द्वितीय स्थाने अलोकान्त इत्येवमः एव भावात् । भ०१८ श०१० उ० । (माकाशथिबलस्पर्शः घस्थानतया स्पृशति । अन्यथा तु स्पर्शनैव न स्यातं च ष. 'आगासथिग्गल' शब्दे द्वितीयभागे १६ पृष्ठे उहा) दसु दिपु स्पृशति, लोकान्तस्य पार्वतः सर्वतोऽलोका.
धर्मास्तिकायाऽऽदीनां स्पर्शों यथाम्तस्य भावात् । हच विदितुम स्पर्शनाऽस्ति । विशां लो
| एगे भंते ! धम्मत्थिकायप्पएसे केवइएहिं धम्मत्थिकविष्कम्भप्रमाणत्वाद्विदिशां च तत्परिहारेण भावात् । एवं
कायप्पएसेहिं पुढे । गोयमा ! जहमपदे तिहिं, उक्कोसपदे. द्वीपान्तसागरास्ताऽऽदिसूत्रेषु स्पृष्टाऽऽदिपदभावना कार्या, नवरं बीपसागरास्तादिसूत्रे"छहिसि" इत्यस्यैषम्भावना- छहिं । केवइएहिं अहम्मस्थिकायप्पएसेडिं पढ़े। गोयमा। योजनसहनायगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोप. | जहमपदे चउहि, उक्कोसपदे सत्तहिं । केवइएहि आगारितनानधस्तनांश्च द्वीपसमुद्रान् प्रदेशानाधियोद्धाऽधो दि- सस्थिकायप्पएहिं पुढे? गोयमा! सत्तहिं । केवइएहिं जीवयस्य स्पर्थना याच्या, पूर्वाऽऽदिदिशा तु प्रतीतव ,
स
प्टे गोयमा प्रांत के मन्ततस्तेषामवस्थानात् । (उदयंते पोयतं ति)नद्याधुदकास्तः पोतान्तं नौपर्यवसानमिहाप्युच्छयाऽपेक्षया ऊदिक
पोग्गलस्थिकायप्पएसेहिं पुढे । गोयमा! अणं तेहि केवइस्पर्शना बाध्या । जलनिमज्जने चेति (किइंते दृसंतं ति)
एहिं श्रद्धासमएहिं पुढे । सिय पुढे सिय णो पुढे जई पुढे छिद्रान्तो दृश्यान्तं वस्त्रान्तं स्पृशति । इहाऽपि षड्दिकस्प- णियम अणं तेहिं । र्शना भावना वस्त्रीच्छ्याऽपेक्षया, अथवा-कम्बलरूपवस्त्र- (धम्मत्यिकायप्पएसे इत्यादि) (जहसर तिहिति) अधः पोहलिकायां तन्मभ्योत्पन्नजीवभक्षपेन तन्मध्यरन्धाऽपेक्षया भ्यपदं लोकान्त निष्कुटरूपं, यत्रैकस्य धर्मास्तिकायाऽदिप्रदे. लोकान्तसूत्रवत् पददिक्स्पर्शना भावयितव्या । (छायते
शस्यातिस्तोकैरन्यैः स्पर्शना भवति । तश्च भूम्यासनापबरकप्रायवंतं ति ) इह छायाभेदेन षदिग्भावनैवम्-पातपे
कोणदेशपाय इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत एको व्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त भातपान्तं
विवक्षितप्रदेशः स्पृष्ट एव जघन्येन त्रिभिरिति । (उको. चतसृषु दिशु स्पृशति, तथा तस्या एव छायाया भूमेः सपए छदि ति) विवक्षितस्यैक उपर्येकाऽधश्चत्वारो दिदा सकाशात् तद् द्रव्यं यावदुच्छूयोऽस्ति । ततश्च छायान्त पात- इत्येवं पहभिरिद प्रतरमध्ये, ( जहमपदे चहि ति ) पान्तमूर्चमधश्च स्पृशति । अथवा-प्रासादवरण्डिकाऽऽदेर्या धर्मास्तिकायप्रदेशो जघन्यपदेऽधर्मास्तिकायप्रदेशश्चतुर्भिः छाया तस्या भित्तरवतरम्त्या आरोहन्त्या वा अन्त पातपान्तः स्पृष्ठ इति । कथम् । तथैव प्रयश्चतुर्थस्तु धर्मास्तिकायप्रदेशमूर्खमधश्च स्पृशतीति भावनीयम् । अथवा-तयोरेव छाया. स्थानस्थित पवेति । उत्कृष्टपदे सप्तभिरिति कथम् । षदिक. तपयोःपुद्गलानामसण्येयप्रदेशावगाहित्वादुच्छ्रयसद्भाव.
पटे सप्तमस्तु धर्मास्तिकायप्रदेशस्थ पवेति । प्राकाशप्र. स्तत्सद्भावाचीोऽधोविभागस्ततश्च छायान्त आतपान्त
शैः सप्तभिरेव लोकान्तेऽपि अलोकाऽऽकाशप्रदेशानां विद्यमूर्द्धमधश्च स्पृशतीति । भ. १ श०६ उ.।
मानस्वात् ३ (केवतिएहि जीवस्थिकायप्पएसेत्यादि) (प्रपरमाणुपोग्गले णं भंते वाउयाए णं फुडे, वाउयाए वा
णतेहि ति) अनन्तैरनन्तजीवसम्बन्धिनामनन्तानां प्रदेशापरमाणुपोग्मले णं फुडे?। गोयमा ! परमाणुपोग्गले वाउयाए
नां तत्रैकधर्मास्तिकायप्रदेशे पावतश्च दिक्रियाऽऽदौ वि..
द्यमानत्वादिति ४। एवं पुद्गलास्तिकायप्रदेशैरपि। (के. णं फुडे, णो वाउयाए पोग्गले णं फुडे । दुपदेसिए णं
वहपहिश्रद्धासमपहि इत्यादि ) अद्धासमयः समयक्षेत्र एभंते ! खंधे वाउयाए गं एवं चेव । एवंजाव असंखेज- वन परतोऽतः स्यात् स्पृष्टः स्यानेति । ( जइ पुढे नियम पएसिए । अणंतपएसिए णं भंते ! खंधे वाउयाए पुच्छा। अणंतेहिं ति) अनादिस्वादद्धासमयानाम् । अथवा-वर्तमान. गोयमा! अणंतपएसिए खंधे वाउयाए णं फडे बाउयाए।
समयाऽऽलिहितान्य ऽनन्तानि द्रव्याण्यनन्ता एव समया. अणंतपपसिए शंखधे णं सिय डे,सियणो फुडे । बस्थी गं
स्यनन्तैरते स्पृष्टा इत्युच्यते इति ।
एगे भंते ! अहम्मत्थिकायप्पएसे केवइएहि धम्मत्यिकाभंते ! वाउयाए णं फुडे वाज्याए वस्थिणा फुडे । गोयमा!|
यप्पएसेहिं पुढे । गोयमा जहमपदे चउहिं उकासपदे सत्तबत्थी वाउयाए णं फुडे, णो वाउयाए वत्थिणा फुडे ।। (वाइयाय ण फुडे त्ति) परमाणुपुद्गलो वायुकायेन स्पृष्टो
हिं । केवइएहिं अहम्मस्थिकायप्पएसेहिं पुढे । गोयमा ! जहव्याप्तो मध्ये किप्त इत्यर्थः । “नो वाउयाए " स्यादि । नो
पपदे तिहिं, उक्कोसपदे छहिं । सेसं जहा धम्मत्थिकायस्स ।। वायुकायः परमाणुपुरलेन स्पृष्टो व्याप्तो मध्ये क्षिप्तो वा.
अधर्मास्तिकायप्रदेशस्य शेषाणां प्रदेशः स्पर्शना धर्मास्तियोर्महत्वादणोश्च निःप्रदेशत्वेनातिसूक्ष्मतया व्यापकत्वाभा
कायप्रदेशस्पर्शनानुसारेणावसेया। वादिति। (अर्णतपएसिए णमित्यादि) अनन्तप्रदेशिका एगे भंते ! भागासस्थिकायप्पएसे केवइपहिं धम्मत्थिस्कन्धो वायुना व्याप्तो भवति, सूक्ष्मतरत्वात् तस्य , वायु- | कायप्पएसेहिं पुढे १ । गोयमा ! सिय पुढे, सिय णो पुढे, कायः पुनरनन्तप्रदेशिकस्कन्धेन स्यादू व्याप्तः स्यान्न व्या-1
जह पुढे जहमपदे एक्केण वा दोहिं वा तिहिं वा, उक्कोसपदे सः कथम् , यदा वायुस्कन्धापेकया महानसौ भवति तदा बायुस्तेन व्याप्तो भवत्यन्यदा तु नेति। (वस्थीत्यादि) वस्ति सत्तहि। एवं अहम्मस्थिकायप्पपसेहिं वि।केवडएहिं श्रा.
गासत्थिकायप्पएसेहिं पुढे । गोयमा कहिं । केवइएहिं जी.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org