________________
फिट्ट
(१९५८) फासिदिय
अभिधानराजेन्दः। तलारईया राक्षः पावें नीताः। राज्ञा पृष्ठा नियुक्ता:-केन फासिया-स्पर्शिका-श्राव.६१०। स्त्री विन्दुनिपाते, स. यूयं प्रहिताः। तेऽप्यूचुः-महेन्द्रकुमारेण । ततो राज्ञा सम्यक
| म० ३४ समक्षा । प्राचा। वृत्तान्तं ज्ञात्वा स देशानिःकाशितः । चन्द्रवदनां लास्वा स गतो विदेशान्तरे, मदनो वैद्यैः सउजीकृतः । राजाऽन्यपुत्राय
फासी-स्पर्शी-स्त्री०। जलस्पर्शिकायाम् . व्य०७ उ.। राज्यं दवा प्रवज्य मोक्षं गतः। मदनोऽपि तथाविधं खीच फासुप्र-प्रामुक-निकाप्रगता असव-उच्छ्रासादयः प्राणायरितं रठा संविग्नः प्रवज्य त्रैमानिको देवो जातः। चन्द्रव. | स्मात् स प्रासुकः । स्था०४ ठा०४ उ० दशा प्रगता म. दनामहेन्द्र विदेश भ्रमन्तौ चौरनिहीती वव्वरकुले वि. सबो-मतुवलोपादसुमन्त:-सहजसंसक्रिजम्मानो यस्मात्तस्प्रा. कीती। तत्र रुधिराऽऽकर्षणवेदनां सहेते, भवमनन्तं भ्रान्तो। सुकम् । उत्त०१० । स्था। जीवरहिते, दर्श०४ तश्च । इति स्पर्शनेन्द्रियविषयविपाके महेन्द्रकथा । ग० ३ अधि०। प्रश्नका सूत्रः। उत्त०। आचा०। सकल जीवोपाधिरहिते, फासिंदियणिग्गह-स्पर्शेन्द्रियनिग्रह-पुं० । स्पर्शेन्द्रियस्थ नि. दर्श०५ तस्व। माधाकर्माऽऽदिदोषरहिते, "फासुयअकय. प्रहः-स्वविषयाभिमुखमनुधावतो नियमनं स्पर्शन्द्रियनिग्रहः। अकारिय , अणणुमयादिटुभोई य ।"दश०१०। स्पर्शेन्द्रियनियमने, उत्त० २६ अ०।
केरिसयकप्पणे जं, फासुयगं फासुयं तु केरिसगं । फासिदियनिग्गहेणं भंते जीवे किं जणयइ फासिदिय । जीवन जं दवं, तंपिय जं एसणिजंतु । पं०भा० निग्गहेण मणुबामणनेमु फासेसु रागद्दोसनिग्गई जणयइ, १कल्प । तप्पाचइयं कम्मं न बंधइ, पुनबद्धं च निज्जरेइ ॥६६॥ "निर्जीवं यच्च यद् द्रव्यं, मिश्रं नैव च जन्तुभिः। हे भगवन् ! स्पर्शेन्द्रियनिग्रहेण जीवः कि जनयति । | तत्मासुकमिति प्रोकं जीवाजीवविशारदैः ॥१॥" पं० सदा गुरुराह-हे शिष्य ! स्पर्शनेन्द्रियनिग्रहेण जीवो मनो चू०१कल्प । "फासुयं तिविद्धत्थजोणित्ति "नि००१ उ० हाऽमनोज्ञेषु स्पर्शषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं कर्म अपकफलस्य प्रासुकत्वे जेसलमेरुसंघकृतप्रश्नो यथा-अपन बनाति, पूर्वबद्धं च कर्म निर्जरयति ॥६६॥ उत्त०२६ अ०। कफलं बीजकर्षणादनु घटिकायान्तरे प्रासुकं भवति, नवे. फ सिंदियणिब्धट्टिय-स्पर्शन्द्रियनिर्वतित-त्रि० स्पर्शन्द्रियेण ति प्रश्नः। प्रनोत्तरं यथा-पत्र अनिलवणाऽऽदिप्रबलसंनिर्वतितो-निष्पादितः स्पर्शेन्द्रियनिवर्तितः। स्था०१० ठा०।
स्कार प्रासुकं भवति, नान्यथेति । १ प्राही०४ प्रका। स्पर्शेन्द्रियनिईत्तिक-त्रिका स्पर्शेन्द्रियेण निर्वृत्तिर्यस्य स स्प.
फासुएसपिज-पासुकैषणीय-त्रि० । जीवरहिते एषणीये, शेन्द्रियनिर्वृत्तिकः। स्पर्शेन्द्रियेण निष्पन्नपुद्रलाऽऽदौ, स्था०
आहाराऽऽदौ, भ०। १० ठा
फासुएसणिजं भंते ! भुंजमाणे किं बंधइ ४, जाव उवफासिदियबल-स्पर्शेन्द्रियबल-न । स्पर्शेन्द्रियविषयग्रहण
चिणाइ । गोयमा ! फासुएसणिजं भुंजमाणे आउयवजासामाऽऽत्मके बलभेदे,स्था० १० ठा०।
श्रो सन कम्मपयडीओ धणियबंधणबछानो सिढिलचंफासिंदियमुंड-स्पर्शेन्द्रियमुण्ड-पुं० । स्पर्शेन्द्रियं मुण्डयति
धणबद्धाश्रो पकरेइ जहा से संबुडेणं, णवरं पाउयं च णं "अपनयति स्पर्शेन्द्रियमुण्डः। अपनीतस्पर्शेन्द्रियविषये मु.
कम्म सिय बंधइ, सिय नो बंधड़, सेसं तहेवजाव बीईवयइ, एडभेने, स्था० १० ठा०। फासिंदियविसय-स्पर्शेन्द्रियविषय-पुंकास्पर्शेन्द्रियविषयभूते
से केणटेणंजाव वाईवयइ । गोयमा! फासुएसणिजं भुंजस्त्रीकलेवरादी, "फासिदियविसयतिब्बगिद्धा।" प्रश्न. ३
माणे समणे निगंथे भायाए धम्म नाइकमइ, आयाए धम्म प्राश्रद्वार।
अणइकममाणे पुढविकायं अवखइ जाव तसकायं फासिंदियसंवर-स्पर्शेन्द्रियसम्बर-पुं० । स्पर्शेन्द्रियविषयेषु भवकंखइ, जेसि पिय पं जीवाणं सरीराई श्राहारेइ रागद्वेषनिरोधने प्रश्न०५ संवद्वार । ( अस्य विस्तरः ते वि जीवे अवखड से तेणटेणंजाव बीईवयइ ।।
परिग्गहवेरमण' शब्देऽस्मिन्नेव भागे ५६६ पृष्ठे गतः) । फासित्ता-स्पृष्टा-अव्यास्पृश-क्त्वा । स्पर्श कृत्वेत्यर्थे, "स. भ.१श०६०। म्मं कारण फासित्ता।" प्राप्येत्यर्थे च । कल्प०३ अधिक क्षण। फासुयविहार-पासुकविहार-पुं० । निर्जीवमाश्रये , भ०। माचा० । उत्तास्था०। स्पृहत्यर्थ छ । स्था०२ ठा०४ उ०।। किंते भंते ! फासयविहारं सोमिला ! जण पारामे. फासिय-स्पष्ट-त्रि० । स्पृश:-क्तः । गृहीते, दशा०७०।
मु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडप्राप्ते. प्रव०४ द्वार।
गवज्जियासु वसहीसु फासुएसणिजं पीढफलगसे जा. स्पर्शित-त्रि०।स्पर्शः संजातोऽस्येति । प्रव० ४ द्वार । गृहीते, दशा-७०। प्राप्त च । प्रत्याख्यानमधिकृत्य-"सम्म कापण
संथारगं उवसंपञ्जित्ता णं विहरामि, सेत्तं फायविहारं । फासिया।" स्पृपा-प्रतिपत्तिकाले विधिना प्राप्ता।" उचिपू भ. १८ श० १० उ०। काले विहिणा,पतंज फासियं तयं भणिय।" स्था०७ ठा० ।
फिक्की-देशी। हर्षे, देना.६ वर्ग ८३ गाथा। पं०व० । आचा० प्रा०चू०। स्पृष्टमित्यस्य स्थाने प्राकृते | फासियमिति । स्पर्शो वा संजातोऽस्येति इति च स्पर्शित- फिट्ट-भ्रंश-अधःपतने, धा०दिवा०-पर० सक०-सेट् । “भ्रंशः मिति । प्रध०४द्वार । आचा।
फिड-फिट्ट-फुड फुट-घुक्क-भुल्लाः "॥८। ४ । १७७ ॥ इ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org